Occurrences

Mahābhārata
Amarakośa
Kumārasaṃbhava
Liṅgapurāṇa
Śatakatraya
Bhāgavatapurāṇa
Gītagovinda
Kathāsaritsāgara
Rasikapriyā
Rājanighaṇṭu
Āryāsaptaśatī

Mahābhārata
MBh, 2, 60, 5.3 mūḍho rājā dyūtamadena matta āho nānyat kaitavam asya kiṃcit //
MBh, 2, 60, 6.2 yadā nābhūt kaitavam anyad asya tadādevīt pāṇḍavo 'jātaśatruḥ /
MBh, 2, 60, 44.2 sambhūya sarvaiśca jito 'pi yasmāt paścācca yat kaitavam abhyupetaḥ //
MBh, 2, 61, 3.2 rājyam ātmā vayaṃ caiva kaitavena hṛtaṃ paraiḥ //
MBh, 3, 77, 10.2 kaitavenākṣavatyāṃ vā yuddhe vā namyatāṃ dhanuḥ //
MBh, 4, 1, 17.5 na tavābhyucitaṃ karma nṛśaṃsaṃ nāpi kaitavam /
Amarakośa
AKośa, 1, 234.2 kapaṭo 'strī vyājadambhopadhayaś chadmakaitave //
Kumārasaṃbhava
KumSaṃ, 4, 9.1 hṛdaye vasasīti matpriyaṃ yad avocas tad avaimi kaitavam /
KumSaṃ, 8, 3.1 kaitavena śayite kutūhalāt pārvatī pratimukhaṃ nipātitam /
Liṅgapurāṇa
LiPur, 1, 89, 37.1 kaitavaṃ vittaśāṭhyaṃ ca paiśunyaṃ varjayetsadā /
Śatakatraya
ŚTr, 1, 54.1 jāḍyaṃ hrīmati gaṇyate vratarucau dambhaḥ śucau kaitavaṃ śūre nirghṛṇatā munau vimatitā dainyaṃ priyālāpini /
Bhāgavatapurāṇa
BhāgPur, 1, 1, 2.1 dharmaḥ projjhitakaitavo 'tra paramo nirmatsarāṇāṃ satām /
Gītagovinda
GītGov, 8, 3.1 harihari yāhi mādhava yāhi keśava mā vada kaitavavādam tām anusara sarasīruhalocana yā tava harati viṣādam //
GītGov, 8, 5.1 harihari yāhi mādhava yāhi keśava mā vada kaitavavādam tām anusara sarasīruhalocana yā tava harati viṣādam //
GītGov, 8, 7.1 harihari yāhi mādhava yāhi keśava mā vada kaitavavādam tām anusara sarasīruhalocana yā tava harati viṣādam //
GītGov, 8, 9.1 harihari yāhi mādhava yāhi keśava mā vada kaitavavādam tām anusara sarasīruhalocana yā tava harati viṣādam //
GītGov, 8, 11.1 harihari yāhi mādhava yāhi keśava mā vada kaitavavādam tām anusara sarasīruhalocana yā tava harati viṣādam //
GītGov, 8, 13.1 harihari yāhi mādhava yāhi keśava mā vada kaitavavādam tām anusara sarasīruhalocana yā tava harati viṣādam //
GītGov, 8, 15.1 harihari yāhi mādhava yāhi keśava mā vada kaitavavādam tām anusara sarasīruhalocana yā tava harati viṣādam //
GītGov, 8, 17.1 harihari yāhi mādhava yāhi keśava mā vada kaitavavādam tām anusara sarasīruhalocana yā tava harati viṣādam //
Kathāsaritsāgara
KSS, 1, 6, 26.2 ityādikaitavair dyūtam astuvan kitavāḥ kvacit //
KSS, 5, 1, 97.1 antarā hṛdayānīva sādhūnāṃ kaitavena saḥ /
KSS, 5, 3, 92.1 tatrāpadiṣṭapaṭahabhramaṇaḥ kṛtakaitavaḥ /
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 1.2 āśleṣonmukhayāpi mānaparayā manvānayā kaitavaṃ tiryagvakritakaṃdharaṃ valitayā sāsūyam ālokitaḥ //
Rājanighaṇṭu
RājNigh, 13, 190.1 vaiḍūryaṃ keturatnaṃ ca kaitavaṃ bālavīyajam /
Āryāsaptaśatī
Āsapt, 2, 120.2 adhunā niṣṭhuram api yadi sa vadati kalikaitavād yāmi //
Āsapt, 2, 661.2 kaṭhinīva kaitavavido hastagrahamātrasādhyā te //