Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Śyainikaśāstra
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Carakasaṃhitā
Ca, Nid., 8, 15.1 sarvarogaviśeṣajñaḥ sarvauṣadhaviśāradaḥ /
Mahābhārata
MBh, 1, 47, 14.2 sthapatir buddhisampanno vāstuvidyāviśāradaḥ //
MBh, 1, 93, 39.1 bhaviṣyati ca dharmātmā sarvaśāstraviśāradaḥ /
MBh, 1, 96, 24.1 tān vinirjitya tu raṇe sarvaśastraviśāradaḥ /
MBh, 1, 98, 21.1 taṃ tu rājā balir nāma sarvadharmaviśāradaḥ /
MBh, 1, 102, 23.3 kadācid atha gāṅgeyaḥ sarvanītiviśāradaḥ /
MBh, 1, 121, 21.13 kṛtāstraścaiva śūraśca sarvaśāstraviśāradaḥ /
MBh, 1, 134, 13.1 tat tvagāram abhiprekṣya sarvadharmaviśāradaḥ /
MBh, 1, 137, 16.44 pravṛttimāṃl labdhalakṣyo rathayānaviśāradaḥ /
MBh, 1, 198, 8.1 tatra gatvā sa dharmajñaḥ sarvaśāstraviśāradaḥ /
MBh, 1, 200, 9.34 prakṛtyā dharmakuśalo nānādharmaviśāradaḥ /
MBh, 1, 212, 1.61 ayaṃ deśātithiḥ śrīmān sarvadharmaviśāradaḥ /
MBh, 1, 218, 15.2 vāyavyam evābhimantrya pratipattiviśāradaḥ //
MBh, 2, 5, 1.7 aikyasaṃyoganānātvasamavāyaviśāradaḥ /
MBh, 2, 5, 1.17 ṣāḍguṇyavidhiyuktaśca sarvaśāstraviśāradaḥ /
MBh, 2, 14, 6.11 tacchrutvā cābravīd bhīmo vākyaṃ vākyaviśāradaḥ //
MBh, 2, 19, 44.2 snigdhagambhīrayā vācā vākyaṃ vākyaviśāradaḥ //
MBh, 2, 65, 13.2 mantrī ca viduro dhīmān sarvaśāstraviśāradaḥ //
MBh, 3, 37, 25.2 abravīd upapannārtham idaṃ vākyaviśāradaḥ //
MBh, 3, 157, 63.2 gadāṃ jagrāha kauravyo gadāyuddhaviśāradaḥ //
MBh, 3, 157, 66.1 bhaṅktvā śūlaṃ gadāgreṇa gadāyuddhaviśāradaḥ /
MBh, 3, 182, 2.2 uvāca sumahātejāḥ sarvaśāstraviśāradaḥ //
MBh, 4, 1, 14.3 guṇavāṃllokavikhyāto dṛḍhabhaktir viśāradaḥ /
MBh, 4, 3, 5.6 sunītanāyī śūraśca sarvamantraviśāradaḥ /
MBh, 5, 149, 11.2 tathokte sahadevena vākye vākyaviśāradaḥ /
MBh, 5, 149, 12.2 hrīmān kulānvitaḥ śrīmān sarvaśāstraviśāradaḥ //
MBh, 5, 154, 5.1 kim abravīnmahābāhuḥ sarvadharmaviśāradaḥ /
MBh, 5, 164, 25.1 eṣa yotsyati saṃgrāme gajaskandhaviśāradaḥ /
MBh, 5, 164, 35.2 gajāṅkuśadharaśreṣṭho rathe caiva viśāradaḥ //
MBh, 5, 164, 38.1 eṣa yotsyati saṃgrāme gajaskandhaviśāradaḥ /
MBh, 5, 171, 5.1 bhīṣma tvam asi dharmajñaḥ sarvaśāstraviśāradaḥ /
MBh, 6, 41, 63.2 uvāca durdharṣatamaṃ vākyaṃ vākyaviśāradaḥ //
MBh, 6, 77, 11.2 avyūhata svayaṃ vyūhaṃ bhīṣmo vyūhaviśāradaḥ //
MBh, 6, 86, 47.1 tvaṃ ca kāmagamastāta māyāstre ca viśāradaḥ /
MBh, 6, 91, 16.2 samakṣaṃ pārthivendrasya vākyaṃ vākyaviśāradaḥ //
MBh, 6, 92, 40.1 āpatantaṃ tu nistriṃśaṃ yuddhamārgaviśāradaḥ /
MBh, 7, 26, 4.1 indrād anavaraḥ saṃkhye gajayānaviśāradaḥ /
MBh, 7, 29, 15.1 nihatau bhrātarau dṛṣṭvā māyāśataviśāradaḥ /
MBh, 7, 35, 4.2 atyantasukhasaṃvṛddhastvaṃ ca yuddhaviśāradaḥ //
MBh, 7, 114, 71.2 vanāya vraja kaunteya na tvaṃ yuddhaviśāradaḥ //
MBh, 7, 114, 73.2 ucitastvaṃ vane bhīma na tvaṃ yuddhaviśāradaḥ //
MBh, 7, 163, 5.1 sa hayān saṃnigṛhyājau svayaṃ hayaviśāradaḥ /
MBh, 7, 163, 27.2 tataḥ prāduścakārāstram astramārgaviśāradaḥ //
MBh, 8, 4, 63.1 sa eṣa kadanaṃ kṛtvā mahad raṇaviśāradaḥ /
MBh, 8, 40, 49.2 jaghāna bahusāhasrān yodhān yuddhaviśāradaḥ //
MBh, 8, 43, 14.2 balavāṃl laghuhastaś ca kṛtī yuddhaviśāradaḥ //
MBh, 8, 46, 26.1 mahārathaḥ samākhyātaḥ sarvayuddhaviśāradaḥ /
MBh, 9, 13, 30.3 cikṣepa caiva pārthāya drauṇir yuddhaviśāradaḥ //
MBh, 9, 56, 51.1 upasṛtya tu rājānaṃ gadāmokṣaviśāradaḥ /
MBh, 9, 57, 21.1 tathaiva tava putro 'pi gadāmārgaviśāradaḥ /
MBh, 9, 59, 2.1 gadāyuddhaviśeṣajño gadāyuddhaviśāradaḥ /
MBh, 9, 63, 38.1 yadi jānāti cārvākaḥ parivrāḍ vāgviśāradaḥ /
MBh, 10, 8, 37.2 bhāgaśo vicaranmārgān asiyuddhaviśāradaḥ //
MBh, 10, 8, 63.2 nyakṛntad asinā drauṇir asimārgaviśāradaḥ //
MBh, 12, 16, 5.1 kathaṃ hi rājā lokasya sarvaśāstraviśāradaḥ /
MBh, 12, 38, 29.1 śrutavākyaḥ śrutanidhiḥ śrutaśravyaviśāradaḥ /
MBh, 12, 59, 97.2 prajānāṃ rakṣitā sādhur daṇḍanītiviśāradaḥ //
MBh, 12, 72, 9.1 mūrkho hyadhikṛto 'rtheṣu kāryāṇām aviśāradaḥ /
MBh, 12, 81, 28.1 śūraścāryaśca vidvāṃśca pratipattiviśāradaḥ /
MBh, 12, 118, 16.1 etair eva guṇair yukto rājā śāstraviśāradaḥ /
MBh, 12, 118, 17.2 śuśrūṣuḥ śrutavāñ śrotā ūhāpohaviśāradaḥ //
MBh, 12, 120, 7.2 ślakṣṇākṣaratanuḥ śrīmān bhavecchāstraviśāradaḥ //
MBh, 12, 160, 1.2 kathāntaram athāsādya khaḍgayuddhaviśāradaḥ /
MBh, 12, 161, 9.1 samāptavacane tasmin arthaśāstraviśāradaḥ /
MBh, 12, 220, 105.1 kālacāritratattvajñaḥ sarvaśāstraviśāradaḥ /
MBh, 12, 277, 4.2 evam uktastadā tārkṣyaḥ sarvaśāstraviśāradaḥ /
MBh, 12, 312, 11.1 sa dharmakuśalo rājā mokṣaśāstraviśāradaḥ /
MBh, 12, 343, 8.1 sa hi sarvātithir nāgo buddhiśāstraviśāradaḥ /
MBh, 13, 2, 11.2 durjayetyabhivikhyātaḥ sarvaśāstraviśāradaḥ //
MBh, 14, 2, 20.1 sa kathaṃ sarvadharmajñaḥ sarvāgamaviśāradaḥ /
MBh, 14, 51, 39.2 vinītavad upāgamya vākyaṃ vākyaviśāradaḥ //
MBh, 14, 71, 17.1 sa hi dharmārthakuśalaḥ sarvavidyāviśāradaḥ /
MBh, 15, 11, 10.2 viparītānna gṛhṇīyāt svayaṃ saṃdhiviśāradaḥ //
MBh, 15, 12, 5.2 ātmanaścaiva śatrośca śaktiṃ śāstraviśāradaḥ //
MBh, 15, 15, 11.1 tataḥ svacaraṇe vṛddhaḥ saṃmato 'rthaviśāradaḥ /
MBh, 16, 4, 10.2 jagāmāmantrya tān vīrān uddhavo 'rthaviśāradaḥ //
Rāmāyaṇa
Rām, Bā, 2, 1.1 nāradasya tu tad vākyaṃ śrutvā vākyaviśāradaḥ /
Rām, Bā, 19, 7.2 na cāstrabalasaṃyukto na ca yuddhaviśāradaḥ /
Rām, Bā, 47, 13.1 tac chrutvā rāghaveṇoktaṃ vākyaṃ vākyaviśāradaḥ /
Rām, Bā, 52, 16.2 saṃrabdhataram atyarthaṃ vākyaṃ vākyaviśāradaḥ //
Rām, Bā, 65, 4.2 pratyuvāca munir vīraṃ vākyaṃ vākyaviśāradaḥ //
Rām, Ay, 1, 19.2 laukike samayācare kṛtakalpo viśāradaḥ //
Rām, Ay, 1, 24.1 abhiyātā prahartā ca senānayaviśāradaḥ /
Rām, Ay, 2, 23.2 devāsuramanuṣyāṇāṃ sarvāstreṣu viśāradaḥ //
Rām, Ār, 4, 27.1 evam ukto naravyāghraḥ sarvaśāstraviśāradaḥ /
Rām, Ār, 16, 25.2 idaṃ vacanam ārebhe vaktuṃ vākyaviśāradaḥ //
Rām, Ār, 35, 1.1 tac chrutvā rākṣasendrasya vākyaṃ vākyaviśāradaḥ /
Rām, Ki, 4, 3.2 pratyuvāca tato vākyaṃ rāmaṃ vākyaviśāradaḥ //
Rām, Ki, 4, 17.2 hanumān pratyuvācedaṃ vākyaṃ vākyaviśāradaḥ //
Rām, Ki, 11, 20.1 himavān abravīd vākyaṃ śrutvā vākyaviśāradaḥ /
Rām, Ki, 11, 22.1 sa samartho mahāprājñas tava yuddhaviśāradaḥ /
Rām, Ki, 62, 1.1 etair anyaiśca bahubhir vākyair vākyaviśāradaḥ /
Rām, Su, 36, 1.2 sītām uvāca tacchrutvā vākyaṃ vākyaviśāradaḥ //
Rām, Su, 50, 4.2 uvāca hitam atyarthaṃ vākyaṃ vākyaviśāradaḥ //
Rām, Su, 61, 13.2 lakṣmaṇaṃ pratyuvācedaṃ vākyaṃ vākyaviśāradaḥ //
Rām, Su, 62, 12.2 abravīt tān hariśreṣṭho vākyaṃ vākyaviśāradaḥ //
Rām, Yu, 19, 23.2 naye yuddhe ca kuśalaḥ sarvaśāstraviśāradaḥ //
Rām, Yu, 72, 4.1 rāghavasya vacaḥ śrutvā vākyaṃ vākyaviśāradaḥ /
Rām, Utt, 11, 25.2 pratyuvāca prahastaṃ taṃ vākyaṃ vākyaviśāradaḥ //
Rām, Utt, 74, 8.1 śrutvā tu rāghavasyaitad vākyaṃ vākyaviśāradaḥ /
Rām, Utt, 78, 1.1 tacchrutvā lakṣmaṇenoktaṃ vākyaṃ vākyaviśāradaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 87.1 somadattas tu tāṃ dṛṣṭvā strīlakṣaṇaviśāradaḥ /
BKŚS, 11, 5.1 so 'bravīn nṛtyagītādikalāśāstraviśāradaḥ /
BKŚS, 18, 247.2 sarvaratnaparīkṣādikalākulaviśāradaḥ //
BKŚS, 20, 164.1 ayaṃ mahākulo rājā śrutismṛtiviśāradaḥ /
BKŚS, 22, 70.2 śrutismṛtyāditattvajñaḥ kalāsu ca viśāradaḥ //
Daśakumāracarita
DKCar, 2, 8, 24.0 tāṃ ca vārtāṃ pārthivena pramadāsaṃnidhau prasaṅgenodīritāmupaniśamya samīpopaviṣṭaścittānuvṛttikuśalaḥ prasādavitto gītanṛtyavādyādiṣvabāhyo bāhyanārīparāyaṇaḥ paṭur ayantritamukho bahubhaṅgiviśāradaḥ paramarmānveṣaṇaparaḥ parihāsayitā parivādaruciḥ paiśunyapaṇḍitaḥ sacivamaṇḍalādapyutkocahārī sakaladurnayopādhyāyaḥ kāmatantrakarṇadhāraḥ kumārasevako vihārabhadro nāma smitapūrvaṃ vyajñapayat deva daivānugraheṇa yadi kaścidbhājanaṃ bhavati vibhūteḥ tamakasmāduccāvacairupapralobhanaiḥ kadarthayantaḥ svārthaṃ sādhayanti dhūrtāḥ tathāhi kecitpretya kila labhyair abhyudayātiśayair āśām utpādya muṇḍayitvā śiraḥ baddhvā darbharajjubhiḥ ajinenācchādya navanītenopalipya anaśanaṃ ca śāyayitvā sarvasvaṃ svīkariṣyanti //
Divyāvadāna
Divyāv, 8, 325.0 atha magho mahāsārthavāhaḥ pratilabdhasaṃjñaḥ supriyaṃ mahāsārthavāhamidamavocat kuto bhavāñ jñānavijñānasampanno 'bhirūpo darśanīyaḥ prāsādikaḥ paṇḍito vyakto medhāvī paṭupracāraḥ sarvaśāstrajñaḥ sarvaśāstraviśāradaḥ sarvakalābhijñaḥ sarvabhūtarutajña iṅgitajñaḥ kiṃ jātyā bhavān kiṃgotraḥ kena vā kāraṇena amanuṣyāvacaritaṃ deśamabhyāgataḥ evamuktaḥ supriyaḥ sārthavāhaḥ kathayati sādhu sādhu mahāsārthavāha //
Harivaṃśa
HV, 9, 80.1 saṃhatāśvo nikumbhasya suto raṇaviśāradaḥ /
Kāmasūtra
KāSū, 6, 4, 22.2 anyadūtānupāte ca yaḥ syād ativiśāradaḥ //
Kūrmapurāṇa
KūPur, 1, 22, 4.2 durjayastasya putro 'bhūt sarvaśāstraviśāradaḥ //
KūPur, 1, 23, 34.1 sātvatastasya putro 'bhūt sarvaśāstraviśāradaḥ /
KūPur, 1, 23, 59.1 putraiḥ pautraiḥ sapatnīko rājā gānaviśāradaḥ /
Liṅgapurāṇa
LiPur, 1, 62, 2.2 etamarthaṃ mayā pṛṣṭo nānāśāstraviśāradaḥ /
LiPur, 1, 71, 79.1 tataḥ praṇamya taṃ māyī māyāśāstraviśāradaḥ /
LiPur, 1, 98, 50.1 durgamo durlabho durgaḥ sarvāyudhaviśāradaḥ /
LiPur, 1, 98, 57.2 abhivādyo mahācāryo viśvakarmā viśāradaḥ //
LiPur, 2, 1, 3.3 mārkaṇḍeya purāṇo 'si purāṇārthaviśāradaḥ //
LiPur, 2, 3, 71.2 tvāṃ samāsādya sampannas tvaṃ hi gītaviśāradaḥ //
LiPur, 2, 3, 93.1 saptasvarāṅganāḥ paśyan gānavidyāviśāradaḥ /
LiPur, 2, 3, 109.1 kṛṣṇena ca nṛpaśreṣṭha śrutijātiviśāradaḥ /
LiPur, 2, 20, 35.1 sarvalakṣaṇasampannaḥ sarvaśāstraviśāradaḥ /
LiPur, 2, 55, 24.1 sādhako jñānasaṃyuktaḥ śrautasmārtaviśāradaḥ /
Matsyapurāṇa
MPur, 16, 8.1 śrotriyaḥ śrotriyasuto vidhivākyaviśāradaḥ /
MPur, 20, 25.1 pañcālarājo vikrāntaḥ sarvaśāstraviśāradaḥ /
Suśrutasaṃhitā
Su, Sū., 34, 20.1 pratyutpannamatir dhīmān vyavasāyī viśāradaḥ /
Su, Śār., 5, 51.1 śarīre caiva śāstre ca dṛṣṭārthaḥ syādviśāradaḥ /
Su, Cik., 2, 3.1 dhanvantarirdharmabhṛtāṃ variṣṭho vāgviśāradaḥ /
Su, Cik., 22, 52.1 tasmād vaidyaḥ prayatnena dṛṣṭakarmā viśāradaḥ /
Su, Cik., 38, 6.1 anena vidhinā bastiṃ dadyādbastiviśāradaḥ /
Su, Utt., 1, 12.2 dṛṣṭiṃ cātra tathā vakṣye yathā brūyād viśāradaḥ //
Su, Utt., 43, 19.2 balātailair vidadhyācca bastiṃ bastiviśāradaḥ //
Viṣṇupurāṇa
ViPur, 3, 6, 15.2 purāṇasaṃhitāṃ cakre purāṇārthaviśāradaḥ //
ViPur, 6, 6, 9.2 keśidhvajo 'py atīvāsīd ātmavidyāviśāradaḥ //
Yājñavalkyasmṛti
YāSmṛ, 3, 115.1 vīṇāvādanatattvajñaḥ śrutijātiviśāradaḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 3, 25.2 yadāha vaiyāsakirātmavidyāviśārado nṛpatiṃ sādhu pṛṣṭaḥ //
Bhāratamañjarī
BhāMañj, 1, 632.2 iṣupātānabhūdyena śabdavedhaviśāradaḥ //
Garuḍapurāṇa
GarPur, 1, 15, 106.1 viśārado balādhyakṣaḥ sarvasya kṣobhakastathā /
GarPur, 1, 15, 130.1 parākramo durviṣahaḥ sarvaśāstraviśāradaḥ /
GarPur, 1, 67, 24.1 tadā mṛtyuṃ vijānīyādyogī yogaviśāradaḥ /
Kathāsaritsāgara
KSS, 1, 6, 69.1 ayaṃ deva bhuvi khyātaḥ sarvavidyāviśāradaḥ /
KSS, 3, 1, 148.2 bhaṅgisūcanavidhau viśārado nārado muniradarśanaṃ yayau //
KSS, 3, 6, 116.2 śiṣyān adhyāpayāmāsa vedavidyāviśāradaḥ //
Rasaratnasamuccaya
RRS, 6, 3.1 ācāryo jñānavāndakṣo rasaśāstraviśāradaḥ /
Rasaratnākara
RRĀ, V.kh., 1, 12.2 ācāryo jñānavāndakṣo rasaśāstraviśāradaḥ //
Rasendracintāmaṇi
RCint, 8, 11.1 caturguṇe tu tejasvī sarvaśāstraviśāradaḥ /
Rājanighaṇṭu
RājNigh, Rogādivarga, 64.1 vidagdhaścaturaścaiva prauḍho boddhā viśāradaḥ /
Tantrāloka
TĀ, 4, 39.1 yastu rūḍho 'pi tatrodyatparāmarśaviśāradaḥ /
TĀ, 16, 268.1 lakṣaṇaṃ kathitaṃ hyeṣa mantratantraviśāradaḥ /
Ānandakanda
ĀK, 1, 2, 3.1 dharmajñaḥ satyasaṃdhaśca rasaśāstraviśāradaḥ /
ĀK, 1, 2, 20.2 nyāyaśreṣṭhaḥ sarvasamo rasāgamaviśāradaḥ //
ĀK, 1, 2, 21.1 bhūpatiścāsya mantrī ca sarvaśāstraviśāradaḥ /
ĀK, 1, 15, 238.1 mayūradṛṣṭiḥ sarvajñaḥ sarvaśāstraviśāradaḥ /
Śyainikaśāstra
Śyainikaśāstra, 6, 5.2 paripātaṃ śikṣayīta pakṣarakṣāviśāradaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 9, 60.2 vimārganirato nityaṃ dyūtacauryaviśāradaḥ //
Haribhaktivilāsa
HBhVil, 1, 46.1 niḥspṛhaḥ sarvataḥ siddhaḥ sarvavidyāviśāradaḥ /
HBhVil, 4, 17.2 madbhaktaś caiva jāyate sarvaśāstraviśāradaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 3.2 pratyuvāca mahātejāḥ śrutismṛtiviśāradaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 40, 22.2 vedavedāṅgatattvajñaḥ sarvaśāstraviśāradaḥ //
SkPur (Rkh), Revākhaṇḍa, 112, 7.1 tathābhilaṣitaḥ putraḥ sarvavidyāviśāradaḥ /
SkPur (Rkh), Revākhaṇḍa, 119, 12.1 vedavidyā vratasnātaḥ sarvaśāstraviśāradaḥ /
Yogaratnākara
YRā, Dh., 235.1 caturguṇe tu tejasvī sarvaśāstraviśāradaḥ /