Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): King, rājanīti

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6115
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
rājavṛttānyanekāni tvayā proktāni bhārata / (1.2) Par.?
pūrvaiḥ pūrvaniyuktāni rājadharmārthavedibhiḥ // (1.3) Par.?
tad eva vistareṇoktaṃ pūrvair dṛṣṭaṃ satāṃ matam / (2.1) Par.?
praṇayaṃ rājadharmāṇāṃ prabrūhi bharatarṣabha // (2.2) Par.?
bhīṣma uvāca / (3.1) Par.?
rakṣaṇaṃ sarvabhūtānām iti kṣatre paraṃ matam / (3.2) Par.?
tad yathā rakṣaṇaṃ kuryāt tathā śṛṇu mahīpate // (3.3) Par.?
yathā barhāṇi citrāṇi bibharti bhujagāśanaḥ / (4.1) Par.?
tathā bahuvidhaṃ rājā rūpaṃ kurvīta dharmavit // (4.2) Par.?
taikṣṇyaṃ jihmatvam ādāntyaṃ satyam ārjavam eva ca / (5.1) Par.?
madhyasthaḥ sattvam ātiṣṭhaṃstathā vai sukham ṛcchati // (5.2) Par.?
yasmin arthe hitaṃ yat syāt tad varṇaṃ rūpam āviśet / (6.1) Par.?
bahurūpasya rājño hi sūkṣmo 'pyartho na sīdati // (6.2) Par.?
nityaṃ rakṣitamantraḥ syād yathā mūkaḥ śaracchikhī / (7.1) Par.?
ślakṣṇākṣaratanuḥ śrīmān bhavecchāstraviśāradaḥ // (7.2) Par.?
āpaddvāreṣu yattaḥ syājjalaprasravaṇeṣviva / (8.1) Par.?
śailavarṣodakānīva dvijān siddhān samāśrayet // (8.2) Par.?
arthakāmaḥ śikhāṃ rājā kuryād dharmadhvajopamām / (9.1) Par.?
nityam udyatadaṇḍaḥ syād ācareccāpramādataḥ / (9.2) Par.?
loke cāyavyayau dṛṣṭvā vṛkṣād vṛkṣam ivāplavan // (9.3) Par.?
mṛjāvān syāt svayūthyeṣu bhāvāni caraṇaiḥ kṣipet / (10.1) Par.?
jātapakṣaḥ parispanded rakṣed vaikalyam ātmanaḥ // (10.2) Par.?
doṣān vivṛṇuyācchatroḥ parapakṣān vidhūnayet / (11.1) Par.?
kānaneṣviva puṣpāṇi barhīvārthān samācaret // (11.2) Par.?
ucchritān āśrayet sphītānnarendrān acalopamān / (12.1) Par.?
śrayecchāyām avijñātāṃ guptaṃ śaraṇam āśrayet // (12.2) Par.?
prāvṛṣīvāsitagrīvo majjeta niśi nirjane / (13.1) Par.?
māyūreṇa guṇenaiva strībhiścālakṣitaścaret / (13.2) Par.?
na jahyācca tanutrāṇaṃ rakṣed ātmānam ātmanā // (13.3) Par.?
cārabhūmiṣvabhigamān pāśāṃśca parivarjayet / (14.1) Par.?
pīḍayeccāpi tāṃ bhūmiṃ praṇaśyed gahane punaḥ // (14.2) Par.?
hanyāt kruddhān ativiṣān ye jihmagatayo 'hitān / (15.1) Par.?
nāśrayed bālabarhāṇi sannivāsāni vāsayet // (15.2) Par.?
sadā barhinibhaḥ kāmaṃ prasaktikṛtam ācaret / (16.1) Par.?
sarvataścādadet prajñāṃ pataṃgān gahaneṣviva / (16.2) Par.?
evaṃ mayūravad rājā svarāṣṭraṃ paripālayet // (16.3) Par.?
ātmavṛddhikarīṃ nītiṃ vidadhīta vicakṣaṇaḥ / (17.1) Par.?
ātmasaṃyamanaṃ buddhyā parabuddhyāvatāraṇam / (17.2) Par.?
buddhyā cātmaguṇaprāptir etacchāstranidarśanam // (17.3) Par.?
paraṃ cāśvāsayet sāmnā svaśaktiṃ copalakṣayet / (18.1) Par.?
ātmanaḥ parimarśena buddhiṃ buddhyā vicārayet / (18.2) Par.?
sāntvayogamatiḥ prājñaḥ kāryākāryavicārakaḥ // (18.3) Par.?
nigūḍhabuddhir dhīraḥ syād vaktavye vakṣyate tathā / (19.1) Par.?
saṃnikṛṣṭāṃ kathāṃ prājño yadi buddhyā bṛhaspatiḥ / (19.2) Par.?
svabhāvam eṣyate taptaṃ kṛṣṇāyasam ivodake // (19.3) Par.?
anuyuñjīta kṛtyāni sarvāṇyeva mahīpatiḥ / (20.1) Par.?
āgamair upadiṣṭāni svasya caiva parasya ca // (20.2) Par.?
kṣudraṃ krūraṃ tathā prājñaṃ śūraṃ cārthaviśāradam / (21.1) Par.?
svakarmaṇi niyuñjīta ye cānye vacanādhikāḥ // (21.2) Par.?
apyadṛṣṭvā niyuktāni anurūpeṣu karmasu / (22.1) Par.?
sarvāṃstān anuvarteta svarāṃstantrīr ivāyatā // (22.2) Par.?
dharmāṇām avirodhena sarveṣāṃ priyam ācaret / (23.1) Par.?
mamāyam iti rājā yaḥ sa parvata ivācalaḥ // (23.2) Par.?
vyavasāyaṃ samādhāya sūryo raśmim ivāyatām / (24.1) Par.?
dharmam evābhirakṣeta kṛtvā tulye priyāpriye // (24.2) Par.?
kulaprakṛtideśānāṃ dharmajñānmṛdubhāṣiṇaḥ / (25.1) Par.?
madhye vayasi nirdoṣān hite yuktāñ jitendriyān // (25.2) Par.?
alubdhāñ śikṣitān dāntān dharmeṣu pariniṣṭhitān / (26.1) Par.?
sthāpayet sarvakāryeṣu rājā dharmārtharakṣiṇaḥ // (26.2) Par.?
etenaiva prakāreṇa kṛtyānām āgatiṃ gatim / (27.1) Par.?
yuktaḥ samanutiṣṭheta tuṣṭaścārair upaskṛtaḥ // (27.2) Par.?
amoghakrodhaharṣasya svayaṃ kṛtyānvavekṣiṇaḥ / (28.1) Par.?
ātmapratyayakośasya vasudhaiva vasuṃdharā // (28.2) Par.?
vyaktaścānugraho yasya yathārthaścāpi nigrahaḥ / (29.1) Par.?
guptātmā guptarāṣṭraśca sa rājā rājadharmavit // (29.2) Par.?
nityaṃ rāṣṭram avekṣeta gobhiḥ sūrya ivotpatan / (30.1) Par.?
cārāṃśca nacarān vidyāt tathā buddhyā na saṃjvaret // (30.2) Par.?
kālaprāptam upādadyānnārthaṃ rājā prasūcayet / (31.1) Par.?
ahanyahani saṃduhyānmahīṃ gām iva buddhimān // (31.2) Par.?
yathā krameṇa puṣpebhyaścinoti madhu ṣaṭpadaḥ / (32.1) Par.?
tathā dravyam upādāya rājā kurvīta saṃcayam // (32.2) Par.?
yaddhi guptāvaśiṣṭaṃ syāt taddhitaṃ dharmakāmayoḥ / (33.1) Par.?
saṃcayānuvisargī syād rājā śāstravid ātmavān // (33.2) Par.?
nālpam arthaṃ paribhavennāvamanyeta śātravān / (34.1) Par.?
buddhyāvabudhyed ātmānaṃ na cābuddhiṣu viśvaset // (34.2) Par.?
dhṛtir dākṣyaṃ saṃyamo buddhir agryā dhairyaṃ śauryaṃ deśakālo 'pramādaḥ / (35.1) Par.?
svalpasya vā mahato vāpi vṛddhau dhanasyaitānyaṣṭa samindhanāni // (35.2) Par.?
agnistoko vardhate hyājyasikto bījaṃ caikaṃ bahusāhasram eti / (36.1) Par.?
kṣayodayau vipulau saṃniśāmya tasmād alpaṃ nāvamanyeta vidvān // (36.2) Par.?
bālo 'bālaḥ sthaviro vā ripur yaḥ sadā pramattaṃ puruṣaṃ nihanyāt / (37.1) Par.?
kālenānyastasya mūlaṃ hareta kālajñātā pārthivānāṃ variṣṭhaḥ // (37.2) Par.?
haret kīrtiṃ dharmam asyoparundhyād arthe dīrghaṃ vīryam asyopahanyāt / (38.1) Par.?
ripur dveṣṭā durbalo vā balī vā tasmācchatrau naiva heḍed yatātmā // (38.2) Par.?
kṣayaṃ śatroḥ saṃcayaṃ pālanaṃ cāpy ubhau cārthau sahitau dharmakāmau / (39.1) Par.?
ataścānyanmatimān saṃdadhīta tasmād rājā buddhimantaṃ śrayeta // (39.2) Par.?
buddhir dīptā balavantaṃ hinasti balaṃ buddhyā vardhate pālyamānam / (40.1) Par.?
śatrur buddhyā sīdate vardhamāno buddheḥ paścāt karma yat tat praśastam // (40.2) Par.?
sarvān kāmān kāmayāno hi dhīraḥ sattvenālpenāplute hīnadehaḥ / (41.1) Par.?
yathātmānaṃ prārthayate 'rthamānaiḥ śreyaḥpātraṃ pūrayate hyanalpam // (41.2) Par.?
tasmād rājā pragṛhītaḥ pareṣu mūlaṃ lakṣmyāḥ sarvato 'bhyādadīta / (42.1) Par.?
dīrghaṃ kālam api sampīḍyamāno vidyutsaṃpātam iva mānorjitaḥ syāt // (42.2) Par.?
vidyā tapo vā vipulaṃ dhanaṃ vā sarvam etad vyavasāyena śakyam / (43.1) Par.?
brahma yattaṃ nivasati dehavatsu tasmād vidyād vyavasāyaṃ prabhūtam // (43.2) Par.?
yatrāsate matimanto manasvinaḥ śakro viṣṇur yatra sarasvatī ca / (44.1) Par.?
vasanti bhūtāni ca yatra nityaṃ tasmād vidvānnāvamanyeta deham // (44.2) Par.?
lubdhaṃ hanyāt saṃpradānena nityaṃ lubdhastṛptiṃ paravittasya naiti / (45.1) Par.?
sarvo lubdhaḥ karmaguṇopabhoge yo 'rthair hīno dharmakāmau jahāti // (45.2) Par.?
dhanaṃ bhojyaṃ putradāraṃ samṛddhiṃ sarvo lubdhaḥ prārthayate pareṣām / (46.1) Par.?
lubdhe doṣāḥ sambhavantīha sarve tasmād rājā na pragṛhṇīta lubdhān // (46.2) Par.?
saṃdarśane satpuruṣaṃ jaghanyam api codayet / (47.1) Par.?
ārambhān dviṣatāṃ prājñaḥ sarvān arthāṃstu sūdayet // (47.2) Par.?
dharmānviteṣu vijñāto mantrī guptaśca pāṇḍava / (48.1) Par.?
āpto rājan kulīnaśca paryāpto rājyasaṃgrahe // (48.2) Par.?
vidhipravṛttānnaradevadharmān uktān samāsena nibodha buddhyā / (49.1) Par.?
imān vidadhyād vyanusṛtya yo vai rājā mahīṃ pālayituṃ sa śaktaḥ // (49.2) Par.?
anītijaṃ yadyavidhānajaṃ sukhaṃ haṭhapraṇītaṃ vividhaṃ pradṛśyate / (50.1) Par.?
na vidyate tasya gatir mahīpater na vidyate rāṣṭrajam uttamaṃ sukham // (50.2) Par.?
dhanair viśiṣṭānmatiśīlapūjitān guṇopapannān yudhi dṛṣṭavikramān / (51.1) Par.?
guṇeṣu dṛṣṭān acirād ihātmavān sato 'bhisaṃdhāya nihanti śātravān // (51.2) Par.?
paśyed upāyān vividhaiḥ kriyāpathair na cānupāyena matiṃ niveśayet / (52.1) Par.?
śriyaṃ viśiṣṭāṃ vipulaṃ yaśo dhanaṃ na doṣadarśī puruṣaḥ samaśnute // (52.2) Par.?
prītipravṛttau vinivartane tathā suhṛtsu vijñāya nivṛtya cobhayoḥ / (53.1) Par.?
yad eva mitraṃ gurubhāram āvahet tad eva susnigdham udāhared budhaḥ // (53.2) Par.?
etānmayoktāṃstava rājadharmān nṛṇāṃ ca guptau matim ādadhatsva / (54.1) Par.?
avāpsyase puṇyaphalaṃ sukhena sarvo hi lokottamadharmamūlaḥ // (54.2) Par.?
Duration=0.23703193664551 secs.