Occurrences

Atharvaveda (Śaunaka)
Mahābhārata
Rāmāyaṇa
Amarakośa
Bhallaṭaśataka
Harṣacarita
Kirātārjunīya
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Rājanighaṇṭu
Tantrāloka
Āryāsaptaśatī

Atharvaveda (Śaunaka)
AVŚ, 4, 18, 4.1 sahasradhāman viśikhān vigrīvāṁ chāyayā tvam /
Mahābhārata
MBh, 3, 21, 28.2 vadhyatāṃ viśikhais tīkṣṇaiḥ patatāṃ ca mahārṇave //
MBh, 3, 120, 21.1 asmatpramuktair viśikhair jitāris tato mahīṃ bhokṣyati dharmarājaḥ /
MBh, 3, 169, 2.1 gāṇḍīvamuktā viśikhāḥ samyag astrapracoditāḥ /
MBh, 3, 170, 20.2 śirāṃsi viśikhair dīptair vyaharaṃ śatasaṃghaśaḥ //
MBh, 3, 230, 13.1 kṣuraprair viśikhair bhallair vatsadantais tathāyasaiḥ /
MBh, 4, 49, 7.1 taṃ citraseno viśikhair vipāṭhaiḥ saṃgrāmajicchatrusaho jayaśca /
MBh, 4, 49, 23.1 sa pārthamuktair viśikhaiḥ praṇunno gajo gajeneva jitastarasvī /
MBh, 4, 52, 20.1 tataḥ pārtho mahātejā viśikhān agnitejasaḥ /
MBh, 4, 53, 20.2 samaṃ vimuñcatoḥ saṃkhye viśikhān dīptatejasaḥ //
MBh, 4, 57, 12.1 viśikhonmathitair gātrair bāhubhiśca sakārmukaiḥ /
MBh, 4, 60, 13.2 gāṇḍīvamuktair viśikhaiḥ praṇunnās te yodhamukhyāḥ sahasāpajagmuḥ //
MBh, 5, 182, 13.1 tataḥ śreṇyaḥ śalabhānām ivogrāḥ samāpetur viśikhānāṃ pradīptāḥ /
MBh, 6, 43, 53.1 tataḥ saindhavako rājā drupadaṃ viśikhaistribhiḥ /
MBh, 6, 45, 25.2 saubhadraviśikhaiśchinnaḥ papāta bhuvi bhārata //
MBh, 6, 45, 26.1 dhvajaṃ saubhadraviśikhaiḥ patitaṃ bharatarṣabha /
MBh, 6, 49, 29.1 tām asya viśikhaistūrṇaṃ pātayāmāsa bhārata /
MBh, 6, 51, 13.2 anyonyaṃ viśikhaistīkṣṇair jaghnatuḥ puruṣarṣabhau //
MBh, 6, 51, 34.2 sa sa vai viśikhaistīkṣṇaiḥ paralokāya nīyate //
MBh, 6, 54, 19.3 jaghnatur viśikhaistīkṣṇaiḥ parānīkaviśātanaiḥ //
MBh, 6, 55, 25.2 viśikhān eva paśyanti bhīṣmacāpacyutān bahūn //
MBh, 6, 58, 14.2 ārtāyanim ameyātmā vivyādha viśikhaistribhiḥ //
MBh, 6, 60, 14.2 pīḍitaṃ viśikhaistīkṣṇaistava putreṇa dhanvinā //
MBh, 6, 60, 18.1 saṃdhatta viśikhaṃ ghoraṃ kālamṛtyusamaprabham /
MBh, 6, 66, 8.1 viśikhonmathitair gātrair bāhubhiśca sakārmukaiḥ /
MBh, 6, 69, 31.2 vivyādha viśikhaiḥ ṣaḍbhiḥ sārathiṃ ca tribhiḥ śaraiḥ //
MBh, 6, 78, 45.1 saṃchādyamāno viśikhair dhṛṣṭadyumnena bhārata /
MBh, 6, 80, 7.2 pāṇḍavaṃ viśikhaistīkṣṇai rājan vivyādha saptabhiḥ //
MBh, 6, 91, 70.1 dhvajaṃ kesariṇaṃ cāsya cicheda viśikhaistribhiḥ /
MBh, 6, 97, 18.1 tena te viśikhā muktā yamadaṇḍopamāḥ śitāḥ /
MBh, 6, 103, 77.2 mām eva viśikhaistūrṇam abhidravatu daṃśitaḥ //
MBh, 6, 106, 30.1 duḥśāsano mahārāja pāṇḍavaṃ viśikhaistribhiḥ /
MBh, 6, 106, 39.2 apraiṣīd viśikhān ghorān yamadaṇḍopamān bahūn //
MBh, 6, 107, 5.2 vivyādha viśikhaistīkṣṇaiḥ siṃhanādaṃ nanāda ca //
MBh, 6, 114, 47.2 sārathiṃ viśikhaiścāsya daśabhiḥ samakampayat //
MBh, 6, 114, 63.1 tām asya viśikhaiśchittvā tridhā tribhir apātayat /
MBh, 7, 20, 12.2 sāśvaṃ sasūtaṃ viśikhair droṇaṃ vivyādha sadhvajam //
MBh, 7, 29, 18.1 cakrāṇi viśikhāḥ prāsā vividhānyāyudhāni ca /
MBh, 7, 31, 54.2 teṣāṃ trayāṇāṃ cāpāni cicheda viśikhaistribhiḥ //
MBh, 7, 47, 20.2 saṃdadhānasya viśikhāñ śīghraṃ caiva vimuñcataḥ //
MBh, 7, 48, 26.1 cāpaiśca viśikhaiśchinnaiḥ śaktyṛṣṭiprāsakampanaiḥ /
MBh, 7, 48, 28.2 parvatair iva vidhvastair viśikhonmathitair gajaiḥ //
MBh, 7, 65, 16.1 te gajā viśikhaistīkṣṇair yudhi gāṇḍīvacoditaiḥ /
MBh, 7, 68, 35.1 bāhavo viśikhaiśchinnāḥ śirāṃsyunmathitāni ca /
MBh, 7, 71, 7.2 ājaghne viśikhaistīkṣṇair ghorair marmāsthibhedibhiḥ //
MBh, 7, 74, 24.1 tathānyair viśikhaistūrṇaṃ hemapuṅkhaiḥ śilāśitaiḥ /
MBh, 7, 79, 6.2 samāvṛṇvan diśaḥ sarvāḥ pārthaṃ ca viśikhaiḥ śitaiḥ //
MBh, 7, 88, 37.1 taṃ droṇo 'nuyayau kruddho vikiran viśikhān bahūn /
MBh, 7, 88, 40.1 tam āpatantaṃ viśikhaiḥ ṣaḍbhir āhatya sātyakiḥ /
MBh, 7, 88, 42.1 sa tudyamāno viśikhair bahubhistigmatejanaiḥ /
MBh, 7, 88, 46.2 daśabhir viśikhaistīkṣṇair abhikruddhaḥ stanāntare //
MBh, 7, 88, 48.2 vyasṛjad viśikhāṃstūrṇaṃ śataśo 'tha sahasraśaḥ //
MBh, 7, 91, 39.2 triṃśadbhir viśikhaistīkṣṇair jalasaṃdham atāḍayat //
MBh, 7, 92, 37.1 suvarṇapuṅkhaṃ viśikhaṃ samādhāya sa sātyakiḥ /
MBh, 7, 99, 24.3 cicheda viśikhaistīkṣṇaistathobhau pārṣṇisārathī //
MBh, 7, 101, 6.1 vimuñcan viśikhāṃstīkṣṇān ācāryaṃ chādayan bhṛśam /
MBh, 7, 101, 9.2 preṣayāmāsa viśikhān aṣṭau saṃnataparvaṇaḥ //
MBh, 7, 101, 19.2 asṛjad viśikhāṃstīkṣṇān kekayasya rathaṃ prati //
MBh, 7, 101, 35.1 tato 'sya viśikhaṃ tīkṣṇaṃ vadhārthaṃ vadhakāṅkṣiṇaḥ /
MBh, 7, 103, 12.1 yadā tu viśikhaistīkṣṇair droṇacāpaviniḥsṛtaiḥ /
MBh, 7, 110, 33.1 visṛjan viśikhān rājan svarṇapuṅkhāñ śilāśitān /
MBh, 7, 111, 5.1 punaśca viśikhaistīkṣṇair viddhvā pañcabhir āśugaiḥ /
MBh, 7, 111, 27.2 tudantau viśikhaistīkṣṇair mattavāraṇavikramau //
MBh, 7, 114, 41.1 tānantarikṣe viśikhaistridhaikaikam aśātayat /
MBh, 7, 114, 65.1 tam asya viśikhaiḥ karṇo vyadhamat kuñjaraṃ punaḥ /
MBh, 7, 116, 16.2 kadarthīkṛtya viśikhaiḥ phalgunābhyeti sātyakiḥ //
MBh, 7, 117, 24.1 tān asya viśikhāṃstīkṣṇān antarikṣe viśāṃ pate /
MBh, 7, 117, 26.2 rathaśaktibhir anyonyaṃ viśikhaiścāpyakṛntatām //
MBh, 7, 122, 4.2 ubhāvubhayatastīkṣṇair viśikhair abhyavarṣatām //
MBh, 7, 122, 8.1 te nātibhṛśam abhyaghnan viśikhā jayacoditāḥ /
MBh, 7, 122, 18.1 akāmayānena mayā viśikhair ardito bhṛśam /
MBh, 7, 122, 25.2 nānuṣṭhitaṃ tam evājau viśikhair abhivarṣatā //
MBh, 7, 126, 11.1 ta ete ghnanti nastāta viśikhā jayacoditāḥ /
MBh, 7, 131, 19.2 taṃ chādyamānaṃ viśikhair dṛṣṭvā saṃnataparvabhiḥ /
MBh, 7, 131, 48.2 viśikhena sutīkṣṇena khaḍgam asya dvidhākarot //
MBh, 7, 131, 94.2 vavarṣa viśikhāṃstīkṣṇān vāridhārā ivāmbudaḥ //
MBh, 7, 131, 108.2 suvarṇapuṅkhān viśikhān droṇaputrasya vakṣasi //
MBh, 7, 141, 3.2 daśabhir viśikhaistīkṣṇair avidhyata bhujāntare //
MBh, 7, 142, 12.2 vāryamāṇaśca viśikhaiḥ sahadevo raṇaṃ jahau //
MBh, 7, 142, 27.2 viśikhair bahubhir viddhvā tato ninye yamakṣayam //
MBh, 7, 143, 4.1 nākulistasya viśikhair varma saṃnataparvabhiḥ /
MBh, 7, 144, 21.2 ardhacandreṇa cicheda sajyaṃ saviśikhaṃ tadā //
MBh, 7, 146, 5.2 pratyagṛhṇānmahābāhuḥ pramuñcan viśikhān bahūn //
MBh, 7, 146, 24.2 drāvayāmāsa viśikhair niśāmadhye viśāṃ pate //
MBh, 7, 148, 28.2 dravamāṇān rathodārān kirantaṃ viśikhaiḥ śitaiḥ //
MBh, 7, 150, 25.2 rathaśaktibhir anyonyaṃ viśikhaiśca tatakṣatuḥ //
MBh, 7, 152, 26.2 alāyudhastu tān astān bhīmena viśikhān raṇe /
MBh, 7, 153, 9.2 abhyayāt tvaritaḥ karṇaṃ viśikhān vikiran raṇe //
MBh, 7, 153, 28.1 tau yuddhvā vividhair ghorair āyudhair viśikhaistathā /
MBh, 7, 162, 40.2 kārmukair viśikhaiḥ prāsaiḥ khaḍgaiḥ paraśupaṭṭiśaiḥ //
MBh, 7, 164, 26.2 prahasan viśikhāṃstīkṣṇān udyamya paramāstravit //
MBh, 7, 164, 134.1 tām asya viśikhaistīkṣṇaiḥ kṣipyamāṇāṃ mahārathaḥ /
MBh, 7, 165, 15.2 daśāyutāni tīkṣṇāgrair avadhīd viśikhaiḥ śitaiḥ //
MBh, 8, 17, 38.1 tam āpatantaṃ viśikhaṃ yamadaṇḍopamatviṣam /
MBh, 8, 32, 36.1 tataḥ saṃdhāya viśikhān pañca bhārata duḥsahān /
MBh, 8, 32, 73.1 tān sūtaputro viśikhair daśabhir daśabhiḥ śitaiḥ /
MBh, 8, 46, 42.1 kaccit tvayā tasya sumandabuddher gāṇḍīvamuktair viśikhair jvaladbhiḥ /
MBh, 8, 49, 82.2 evaṃ ca māṃ vāgviśikhair nihaṃsi tvattaḥ sukhaṃ na vayaṃ vidma kiṃcit //
MBh, 8, 55, 16.2 preṣayāmāsa viśikhair yamasya sadanaṃ prati //
MBh, 8, 62, 4.1 sa vāryamāṇo viśikhaiḥ samantāt tair mahārathaiḥ /
MBh, 8, 62, 59.2 mumoca bāṇān viśikhān mahātmā vadhāya rājan sūtaputrasya saṃkhye //
MBh, 8, 65, 13.1 parasparaṃ tau viśikhaiḥ sutīkṣṇais tatakṣatuḥ sūtaputro 'rjunaś ca /
MBh, 8, 69, 29.2 gāṇḍīvamuktair viśikhaiḥ sarvataḥ śakalīkṛtam //
MBh, 9, 9, 44.1 suṣeṇastu tataḥ kruddhaḥ pāṇḍavaṃ viśikhaistribhiḥ /
MBh, 9, 12, 8.1 tataḥ saviśikhaṃ cāpaṃ sahadevasya dhanvinaḥ /
MBh, 9, 14, 4.2 saptatyā viśikhānāṃ vai duryodhanam apīḍayat //
MBh, 9, 14, 25.2 viśikhānāṃ śatenainam ājaghāna samantataḥ //
MBh, 9, 25, 26.1 virathaṃ taṃ samālakṣya viśikhair lomavāhibhiḥ /
MBh, 9, 26, 49.2 parivavrū raṇe bhīmaṃ kiranto viśikhāñ śitān //
MBh, 11, 16, 35.1 cāpāni viśikhān pītānnistriṃśān vimalā gadāḥ /
MBh, 11, 16, 52.1 bāhūrucaraṇān anyān viśikhonmathitān pṛthak /
Rāmāyaṇa
Rām, Ār, 19, 20.1 rukmapuṅkhāś ca viśikhāḥ pradīptā hemabhūṣaṇāḥ /
Rām, Ār, 24, 11.2 pratijagrāha viśikhair nadyoghān iva sāgaraḥ //
Rām, Ār, 25, 17.1 te rukmapuṅkhā viśikhāḥ sadhūmā iva pāvakāḥ /
Rām, Ār, 60, 33.1 rathākṣamātrā viśikhās tapanīyavibhūṣaṇāḥ /
Rām, Yu, 9, 21.2 sṛjatyamoghān viśikhān vadhāya te pradīyatāṃ dāśarathāya maithilī //
Rām, Yu, 14, 15.2 mumoca viśikhān ugrān vajrāṇīva śatakratuḥ //
Rām, Yu, 34, 23.1 suvarṇapuṅkhair viśikhaiḥ saṃpatadbhiḥ sahasraśaḥ /
Rām, Yu, 78, 9.2 anyonyaṃ jaghnatur bāṇair viśikhair bhīmavikramau //
Rām, Yu, 78, 17.1 tau bhāsayantāvākāśaṃ dhanurbhyāṃ viśikhau cyutau /
Rām, Yu, 90, 21.2 suparṇarūpā rāmasya viśikhāḥ kāmarūpiṇaḥ //
Rām, Utt, 22, 18.1 mṛtyuṃ caturbhir viśikhaiḥ sūtaṃ saptabhir ardayat /
Amarakośa
AKośa, 2, 534.2 kṛtahastaḥ suprayogaviśikhaḥ kṛtapuṅkhavat //
AKośa, 2, 553.1 pṛṣatkabāṇaviśikhā ajihmagakhagāśugāḥ /
Bhallaṭaśataka
BhallŚ, 1, 64.2 kṣaṇam upagataḥ karṇopāntaṃ parasya puraḥ sthitān viśikha nipatan krūraṃ dūrān nṛśaṃsa nihaṃsi yat //
Harṣacarita
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Kirātārjunīya
Kir, 12, 38.2 muktaniśitaviśikhaḥ prasabhaṃ mṛgayāvivādam ayam ācariṣyati //
Kir, 13, 29.2 vijigīṣum ivānayapramādāv avasādaṃ viśikhau vininyatus tam //
Kir, 13, 46.1 anyadīyaviśikhe na kevalaṃ niḥspṛhasya bhavitavyam āhṛte /
Kir, 13, 57.1 tat tadīyaviśikhātisarjanād astu vāṃ guru yadṛcchayāgatam /
Kir, 13, 58.1 nābhiyoktum anṛtaṃ tvam iṣyate kastapasviviśikheṣu cādaraḥ /
Kir, 13, 65.2 dātum eva padavīm api kṣamaḥ kiṃ mṛge 'ṅga viśikhaṃ nyavīviśaḥ //
Kir, 14, 55.2 na tāsu pete viśikhaiḥ punar muner aruṃtudatvaṃ mahatāṃ hy agocaraḥ //
Kir, 14, 64.1 pratidiśaṃ plavagādhipalakṣmaṇā viśikhasaṃhatitāpitamūrtibhiḥ /
Kir, 15, 36.2 jaiṣṇavī viśikhaśreṇī parijahre pinākinā //
Kir, 15, 40.1 pārthabāṇāḥ paśupater āvavrur viśikhāvalim /
Kir, 15, 42.2 na nānukampya viśikhāḥ śikhādharajavāsasaḥ //
Kir, 15, 48.1 śataśo viśikhān avadyate bhṛśam asmai raṇavegaśāline /
Kir, 17, 30.1 bāṇacchidas te viśikhāḥ smarārer avāṅmukhībhūtaphalāḥ patantaḥ /
Śatakatraya
ŚTr, 1, 106.1 kāntākaṭākṣaviśikhā na lunanti yasya cittaṃ na nirdahati kipakṛśānutāpaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 7, 16.2 gāṇḍīvamuktairviśikhair upāhare tvākramya yat snāsyasi dagdhaputrā //
BhāgPur, 1, 9, 38.1 śitaviśikhahato viśīrṇadaṃśaḥ kṣatajaparipluta ātatāyino me /
BhāgPur, 4, 7, 15.1 yo 'sau mayāviditatattvadṛśā sabhāyāṃ kṣipto duruktiviśikhair vigaṇayya tan mām /
BhāgPur, 4, 17, 13.2 saṃdadhe viśikhaṃ bhūmeḥ kruddhastripurahā yathā //
BhāgPur, 4, 19, 21.1 atriṇā coditastasmai saṃdadhe viśikhaṃ ruṣā /
Bhāratamañjarī
BhāMañj, 6, 186.2 jaitrī triśūlakaraśiṣyamunerudagrā gāṅgeyaśātaviśikhāvalir ullalāsa //
BhāMañj, 6, 202.2 ayodhayatsa viśikhairdhvajamasya cakarta ca //
BhāMañj, 6, 225.1 tamāpatantaṃ viśikhairbhīṣmaḥ kṣipramapūrayat /
BhāMañj, 6, 341.1 chāditaṃ kauravairdṛṣṭvā bhīmaṃ viśikhavarṣibhiḥ /
BhāMañj, 6, 354.1 tataḥ śikhaṇḍinaṃ droṇaḥ śarairviśikhavarṣiṇam /
BhāMañj, 6, 450.2 nanāma bhīṣmaviśikhāḥ patantyanujane jane //
BhāMañj, 6, 462.1 atha gāṅgeyaviśikhairaprayatnojjhitairapi /
BhāMañj, 6, 467.1 vīrāṇāṃ bhīṣmaviśikhairayuteṣu patatsu ca /
BhāMañj, 6, 476.1 tāṃ ca śakrasutastūrṇaṃ cakāra viśikhaistridhā /
BhāMañj, 6, 479.1 aspṛṣṭabhūmir viśikhaiḥ papāta mahasāṃ nidhiḥ /
BhāMañj, 7, 182.1 abhimanyuṃ samabhyetya prāhiṇodviśikhāvalīm /
BhāMañj, 7, 341.2 krauñcādrimiva haṃsālī viveśa viśikhāvalī //
BhāMañj, 7, 459.2 babhūva viśikhavrātairnaranāgarathakṣayaḥ //
BhāMañj, 7, 478.2 taṃ nirvikāro viśikhairvajravegairapūrayat //
BhāMañj, 7, 579.2 chittvā jaghāna viśikhairdhṛṣṭadyumnānujān raṇe //
BhāMañj, 7, 644.1 stambhapramāṇair viśikhair jvalitairulmukairiva /
BhāMañj, 7, 733.1 taṃ jihvādīptaviśikho dhṛṣṭadyumno 'vadaddrutam /
BhāMañj, 8, 15.1 tamabhyetya javāddrauṇirviśikhāśanivarṣiṇam /
BhāMañj, 8, 44.2 ekībhūtānpure daityāndadāha viśikhāgninā //
BhāMañj, 8, 180.2 vaikartanaḥ pāṇḍavāya prāhiṇodviśikhāvalīḥ //
BhāMañj, 9, 58.2 hatvā saṃśaptakānīkaṃ niḥśeṣaṃ viśikhairvyadhāt //
BhāMañj, 11, 69.1 yāvanna viśikhaiḥ kṛttamuttamāṅgaṃ vikarmaṇaḥ /
BhāMañj, 13, 1621.1 visṛṣṭānviśikhānbhartrā reṇukā tatra tadgirā /
Gītagovinda
GītGov, 3, 21.1 bhrūcāpe nihitaḥ kaṭākṣaviśikhaḥ nirmātu marmavyathām śyāmātmā kuṭilaḥ karotu kabarībhāraḥ api mārodyamam /
GītGov, 4, 3.1 sā virahe tava dīnā mādhava manasijaviśikhabhayāt iva bhāvanayā tvayi līnā //
GītGov, 4, 5.1 sā virahe tava dīnā mādhava manasijaviśikhabhayāt iva bhāvanayā tvayi līnā //
GītGov, 4, 6.1 kusumaviśikhaśaratalpam analpavilāsakalākamanīyam /
GītGov, 4, 7.1 sā virahe tava dīnā mādhava manasijaviśikhabhayāt iva bhāvanayā tvayi līnā //
GītGov, 4, 9.1 sā virahe tava dīnā mādhava manasijaviśikhabhayāt iva bhāvanayā tvayi līnā //
GītGov, 4, 11.1 sā virahe tava dīnā mādhava manasijaviśikhabhayāt iva bhāvanayā tvayi līnā //
GītGov, 4, 13.1 sā virahe tava dīnā mādhava manasijaviśikhabhayāt iva bhāvanayā tvayi līnā //
GītGov, 4, 15.1 sā virahe tava dīnā mādhava manasijaviśikhabhayāt iva bhāvanayā tvayi līnā //
GītGov, 4, 17.1 sā virahe tava dīnā mādhava manasijaviśikhabhayāt iva bhāvanayā tvayi līnā //
GītGov, 5, 4.2 patati madanaviśikhe vilapati vikalataraḥ ati //
GītGov, 7, 57.2 sphuṭati na sā manasijaviśikhena //
Rājanighaṇṭu
RājNigh, Śālm., 81.2 ikṣuraḥ kṣurikāpattro viśikhaś ca daśābhidhaḥ //
Tantrāloka
TĀ, 16, 128.1 ṣoḍaśakaṃ rasaviśikhaṃ vasudvikaṃ vasuśaśīti puravargāḥ /
Āryāsaptaśatī
Āsapt, 1, 3.2 viṣamaviśikhe viśann iva śaraṇaṃ galabaddhakaravālaḥ //
Āsapt, 2, 186.2 mūḍhaviśikhaprahārocchūnam ivābhāti yadvakṣaḥ //
Āsapt, 2, 319.1 niśi viṣamakusumaviśikhapreritayor maunalabdharatirasayoḥ /
Āsapt, 2, 347.2 viśikha iva kalitakarṇaḥ praviśati hṛdayaṃ na niḥsarati //
Āsapt, 2, 428.2 sakhi lohakaṇṭakanibhas tathā madanaviśikho 'pi //
Āsapt, 2, 431.2 hanta haranti mano mama nalikāviśikhāḥ smarasyeva //
Āsapt, 2, 508.2 daśadigvedhaviśuddhaṃ viśikhaṃ vidadhāti viṣameṣuḥ //
Āsapt, 2, 549.2 kṛntati dayitāhṛdayaṃ śokaḥ smaraviśikhatīkṣṇamukhaḥ //
Āsapt, 2, 639.2 puruṣā api viśikhā api guṇacyutāḥ kasya na bhayāya //