Occurrences

Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Śatakatraya
Bhāgavatapurāṇa
Rasaratnasamuccaya
Rasaratnākara
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 68, 13.31 tasya madhye sabhā divyā nānāratnavicitritā /
MBh, 1, 68, 13.78 harmyaprāsādacaityāṃśca sabhā divyā vicitritāḥ /
MBh, 1, 199, 46.4 suvarṇamaṇisopānaṃ sarvaratnavicitritam /
MBh, 4, 38, 24.1 śālabhā yatra sauvarṇāstapanīyavicitritāḥ /
MBh, 4, 38, 46.1 śalabhā yatra sauvarṇāstapanīyavicitritāḥ /
MBh, 5, 182, 10.2 vicitritāḥ kāñcanapaṭṭanaddhā yathā maholkā jvalitāstathā tāḥ //
MBh, 7, 100, 20.1 kavacānāṃ prabhāstatra sūryaraśmivicitritāḥ /
MBh, 14, 58, 5.1 alaṃkṛtastu sa girir nānārūpavicitritaiḥ /
Rāmāyaṇa
Rām, Ār, 40, 18.1 pralobhanārthaṃ vaidehyā nānādhātuvicitritam /
Rām, Su, 2, 17.1 toraṇaiḥ kāñcanair divyair latāpaṅktivicitritaiḥ /
Liṅgapurāṇa
LiPur, 1, 8, 83.1 atyantanirmale samyak supralipte vicitrite /
LiPur, 2, 25, 34.1 tadbāhye ca vinidraṃ tu padmapatravicitritam /
Śatakatraya
ŚTr, 2, 1.2 vācām agocaracaritravicitritāya tasmai namo bhagavate makaradhvajāya //
Bhāgavatapurāṇa
BhāgPur, 4, 6, 10.1 nānāmaṇimayaiḥ śṛṅgair nānādhātuvicitritaiḥ /
Rasaratnasamuccaya
RRS, 6, 13.2 samyagvātāyanopetā divyacitrair vicitritā //
Rasaratnākara
RRĀ, V.kh., 1, 25.1 samyagvātāyanopetā divyacitrairvicitritā /
Saddharmapuṇḍarīkasūtra
SDhPS, 6, 37.1 samaṃ ca tad buddhakṣetraṃ bhaviṣyati ramaṇīyaṃ sphaṭikamayaṃ ratnavṛkṣavicitritamapagataśvabhraprapātamapagatagūtholigallaṃ manojñaṃ puṣpābhikīrṇam //
SDhPS, 16, 72.1 idaṃ ca me buddhakṣetraṃ sahāṃ lokadhātuṃ vaiḍūryamayīṃ samaprastarāṃ drakṣyati suvarṇasūtrāṣṭāpadavinaddhāṃ ratnavṛkṣairvicitritām //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 12, 5.1 saridvare pāpahare vicitrite gandharvayakṣoragasevitāṅge /
SkPur (Rkh), Revākhaṇḍa, 26, 58.1 kṛtakautukasambādhaṃ nānādhātuvicitritam /
SkPur (Rkh), Revākhaṇḍa, 60, 26.2 namāmi te śītajale sukhaprade saridvare pāpahare vicitrite //