Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8137
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
samāgatasya rāmeṇa punar evātidāruṇam / (1.2) Par.?
anyedyustumulaṃ yuddhaṃ tadā bharatasattama // (1.3) Par.?
tato divyāstravicchūro divyānyastrāṇyanekaśaḥ / (2.1) Par.?
ayojayata dharmātmā divase divase vibhuḥ // (2.2) Par.?
tānyahaṃ tatpratīghātair astrair astrāṇi bhārata / (3.1) Par.?
vyadhamaṃ tumule yuddhe prāṇāṃstyaktvā sudustyajān // (3.2) Par.?
astrair astreṣu bahudhā hateṣvatha ca bhārgavaḥ / (4.1) Par.?
akrudhyata mahātejāstyaktaprāṇaḥ sa saṃyuge // (4.2) Par.?
tataḥ śaktiṃ prāhiṇod ghorarūpām astrai ruddho jāmadagnyo mahātmā / (5.1) Par.?
kālotsṛṣṭāṃ prajvalitām ivolkāṃ saṃdīptāgrāṃ tejasāvṛtya lokān // (5.2) Par.?
tato 'haṃ tām iṣubhir dīpyamānaiḥ samāyāntīm antakālārkadīptām / (6.1) Par.?
chittvā tridhā pātayāmāsa bhūmau tato vavau pavanaḥ puṇyagandhiḥ // (6.2) Par.?
tasyāṃ chinnāyāṃ krodhadīpto 'tha rāmaḥ śaktīr ghorāḥ prāhiṇod dvādaśānyāḥ / (7.1) Par.?
tāsāṃ rūpaṃ bhārata nota śakyaṃ tejasvitvāl lāghavāccaiva vaktum // (7.2) Par.?
kiṃtvevāhaṃ vihvalaḥ sampradṛśya digbhyaḥ sarvāstā maholkā ivāgneḥ / (8.1) Par.?
nānārūpāstejasogreṇa dīptā yathādityā dvādaśa lokasaṃkṣaye // (8.2) Par.?
tato jālaṃ bāṇamayaṃ vivṛtya saṃdṛśya bhittvā śarajālena rājan / (9.1) Par.?
dvādaśeṣūn prāhiṇavaṃ raṇe 'haṃ tataḥ śaktīr vyadhamaṃ ghorarūpāḥ // (9.2) Par.?
tato 'parā jāmadagnyo mahātmā śaktīr ghorāḥ prākṣipaddhemadaṇḍāḥ / (10.1) Par.?
vicitritāḥ kāñcanapaṭṭanaddhā yathā maholkā jvalitāstathā tāḥ // (10.2) Par.?
tāścāpyugrāścarmaṇā vārayitvā khaḍgenājau pātitā me narendra / (11.1) Par.?
bāṇair divyair jāmadagnyasya saṃkhye divyāṃścāśvān abhyavarṣaṃ sasūtān // (11.2) Par.?
nirmuktānāṃ pannagānāṃ sarūpā dṛṣṭvā śaktīr hemacitrā nikṛttāḥ / (12.1) Par.?
prāduścakre divyam astraṃ mahātmā krodhāviṣṭo haihayeśapramāthī // (12.2) Par.?
tataḥ śreṇyaḥ śalabhānām ivogrāḥ samāpetur viśikhānāṃ pradīptāḥ / (13.1) Par.?
samācinoccāpi bhṛśaṃ śarīraṃ hayān sūtaṃ sarathaṃ caiva mahyam // (13.2) Par.?
rathaḥ śarair me nicitaḥ sarvato 'bhūt tathā hayāḥ sārathiścaiva rājan / (14.1) Par.?
yugaṃ ratheṣā ca tathaiva cakre tathaivākṣaḥ śarakṛtto 'tha bhagnaḥ // (14.2) Par.?
tatastasmin bāṇavarṣe vyatīte śaraugheṇa pratyavarṣaṃ guruṃ tam / (15.1) Par.?
sa vikṣato mārgaṇair brahmarāśir dehād ajasraṃ mumuce bhūri raktam // (15.2) Par.?
yathā rāmo bāṇajālābhitaptas tathaivāhaṃ subhṛśaṃ gāḍhaviddhaḥ / (16.1) Par.?
tato yuddhaṃ vyaramaccāparāhṇe bhānāvastaṃ prārthayāne mahīdhram // (16.2) Par.?
Duration=0.11138987541199 secs.