Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 165, 40.5 ghorarūpāṃśca nārācān kṣurān bhallān mahāmuniḥ /
MBh, 1, 218, 8.1 tasyāstīkṣṇena bhallena pṛthudhāreṇa pāṇḍavaḥ /
MBh, 3, 116, 24.1 cicheda niśitair bhallair bāhūn parighasaṃnibhān /
MBh, 3, 157, 43.3 bhallair bhīmaḥ pracicheda bhīmavegatarais tataḥ //
MBh, 3, 170, 17.1 tato nālīkanārācair bhallaśaktyṛṣṭitomaraiḥ /
MBh, 3, 230, 13.1 kṣuraprair viśikhair bhallair vatsadantais tathāyasaiḥ /
MBh, 3, 234, 13.2 gātrāṇi cāhanad bhallair gandharvāṇāṃ dhanaṃjayaḥ //
MBh, 3, 234, 19.2 visarpamāṇā bhallaiś ca vāryante savyasācinā //
MBh, 4, 43, 17.1 dhvajāgre vānarastiṣṭhan bhallena nihato mayā /
MBh, 4, 49, 21.1 sa hastinevābhihato gajendraḥ pragṛhya bhallānniśitānniṣaṅgāt /
MBh, 4, 52, 12.1 tataḥ pārtho dhanustasya bhallena niśitena ca /
MBh, 4, 52, 19.1 yugamadhye tu bhallaistu tataḥ sa sadhanuḥ kṛpaḥ /
MBh, 4, 52, 22.2 dvādaśena tu bhallena cakartāsya dhvajaṃ tathā //
MBh, 4, 56, 6.2 vanaṃ kurūṇāṃ chetsyāmi bhallaiḥ saṃnataparvabhiḥ //
MBh, 4, 56, 20.1 duḥśāsanastu bhallena viddhvā vairāṭim uttaram /
MBh, 4, 59, 8.1 tato bhallena mahatā pṛthudhāreṇa pāṇḍavaḥ /
MBh, 4, 59, 11.1 bhallair bhallāḥ samāgamya bhīṣmapāṇḍavayor yudhi /
MBh, 4, 59, 11.1 bhallair bhallāḥ samāgamya bhīṣmapāṇḍavayor yudhi /
MBh, 4, 60, 2.2 ākarṇapūrṇāyatacoditena bhallena vivyādha lalāṭamadhye //
MBh, 5, 48, 15.1 eṣa bhrānte rathe tiṣṭhan bhallenāpaharacchiraḥ /
MBh, 5, 180, 27.1 tasyāhaṃ niśitaṃ bhallaṃ prāhiṇvaṃ bharatarṣabha /
MBh, 5, 181, 8.1 tān ahaṃ niśitair bhallaiḥ śataśo 'tha sahasraśaḥ /
MBh, 6, 43, 16.1 athāparābhyāṃ bhallābhyāṃ pītābhyām arimardanaḥ /
MBh, 6, 44, 23.1 bahūn api hayārohān bhallaiḥ saṃnataparvabhiḥ /
MBh, 6, 45, 5.2 nicakarta mahāvegair bhallaiḥ saṃnataparvabhiḥ //
MBh, 6, 45, 12.1 durmukhasya tu bhallena sarvāvaraṇabhedinā /
MBh, 6, 45, 13.1 dhanuścicheda bhallena kārtasvaravibhūṣitam /
MBh, 6, 45, 18.1 dhvajaṃ cāsya tribhir bhallaiścicheda paramaujasaḥ /
MBh, 6, 48, 25.2 vikarṇo daśabhir bhallai rājan vivyādha pāṇḍavam //
MBh, 6, 49, 5.2 sārathiṃ cāsya bhallena rathanīḍād apātayat //
MBh, 6, 49, 21.1 bhallān suniśitān pītān svarṇapuṅkhāñ śilāśitān /
MBh, 6, 49, 26.1 sārathiṃ cāsya bhallena rathanīḍād apātayat /
MBh, 6, 49, 27.2 tato 'pareṇa bhallena hastāccāpam athācchinat //
MBh, 6, 55, 107.1 athārjunāya prajahāra bhallān bhūriśravāḥ sapta suvarṇapuṅkhān /
MBh, 6, 55, 118.2 dṛḍhāhatāḥ patribhir ugravegaiḥ pārthena bhallair niśitaiḥ śitāgraiḥ //
MBh, 6, 56, 27.2 bhīṣmaṃ mahātmābhivavarṣa tūrṇaṃ śaraughajālair vimalaiśca bhallaiḥ //
MBh, 6, 57, 19.2 hṛṣṭa eko jaghānāśvaṃ bhallena kṛtavarmaṇaḥ //
MBh, 6, 57, 22.2 bhallena bhṛśatīkṣṇena nicakartāsya kārmukam //
MBh, 6, 58, 11.2 dhanuścicheda bhallena pītena niśitena ca //
MBh, 6, 58, 38.1 kṣuraiḥ kṣuraprair bhallaiśca pītair añjalikair api /
MBh, 6, 58, 44.2 rājño rajatapuṅkhena bhallenāpaharacchiraḥ //
MBh, 6, 60, 29.2 pātayāmāsa bhallena kuṇḍalābhyāṃ vibhūṣitam //
MBh, 6, 68, 24.1 tato 'pareṇa bhallena pītena niśitena ca /
MBh, 6, 70, 24.1 athaiṣāṃ chinnadhanuṣāṃ bhallaiḥ saṃnataparvabhiḥ /
MBh, 6, 73, 62.2 kruddhaścicheda bhallena dhanuḥ śatruniṣūdanaḥ //
MBh, 6, 73, 66.2 sārathiṃ cāsya bhallena preṣayāmāsa mṛtyave //
MBh, 6, 75, 27.1 vikarṇasya tato bhallān preṣayāmāsa bhārata /
MBh, 6, 75, 48.1 athāpareṇa bhallena sumuktena nipātinā /
MBh, 6, 79, 16.1 bhallābhyāṃ ca sutīkṣṇābhyāṃ dhanuḥ ketuṃ ca māriṣa /
MBh, 6, 80, 6.1 athāpareṇa bhallena ketuṃ tasya mahātmanaḥ /
MBh, 6, 80, 22.1 athāpareṇa bhallena dhanuścicheda māriṣa /
MBh, 6, 84, 22.1 athāpareṇa bhallena kuṇḍadhāraṃ mahāratham /
MBh, 6, 84, 27.2 bhallena bhṛśatīkṣṇena śiraścicheda cārihā //
MBh, 6, 88, 30.2 somadattasya bhallena dhvajam unmathya cānadat //
MBh, 6, 90, 32.1 tataḥ saṃdhāya vimalān bhallān karmārapāyitān /
MBh, 6, 90, 33.1 saptamena ca bhallena nīlaṃ vivyādha vakṣasi /
MBh, 6, 92, 23.1 apareṇa tu bhallena pītena niśitena ca /
MBh, 6, 97, 48.1 tato 'pareṇa bhallena mādhavasya dhvajottamam /
MBh, 6, 99, 11.2 drupadasya ca bhallena dhanuścicheda māriṣa //
MBh, 6, 107, 9.2 cicheda śitadhāreṇa bhallena kṛtahastavat //
MBh, 6, 107, 23.1 virāṭo daśabhir bhallair ājaghāna paraṃtapa /
MBh, 6, 109, 5.2 daśabhir daśabhir bhallair bhīmasenam atāḍayan //
MBh, 6, 109, 15.2 bhallābhyāṃ bharataśreṣṭha saindhavasya mahātmanaḥ //
MBh, 6, 109, 22.2 sārathiṃ cāsya bhallena gāḍhaṃ vivyādha marmaṇi //
MBh, 6, 110, 25.2 ājaghānorasi kruddho bhallaiḥ saṃnataparvabhiḥ //
MBh, 6, 110, 32.2 sārathiṃ cāsya bhallena rathanīḍād apāharat //
MBh, 6, 110, 35.2 vivyādha navabhir bhallaistathā ṣaṣṭyā ca bhārata //
MBh, 6, 113, 25.2 sahasrāṇi mahārāja rājñāṃ bhallair nyapātayat //
MBh, 6, 114, 24.2 tad apyasya śitair bhallaistribhiścicheda phalgunaḥ //
MBh, 6, 114, 27.2 samādatta śitān bhallān pañca pāṇḍavanandanaḥ //
MBh, 6, 114, 48.2 tad apyasya śitair bhallaistridhā tribhir upānudat /
MBh, 6, 114, 68.1 vatsadantaiśca bhallaiśca tam ekam abhidudruvuḥ /
MBh, 7, 9, 56.2 samare strīṣu gṛdhyantaṃ bhallenāpaharad rathāt //
MBh, 7, 15, 31.2 yugaṃdharaṃ ca bhallena rathanīḍād apāharat //
MBh, 7, 15, 37.2 vyāghradattasya cākramya bhallābhyām aharad balī //
MBh, 7, 17, 19.1 hastāvāpaṃ subāhostu bhallena yudhi pāṇḍavaḥ /
MBh, 7, 17, 21.2 pratyavidhyad dhvajāṃścaiṣāṃ bhallaiścicheda kāñcanān //
MBh, 7, 18, 26.1 śirāṃsi bhallair aharad bāhūn api ca sāyudhān /
MBh, 7, 19, 52.2 rathibhiḥ pātitā bhallair vikīrṇāṅkuśatomarāḥ //
MBh, 7, 20, 43.2 vasudānaṃ ca bhallena preṣayad yamasādanam //
MBh, 7, 20, 44.2 kṣatradevaṃ tu bhallena rathanīḍād apāharat //
MBh, 7, 24, 23.1 tato nakuladāyādastribhir bhallaiḥ susaṃśitaiḥ /
MBh, 7, 25, 13.2 bhallābhyāṃ kārmukaṃ caiva kṣipraṃ cicheda pāṇḍavaḥ //
MBh, 7, 25, 17.2 śiraścicheda bhallena kṣiprakārī vṛkodaraḥ //
MBh, 7, 26, 24.2 saṃchinnā bāhavaḥ petur nṛṇāṃ bhallaiḥ kirīṭinā //
MBh, 7, 30, 23.1 tenātividdhaḥ sahasā drauṇir bhallaiḥ śitaistribhiḥ /
MBh, 7, 30, 25.2 bhallenāpāharad drauṇiḥ smayamāna ivānagha //
MBh, 7, 31, 59.2 jahāra sadyo bhallena vipāṭasya śiro rathāt //
MBh, 7, 31, 66.1 bhallābhyāṃ sādhumuktābhyāṃ chittvā karṇasya kārmukam /
MBh, 7, 37, 22.2 nārācair ardhanārācair bhallair ajñalikair api //
MBh, 7, 39, 29.1 tataḥ śilāśitaistīkṣṇair bhallaiḥ saṃnataparvabhiḥ /
MBh, 7, 42, 10.1 athāsya śitapītena bhallenādiśya kārmukam /
MBh, 7, 42, 12.1 tasya tal lāghavaṃ jñātvā bhīmo bhallaistribhiḥ punaḥ /
MBh, 7, 44, 26.2 śirāṃsi ca śitair bhallaisteṣāṃ cicheda phālguniḥ //
MBh, 7, 45, 16.1 evam uktvā tato bhallaṃ saubhadraḥ paravīrahā /
MBh, 7, 46, 18.1 karṇo dvāviṃśatiṃ bhallān kṛtavarmā caturdaśa /
MBh, 7, 65, 19.2 āchidyantottamāṅgāni bhallaiḥ saṃnataparvabhiḥ //
MBh, 7, 65, 23.2 rathināṃ kuṭṭayāmāsa bhallaiḥ saṃnataparvabhiḥ //
MBh, 7, 67, 9.1 tasyāśu kṣipato bhallān bhallaiḥ saṃnataparvabhiḥ /
MBh, 7, 67, 9.1 tasyāśu kṣipato bhallān bhallaiḥ saṃnataparvabhiḥ /
MBh, 7, 67, 63.1 bhallābhyāṃ bhṛśatīkṣṇābhyāṃ taṃ ca vivyādha pāṇḍavaḥ /
MBh, 7, 72, 29.2 dhvajaṃ chatraṃ ca bhallābhyāṃ tathobhau pārṣṇisārathī //
MBh, 7, 74, 21.1 tayostu dhanuṣī citre bhallābhyāṃ śvetavāhanaḥ /
MBh, 7, 78, 2.2 pratodaṃ cāsya bhallena chittvā bhūmāvapātayat //
MBh, 7, 79, 22.2 arjunaṃ ca tribhir bhallair dhvajam aśvāṃśca pañcabhiḥ //
MBh, 7, 82, 3.2 dhanuścicheda bhallena pītena niśitena ca //
MBh, 7, 82, 6.1 tato 'pareṇa bhallena pītena niśitena ca /
MBh, 7, 82, 14.2 dvidhā cicheda bhallena prahasann iva bhārata //
MBh, 7, 82, 22.1 durmukhasya tu bhallena chittvā ketuṃ mahābalaḥ /
MBh, 7, 82, 23.1 athāpareṇa bhallena pītena niśitena ca /
MBh, 7, 82, 26.2 jaghāna pṛtanāmadhye bhallena paravīrahā //
MBh, 7, 88, 50.1 athāsya bhallena śiraḥ sāratheḥ samakṛntata /
MBh, 7, 91, 5.1 tataḥ suniśitaṃ bhallaṃ śaineyaḥ kṛtavarmaṇe /
MBh, 7, 91, 6.1 te tasya jaghnire vāhān bhallenāsyāchinad dhanuḥ /
MBh, 7, 91, 31.1 tato 'pareṇa bhallena pītena niśitena ca /
MBh, 7, 93, 14.1 athāpareṇa bhallena hemapuṅkhena patriṇā /
MBh, 7, 94, 14.1 athāsya sūtasya śiro nikṛtya bhallena vajrāśanisaṃnibhena /
MBh, 7, 96, 40.2 ājaghānāśu bhallena sa hato nyapatad bhuvi //
MBh, 7, 98, 40.1 tathāparaiḥ suniśitair bhallaisteṣāṃ mahāyaśāḥ /
MBh, 7, 99, 24.1 dhanur ekena bhallena hastāvāpaṃ ca pañcabhiḥ /
MBh, 7, 99, 24.2 dhvajaṃ ca rathaśaktiṃ ca bhallābhyāṃ paramāstravit /
MBh, 7, 100, 33.2 bhallābhyāṃ pāṇḍavo jyeṣṭhastridhā cicheda māriṣa //
MBh, 7, 101, 18.2 sārathiṃ cāsya bhallena bāhvor urasi cārpayat //
MBh, 7, 104, 27.1 sārathiṃ cāsya bhallena prāhiṇod yamasādanam /
MBh, 7, 106, 36.1 tato dvātriṃśatā bhallair niśitaistigmatejanaiḥ /
MBh, 7, 106, 43.2 cicheda bahubhir bhallair asaṃprāptān vṛkodaraḥ //
MBh, 7, 108, 19.2 rathanīḍācca yantāraṃ bhallenāpātayat kṣitau //
MBh, 7, 111, 5.2 dhanuścicheda bhallena sūtaputrasya māriṣa //
MBh, 7, 111, 23.1 ṣaṭtriṃśadbhistato bhallair niśitaistigmatejanaiḥ /
MBh, 7, 114, 5.1 athāpareṇa bhallena sūtaputraṃ stanāntare /
MBh, 7, 115, 18.1 athāsya sūtasya śiro nikṛtya bhallena kālānalasaṃnibhena /
MBh, 7, 120, 75.1 sārathiṃ cāsya bhallena rathanīḍād apāharat /
MBh, 7, 120, 81.1 saindhavaṃ daśabhir bhallair vṛṣasenaṃ tribhiḥ śaraiḥ /
MBh, 7, 122, 61.1 sārathiṃ cāsya bhallena rathanīḍād apāharat /
MBh, 7, 128, 26.2 bhallābhyāṃ pāṇḍavo jyeṣṭhastridhā cicheda māriṣa //
MBh, 7, 130, 16.2 sārathiṃ cāsya bhallena smayamāno nyapātayat //
MBh, 7, 134, 49.1 aśvāṃśca caturo bhallair anayad yamasādanam /
MBh, 7, 137, 18.1 tato 'pareṇa bhallena dhvajaṃ cicheda kāñcanam /
MBh, 7, 137, 28.2 dhanuścicheda bhallena hastāvāpaṃ ca pañcabhiḥ //
MBh, 7, 137, 30.1 sāratheśca śiraḥ kāyād bhallena nataparvaṇā /
MBh, 7, 140, 25.2 dhanuścicheda bhallena taṃ ca vivyādha saptabhiḥ //
MBh, 7, 141, 10.2 dhanuścicheda bhallena sutīkṣṇena hasann iva //
MBh, 7, 142, 5.2 sārathiṃ cāsya bhallena drutaṃ ninye yamakṣayam //
MBh, 7, 143, 35.1 sārathiṃ cāsya bhallena dhvajaṃ ca samapātayat /
MBh, 7, 143, 38.2 athainaṃ daśabhir bhallaiśchinnadhanvānam ārdayat //
MBh, 7, 144, 16.2 vivyādha navabhir bhallaiḥ śikhaṇḍī prahasann iva //
MBh, 7, 145, 7.2 cichedānyena bhallena dhanur asya mahāprabham //
MBh, 7, 145, 22.1 bhallenānyena tu punaḥ suvarṇojjvalakuṇḍalam /
MBh, 7, 145, 24.2 rādheyasyāchinad bhallaiḥ kārmukaṃ citrayodhinaḥ //
MBh, 7, 146, 22.1 athāpareṇa bhallena muṣṭideśe mahad dhanuḥ /
MBh, 7, 148, 5.2 sārathiṃ cāsya bhallena rathanīḍād apātayat //
MBh, 7, 153, 22.2 nārācair niśitair bhallaiḥ śaraiścakraiḥ paraśvadhaiḥ //
MBh, 7, 161, 34.1 tato droṇaḥ supītābhyāṃ bhallābhyām arimardanaḥ /
MBh, 7, 163, 2.1 tasyāpatata evāśu bhallenāmitrakarśanaḥ /
MBh, 7, 163, 10.1 vṛkodarastataḥ karṇaṃ tribhir bhallaiḥ samāhitaiḥ /
MBh, 7, 164, 84.2 vasudānasya bhallena śiraḥ kāyād apāharat //
MBh, 7, 164, 126.2 bhallena śitadhāreṇa cichedāsya mahad dhanuḥ //
MBh, 7, 165, 100.2 ahanacchātravān bhallaiḥ śataśo 'tha sahasraśaḥ //
MBh, 7, 170, 3.2 nihatya śātravān bhallaiḥ so 'cinod dehaparvatam //
MBh, 7, 171, 64.2 chittvāsya bāhū varacandanāktau bhallena kāyācchira uccakarta //
MBh, 8, 8, 4.1 ardhacandrais tathā bhallaiḥ kṣuraprair asipaṭṭiśaiḥ /
MBh, 8, 10, 5.2 dhanuś cicheda bhallena taṃ ca vivyādha saptabhiḥ //
MBh, 8, 10, 13.1 tato 'pareṇa bhallena bhṛśaṃ tīkṣṇena satvaraḥ /
MBh, 8, 10, 18.1 taṃ citro navabhir bhallair bāhvor urasi cārdayat /
MBh, 8, 12, 4.1 śirāṃsy unmathya vīrāṇāṃ śitair bhallair dhanaṃjayaḥ /
MBh, 8, 12, 6.2 pāṇīn aratnīn asakṛd bhallaiś cicheda pāṇḍavaḥ //
MBh, 8, 12, 27.1 tasyārjunaḥ susaṃkruddhas tribhir bhallaiḥ śarāsanam /
MBh, 8, 12, 39.1 bhallaiś chinnāḥ karāḥ petuḥ kariṇāṃ madakarṣiṇām /
MBh, 8, 12, 58.2 bhallārdhacandrakṣurahiṃsitāni prapetur urvyāṃ nṛśirāṃsy ajasram //
MBh, 8, 13, 11.1 tato 'sya pārthaḥ saguṇeṣukārmukaṃ cakarta bhallair dhvajam apy alaṃkṛtam /
MBh, 8, 14, 4.1 bhallaiḥ kṣurair ardhacandrair vatsadantaiś ca pāṇḍavaḥ /
MBh, 8, 16, 33.2 kṣurair bhallārdhacandraiś ca chinnāḥ śastrāṇi tatyajuḥ //
MBh, 8, 18, 9.1 ulūkas tasya bhallena tailadhautena māriṣa /
MBh, 8, 18, 26.1 tasya tīkṣṇair mahāvegair bhallaiḥ saṃnataparvabhiḥ /
MBh, 8, 18, 62.2 pañcabhir niśitair bhallair jatrudeśe samārdayat //
MBh, 8, 19, 31.2 nighnataḥ śātravān bhallair hastyaśvaṃ cāmitaṃ mahat //
MBh, 8, 19, 38.2 sārathiṃ cāsya bhallena bhṛśaṃ kruddho 'bhyatāḍayat //
MBh, 8, 20, 11.2 śilāśitena bhallena dhanuś cicheda saṃyuge /
MBh, 8, 20, 24.2 navabhir niśitair bhallair nijaghāna yudhiṣṭhiram //
MBh, 8, 32, 46.1 suṣeṇo bhīmasenasya chittvā bhallena kārmukam /
MBh, 8, 32, 60.3 cicheda cāsya sudṛḍhaṃ dhanur bhallais tribhis tridhā //
MBh, 8, 32, 63.2 dhanuś cicheda bhallena jaghānāśvāṃś ca saptabhiḥ /
MBh, 8, 33, 19.2 bhittvā bhallena rājānaṃ viddhvā ṣaṣṭyānadan mudā //
MBh, 8, 33, 34.2 dhvajaṃ cicheda bhallena tribhir vivyādha pāṇḍavam /
MBh, 8, 35, 11.1 vivitsos tu tataḥ kruddho bhallenāpāharacchiraḥ /
MBh, 8, 35, 13.1 tato 'parābhyāṃ bhallābhyāṃ putrayos te mahāhave /
MBh, 8, 37, 7.3 tato 'pareṇa bhallena ketuṃ vivyādha māriṣa //
MBh, 8, 38, 40.2 bhallena śitadhāreṇa sa hataḥ prāpatad rathāt //
MBh, 8, 40, 11.1 tato 'parābhyāṃ bhallābhyāṃ dhanuṣī samakṛntata /
MBh, 8, 40, 30.2 dhṛṣṭadyumnasya bhallena kruddhaś cicheda kārmukam //
MBh, 8, 40, 33.2 anyad ādatta vegena dhanur bhallāṃś ca ṣoḍaśa //
MBh, 8, 40, 34.2 dhanuś cicheda bhallena jātarūpapariṣkṛtam //
MBh, 8, 40, 35.2 bhallaiś cicheda navabhiḥ putrasya tava pārṣataḥ //
MBh, 8, 40, 101.1 pracichedāśu bhallaiś ca dviṣatām ātatāyinām /
MBh, 8, 40, 125.1 evam uktas tu kṛṣṇena kṣiptvā bhallāṃś caturdaśa /
MBh, 8, 42, 36.1 drauṇis tad api rājendra bhallaiḥ kṣipraṃ mahārathaḥ /
MBh, 8, 44, 26.2 śitena rukmapuṅkhena bhallena nataparvaṇā //
MBh, 8, 44, 29.1 athāparaiḥ saptadaśair bhallaiḥ kanakabhūṣaṇaiḥ /
MBh, 8, 44, 42.2 dhvajaṃ cicheda bhallena saubalasya hasann iva //
MBh, 8, 45, 16.2 sārathiṃ cāsya bhallena rathanīḍād apāharat //
MBh, 8, 51, 88.1 hastikakṣyo mahān asya bhallenonmathitas tvayā /
MBh, 8, 54, 15.2 ṣaṇmārgaṇānām ayutāni vīra kṣurāś ca bhallāś ca tathāyutākhyāḥ /
MBh, 8, 55, 52.2 dhanuś cicheda bhallena saubalasya hasann iva //
MBh, 8, 55, 53.2 anyad ādatta vegena dhanur bhallāṃś ca ṣoḍaśa //
MBh, 8, 55, 54.1 tais tasya tu mahārāja bhallaiḥ saṃnataparvabhiḥ /
MBh, 8, 55, 62.2 dhvajaṃ cicheda bhallena tvaramāṇaḥ parākramī //
MBh, 8, 58, 5.1 tato bhallaiḥ kṣurapraiś ca nārācair nirmalair api /
MBh, 8, 58, 27.1 athānyair daśabhir bhallaiḥ śirāṃsy eṣāṃ nyapātayat /
MBh, 8, 58, 28.1 tāṃs tu bhallair mahāvegair daśabhir daśa kauravān /
MBh, 8, 59, 12.2 cicheda niśitair bhallair ardhacandraiś ca phalgunaḥ //
MBh, 8, 60, 2.2 śatānīkaṃ sutasomaṃ ca bhallair avākirad dhanuṣī cāpy akṛntat //
MBh, 8, 62, 5.1 tāṃs tu bhallair mahāvegair daśabhir daśabhiḥ śitaiḥ /
MBh, 8, 62, 19.2 karṇātmajasyeṣvasanaṃ ca citraṃ bhallena jāmbūnadapaṭṭanaddham //
MBh, 8, 65, 39.1 tān pañcabhallais tvaritaiḥ sumuktais tridhā tridhaikaikam athoccakarta /
MBh, 9, 9, 12.1 citrasenastu bhallena pītena niśitena ca /
MBh, 9, 11, 56.2 pramukhe vartamānasya bhallenāpaharad rathāt //
MBh, 9, 12, 8.2 chittvā bhallena samare vivyādhainaṃ trisaptabhiḥ //
MBh, 9, 12, 14.1 tato 'pareṇa bhallena dharmaputrasya māriṣa /
MBh, 9, 12, 21.2 sātyakiprahitaṃ śalyo bhallaiścicheda tomaram //
MBh, 9, 15, 64.2 pramukhe vartamānasya bhallenāpāharad dhvajam /
MBh, 9, 16, 31.2 khaḍgaṃ ca bhallair nicakarta muṣṭau nadan prahṛṣṭastava sainyamadhye //
MBh, 9, 16, 57.3 dehāsūnniśitair bhallai ripūṇāṃ nāśayan kṣaṇāt //
MBh, 9, 16, 62.2 pramukhe vartamānasya bhallenāpāharacchiraḥ //
MBh, 9, 16, 75.1 tato rathaṃ yugeṣāṃ ca chittvā bhallaiḥ susaṃyataiḥ /
MBh, 9, 16, 82.3 vivyādha gautamaṃ cāpi ṣaḍbhir bhallaiḥ sutejanaiḥ //
MBh, 9, 19, 25.2 sa śālvarājasya śinipravīro jahāra bhallena śiraḥ śitena //
MBh, 9, 20, 24.3 tato 'pareṇa bhallena hṛdyenaṃ samatāḍayat //
MBh, 9, 21, 10.3 dhanuścicheda bhallena sahadevasya māriṣa //
MBh, 9, 24, 20.3 sāratheścāsya bhallena śiraḥ kāyād apāharat //
MBh, 9, 25, 8.1 tato 'pareṇa bhallena sarvāvaraṇabhedinā /
MBh, 9, 25, 16.2 bhallena yudhi vivyādha bhīmo durviṣahaṃ raṇe /
MBh, 9, 27, 29.2 ulūkasya mahārāja bhallenāpāharacchiraḥ //
MBh, 9, 27, 56.2 bhallaistribhir yugapat saṃcakarta nanāda coccaistarasājimadhye //
MBh, 9, 27, 57.2 bhallena sarvāvaraṇātigena śiraḥ śarīrāt pramamātha bhūyaḥ //
MBh, 9, 28, 4.2 bhallaiścicheda bībhatsuḥ śirāṃsyapi hayān api //
MBh, 11, 22, 5.1 prātipīyaṃ maheṣvāsaṃ hataṃ bhallena bāhlikam /
MBh, 12, 49, 43.1 apātayanta bhallāgraiḥ śiraḥ kāyānnarādhipa /
MBh, 13, 31, 40.1 kṛttottamāṅgāste rājan bhallaiḥ śatasahasraśaḥ /
MBh, 14, 77, 18.2 śirāṃsi pātayāmāsa bhallaiḥ saṃnataparvabhiḥ //
MBh, 14, 85, 14.2 vijahārottamāṅgāni bhallaiḥ saṃnataparvabhiḥ //