Occurrences

Gobhilagṛhyasūtra
Khādiragṛhyasūtra
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Matsyapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Rājanighaṇṭu
Āryāsaptaśatī
Dhanurveda
Skandapurāṇa (Revākhaṇḍa)

Gobhilagṛhyasūtra
GobhGS, 4, 6, 14.0 tasya kaṇān aparāsu sandhivelāsu pratyaṅ grāmān niṣkramya catuṣpathe 'gnim upasamādhāyādityam abhimukho juhuyād bhalāya svāhā bhallāya svāheti //
Khādiragṛhyasūtra
KhādGS, 4, 2, 2.0 tasya kaṇānaparāsu sandhyāsu pratyaggrāmāt sthaṇḍilamupalipya bhalāyeti juhuyādbhallāyeti ca //
Mahābhārata
MBh, 1, 165, 40.5 ghorarūpāṃśca nārācān kṣurān bhallān mahāmuniḥ /
MBh, 1, 218, 8.1 tasyāstīkṣṇena bhallena pṛthudhāreṇa pāṇḍavaḥ /
MBh, 3, 116, 24.1 cicheda niśitair bhallair bāhūn parighasaṃnibhān /
MBh, 3, 157, 43.3 bhallair bhīmaḥ pracicheda bhīmavegatarais tataḥ //
MBh, 3, 170, 17.1 tato nālīkanārācair bhallaśaktyṛṣṭitomaraiḥ /
MBh, 3, 230, 13.1 kṣuraprair viśikhair bhallair vatsadantais tathāyasaiḥ /
MBh, 3, 234, 13.2 gātrāṇi cāhanad bhallair gandharvāṇāṃ dhanaṃjayaḥ //
MBh, 3, 234, 19.2 visarpamāṇā bhallaiś ca vāryante savyasācinā //
MBh, 4, 43, 17.1 dhvajāgre vānarastiṣṭhan bhallena nihato mayā /
MBh, 4, 49, 21.1 sa hastinevābhihato gajendraḥ pragṛhya bhallānniśitānniṣaṅgāt /
MBh, 4, 52, 12.1 tataḥ pārtho dhanustasya bhallena niśitena ca /
MBh, 4, 52, 19.1 yugamadhye tu bhallaistu tataḥ sa sadhanuḥ kṛpaḥ /
MBh, 4, 52, 22.2 dvādaśena tu bhallena cakartāsya dhvajaṃ tathā //
MBh, 4, 56, 6.2 vanaṃ kurūṇāṃ chetsyāmi bhallaiḥ saṃnataparvabhiḥ //
MBh, 4, 56, 20.1 duḥśāsanastu bhallena viddhvā vairāṭim uttaram /
MBh, 4, 59, 8.1 tato bhallena mahatā pṛthudhāreṇa pāṇḍavaḥ /
MBh, 4, 59, 11.1 bhallair bhallāḥ samāgamya bhīṣmapāṇḍavayor yudhi /
MBh, 4, 59, 11.1 bhallair bhallāḥ samāgamya bhīṣmapāṇḍavayor yudhi /
MBh, 4, 60, 2.2 ākarṇapūrṇāyatacoditena bhallena vivyādha lalāṭamadhye //
MBh, 5, 48, 15.1 eṣa bhrānte rathe tiṣṭhan bhallenāpaharacchiraḥ /
MBh, 5, 180, 27.1 tasyāhaṃ niśitaṃ bhallaṃ prāhiṇvaṃ bharatarṣabha /
MBh, 5, 181, 8.1 tān ahaṃ niśitair bhallaiḥ śataśo 'tha sahasraśaḥ /
MBh, 6, 43, 16.1 athāparābhyāṃ bhallābhyāṃ pītābhyām arimardanaḥ /
MBh, 6, 44, 23.1 bahūn api hayārohān bhallaiḥ saṃnataparvabhiḥ /
MBh, 6, 45, 5.2 nicakarta mahāvegair bhallaiḥ saṃnataparvabhiḥ //
MBh, 6, 45, 12.1 durmukhasya tu bhallena sarvāvaraṇabhedinā /
MBh, 6, 45, 13.1 dhanuścicheda bhallena kārtasvaravibhūṣitam /
MBh, 6, 45, 18.1 dhvajaṃ cāsya tribhir bhallaiścicheda paramaujasaḥ /
MBh, 6, 48, 25.2 vikarṇo daśabhir bhallai rājan vivyādha pāṇḍavam //
MBh, 6, 49, 5.2 sārathiṃ cāsya bhallena rathanīḍād apātayat //
MBh, 6, 49, 21.1 bhallān suniśitān pītān svarṇapuṅkhāñ śilāśitān /
MBh, 6, 49, 26.1 sārathiṃ cāsya bhallena rathanīḍād apātayat /
MBh, 6, 49, 27.2 tato 'pareṇa bhallena hastāccāpam athācchinat //
MBh, 6, 55, 107.1 athārjunāya prajahāra bhallān bhūriśravāḥ sapta suvarṇapuṅkhān /
MBh, 6, 55, 118.2 dṛḍhāhatāḥ patribhir ugravegaiḥ pārthena bhallair niśitaiḥ śitāgraiḥ //
MBh, 6, 56, 27.2 bhīṣmaṃ mahātmābhivavarṣa tūrṇaṃ śaraughajālair vimalaiśca bhallaiḥ //
MBh, 6, 57, 19.2 hṛṣṭa eko jaghānāśvaṃ bhallena kṛtavarmaṇaḥ //
MBh, 6, 57, 22.2 bhallena bhṛśatīkṣṇena nicakartāsya kārmukam //
MBh, 6, 58, 11.2 dhanuścicheda bhallena pītena niśitena ca //
MBh, 6, 58, 38.1 kṣuraiḥ kṣuraprair bhallaiśca pītair añjalikair api /
MBh, 6, 58, 44.2 rājño rajatapuṅkhena bhallenāpaharacchiraḥ //
MBh, 6, 60, 29.2 pātayāmāsa bhallena kuṇḍalābhyāṃ vibhūṣitam //
MBh, 6, 68, 24.1 tato 'pareṇa bhallena pītena niśitena ca /
MBh, 6, 70, 24.1 athaiṣāṃ chinnadhanuṣāṃ bhallaiḥ saṃnataparvabhiḥ /
MBh, 6, 73, 62.2 kruddhaścicheda bhallena dhanuḥ śatruniṣūdanaḥ //
MBh, 6, 73, 66.2 sārathiṃ cāsya bhallena preṣayāmāsa mṛtyave //
MBh, 6, 75, 27.1 vikarṇasya tato bhallān preṣayāmāsa bhārata /
MBh, 6, 75, 48.1 athāpareṇa bhallena sumuktena nipātinā /
MBh, 6, 79, 16.1 bhallābhyāṃ ca sutīkṣṇābhyāṃ dhanuḥ ketuṃ ca māriṣa /
MBh, 6, 80, 6.1 athāpareṇa bhallena ketuṃ tasya mahātmanaḥ /
MBh, 6, 80, 22.1 athāpareṇa bhallena dhanuścicheda māriṣa /
MBh, 6, 84, 22.1 athāpareṇa bhallena kuṇḍadhāraṃ mahāratham /
MBh, 6, 84, 27.2 bhallena bhṛśatīkṣṇena śiraścicheda cārihā //
MBh, 6, 88, 30.2 somadattasya bhallena dhvajam unmathya cānadat //
MBh, 6, 90, 32.1 tataḥ saṃdhāya vimalān bhallān karmārapāyitān /
MBh, 6, 90, 33.1 saptamena ca bhallena nīlaṃ vivyādha vakṣasi /
MBh, 6, 92, 23.1 apareṇa tu bhallena pītena niśitena ca /
MBh, 6, 97, 48.1 tato 'pareṇa bhallena mādhavasya dhvajottamam /
MBh, 6, 99, 11.2 drupadasya ca bhallena dhanuścicheda māriṣa //
MBh, 6, 107, 9.2 cicheda śitadhāreṇa bhallena kṛtahastavat //
MBh, 6, 107, 23.1 virāṭo daśabhir bhallair ājaghāna paraṃtapa /
MBh, 6, 109, 5.2 daśabhir daśabhir bhallair bhīmasenam atāḍayan //
MBh, 6, 109, 15.2 bhallābhyāṃ bharataśreṣṭha saindhavasya mahātmanaḥ //
MBh, 6, 109, 22.2 sārathiṃ cāsya bhallena gāḍhaṃ vivyādha marmaṇi //
MBh, 6, 110, 25.2 ājaghānorasi kruddho bhallaiḥ saṃnataparvabhiḥ //
MBh, 6, 110, 32.2 sārathiṃ cāsya bhallena rathanīḍād apāharat //
MBh, 6, 110, 35.2 vivyādha navabhir bhallaistathā ṣaṣṭyā ca bhārata //
MBh, 6, 113, 25.2 sahasrāṇi mahārāja rājñāṃ bhallair nyapātayat //
MBh, 6, 114, 24.2 tad apyasya śitair bhallaistribhiścicheda phalgunaḥ //
MBh, 6, 114, 27.2 samādatta śitān bhallān pañca pāṇḍavanandanaḥ //
MBh, 6, 114, 48.2 tad apyasya śitair bhallaistridhā tribhir upānudat /
MBh, 6, 114, 68.1 vatsadantaiśca bhallaiśca tam ekam abhidudruvuḥ /
MBh, 7, 9, 56.2 samare strīṣu gṛdhyantaṃ bhallenāpaharad rathāt //
MBh, 7, 15, 31.2 yugaṃdharaṃ ca bhallena rathanīḍād apāharat //
MBh, 7, 15, 37.2 vyāghradattasya cākramya bhallābhyām aharad balī //
MBh, 7, 17, 19.1 hastāvāpaṃ subāhostu bhallena yudhi pāṇḍavaḥ /
MBh, 7, 17, 21.2 pratyavidhyad dhvajāṃścaiṣāṃ bhallaiścicheda kāñcanān //
MBh, 7, 18, 26.1 śirāṃsi bhallair aharad bāhūn api ca sāyudhān /
MBh, 7, 19, 52.2 rathibhiḥ pātitā bhallair vikīrṇāṅkuśatomarāḥ //
MBh, 7, 20, 43.2 vasudānaṃ ca bhallena preṣayad yamasādanam //
MBh, 7, 20, 44.2 kṣatradevaṃ tu bhallena rathanīḍād apāharat //
MBh, 7, 24, 23.1 tato nakuladāyādastribhir bhallaiḥ susaṃśitaiḥ /
MBh, 7, 25, 13.2 bhallābhyāṃ kārmukaṃ caiva kṣipraṃ cicheda pāṇḍavaḥ //
MBh, 7, 25, 17.2 śiraścicheda bhallena kṣiprakārī vṛkodaraḥ //
MBh, 7, 26, 24.2 saṃchinnā bāhavaḥ petur nṛṇāṃ bhallaiḥ kirīṭinā //
MBh, 7, 30, 23.1 tenātividdhaḥ sahasā drauṇir bhallaiḥ śitaistribhiḥ /
MBh, 7, 30, 25.2 bhallenāpāharad drauṇiḥ smayamāna ivānagha //
MBh, 7, 31, 59.2 jahāra sadyo bhallena vipāṭasya śiro rathāt //
MBh, 7, 31, 66.1 bhallābhyāṃ sādhumuktābhyāṃ chittvā karṇasya kārmukam /
MBh, 7, 37, 22.2 nārācair ardhanārācair bhallair ajñalikair api //
MBh, 7, 39, 29.1 tataḥ śilāśitaistīkṣṇair bhallaiḥ saṃnataparvabhiḥ /
MBh, 7, 42, 10.1 athāsya śitapītena bhallenādiśya kārmukam /
MBh, 7, 42, 12.1 tasya tal lāghavaṃ jñātvā bhīmo bhallaistribhiḥ punaḥ /
MBh, 7, 44, 26.2 śirāṃsi ca śitair bhallaisteṣāṃ cicheda phālguniḥ //
MBh, 7, 45, 16.1 evam uktvā tato bhallaṃ saubhadraḥ paravīrahā /
MBh, 7, 46, 18.1 karṇo dvāviṃśatiṃ bhallān kṛtavarmā caturdaśa /
MBh, 7, 65, 19.2 āchidyantottamāṅgāni bhallaiḥ saṃnataparvabhiḥ //
MBh, 7, 65, 23.2 rathināṃ kuṭṭayāmāsa bhallaiḥ saṃnataparvabhiḥ //
MBh, 7, 67, 9.1 tasyāśu kṣipato bhallān bhallaiḥ saṃnataparvabhiḥ /
MBh, 7, 67, 9.1 tasyāśu kṣipato bhallān bhallaiḥ saṃnataparvabhiḥ /
MBh, 7, 67, 63.1 bhallābhyāṃ bhṛśatīkṣṇābhyāṃ taṃ ca vivyādha pāṇḍavaḥ /
MBh, 7, 72, 29.2 dhvajaṃ chatraṃ ca bhallābhyāṃ tathobhau pārṣṇisārathī //
MBh, 7, 74, 21.1 tayostu dhanuṣī citre bhallābhyāṃ śvetavāhanaḥ /
MBh, 7, 78, 2.2 pratodaṃ cāsya bhallena chittvā bhūmāvapātayat //
MBh, 7, 79, 22.2 arjunaṃ ca tribhir bhallair dhvajam aśvāṃśca pañcabhiḥ //
MBh, 7, 82, 3.2 dhanuścicheda bhallena pītena niśitena ca //
MBh, 7, 82, 6.1 tato 'pareṇa bhallena pītena niśitena ca /
MBh, 7, 82, 14.2 dvidhā cicheda bhallena prahasann iva bhārata //
MBh, 7, 82, 22.1 durmukhasya tu bhallena chittvā ketuṃ mahābalaḥ /
MBh, 7, 82, 23.1 athāpareṇa bhallena pītena niśitena ca /
MBh, 7, 82, 26.2 jaghāna pṛtanāmadhye bhallena paravīrahā //
MBh, 7, 88, 50.1 athāsya bhallena śiraḥ sāratheḥ samakṛntata /
MBh, 7, 91, 5.1 tataḥ suniśitaṃ bhallaṃ śaineyaḥ kṛtavarmaṇe /
MBh, 7, 91, 6.1 te tasya jaghnire vāhān bhallenāsyāchinad dhanuḥ /
MBh, 7, 91, 31.1 tato 'pareṇa bhallena pītena niśitena ca /
MBh, 7, 93, 14.1 athāpareṇa bhallena hemapuṅkhena patriṇā /
MBh, 7, 94, 14.1 athāsya sūtasya śiro nikṛtya bhallena vajrāśanisaṃnibhena /
MBh, 7, 96, 40.2 ājaghānāśu bhallena sa hato nyapatad bhuvi //
MBh, 7, 98, 40.1 tathāparaiḥ suniśitair bhallaisteṣāṃ mahāyaśāḥ /
MBh, 7, 99, 24.1 dhanur ekena bhallena hastāvāpaṃ ca pañcabhiḥ /
MBh, 7, 99, 24.2 dhvajaṃ ca rathaśaktiṃ ca bhallābhyāṃ paramāstravit /
MBh, 7, 100, 33.2 bhallābhyāṃ pāṇḍavo jyeṣṭhastridhā cicheda māriṣa //
MBh, 7, 101, 18.2 sārathiṃ cāsya bhallena bāhvor urasi cārpayat //
MBh, 7, 104, 27.1 sārathiṃ cāsya bhallena prāhiṇod yamasādanam /
MBh, 7, 106, 36.1 tato dvātriṃśatā bhallair niśitaistigmatejanaiḥ /
MBh, 7, 106, 43.2 cicheda bahubhir bhallair asaṃprāptān vṛkodaraḥ //
MBh, 7, 108, 19.2 rathanīḍācca yantāraṃ bhallenāpātayat kṣitau //
MBh, 7, 111, 5.2 dhanuścicheda bhallena sūtaputrasya māriṣa //
MBh, 7, 111, 23.1 ṣaṭtriṃśadbhistato bhallair niśitaistigmatejanaiḥ /
MBh, 7, 114, 5.1 athāpareṇa bhallena sūtaputraṃ stanāntare /
MBh, 7, 115, 18.1 athāsya sūtasya śiro nikṛtya bhallena kālānalasaṃnibhena /
MBh, 7, 120, 75.1 sārathiṃ cāsya bhallena rathanīḍād apāharat /
MBh, 7, 120, 81.1 saindhavaṃ daśabhir bhallair vṛṣasenaṃ tribhiḥ śaraiḥ /
MBh, 7, 122, 61.1 sārathiṃ cāsya bhallena rathanīḍād apāharat /
MBh, 7, 128, 26.2 bhallābhyāṃ pāṇḍavo jyeṣṭhastridhā cicheda māriṣa //
MBh, 7, 130, 16.2 sārathiṃ cāsya bhallena smayamāno nyapātayat //
MBh, 7, 134, 49.1 aśvāṃśca caturo bhallair anayad yamasādanam /
MBh, 7, 137, 18.1 tato 'pareṇa bhallena dhvajaṃ cicheda kāñcanam /
MBh, 7, 137, 28.2 dhanuścicheda bhallena hastāvāpaṃ ca pañcabhiḥ //
MBh, 7, 137, 30.1 sāratheśca śiraḥ kāyād bhallena nataparvaṇā /
MBh, 7, 140, 25.2 dhanuścicheda bhallena taṃ ca vivyādha saptabhiḥ //
MBh, 7, 141, 10.2 dhanuścicheda bhallena sutīkṣṇena hasann iva //
MBh, 7, 142, 5.2 sārathiṃ cāsya bhallena drutaṃ ninye yamakṣayam //
MBh, 7, 143, 35.1 sārathiṃ cāsya bhallena dhvajaṃ ca samapātayat /
MBh, 7, 143, 38.2 athainaṃ daśabhir bhallaiśchinnadhanvānam ārdayat //
MBh, 7, 144, 16.2 vivyādha navabhir bhallaiḥ śikhaṇḍī prahasann iva //
MBh, 7, 145, 7.2 cichedānyena bhallena dhanur asya mahāprabham //
MBh, 7, 145, 22.1 bhallenānyena tu punaḥ suvarṇojjvalakuṇḍalam /
MBh, 7, 145, 24.2 rādheyasyāchinad bhallaiḥ kārmukaṃ citrayodhinaḥ //
MBh, 7, 146, 22.1 athāpareṇa bhallena muṣṭideśe mahad dhanuḥ /
MBh, 7, 148, 5.2 sārathiṃ cāsya bhallena rathanīḍād apātayat //
MBh, 7, 153, 22.2 nārācair niśitair bhallaiḥ śaraiścakraiḥ paraśvadhaiḥ //
MBh, 7, 161, 34.1 tato droṇaḥ supītābhyāṃ bhallābhyām arimardanaḥ /
MBh, 7, 163, 2.1 tasyāpatata evāśu bhallenāmitrakarśanaḥ /
MBh, 7, 163, 10.1 vṛkodarastataḥ karṇaṃ tribhir bhallaiḥ samāhitaiḥ /
MBh, 7, 164, 84.2 vasudānasya bhallena śiraḥ kāyād apāharat //
MBh, 7, 164, 126.2 bhallena śitadhāreṇa cichedāsya mahad dhanuḥ //
MBh, 7, 165, 100.2 ahanacchātravān bhallaiḥ śataśo 'tha sahasraśaḥ //
MBh, 7, 170, 3.2 nihatya śātravān bhallaiḥ so 'cinod dehaparvatam //
MBh, 7, 171, 64.2 chittvāsya bāhū varacandanāktau bhallena kāyācchira uccakarta //
MBh, 8, 8, 4.1 ardhacandrais tathā bhallaiḥ kṣuraprair asipaṭṭiśaiḥ /
MBh, 8, 10, 5.2 dhanuś cicheda bhallena taṃ ca vivyādha saptabhiḥ //
MBh, 8, 10, 13.1 tato 'pareṇa bhallena bhṛśaṃ tīkṣṇena satvaraḥ /
MBh, 8, 10, 18.1 taṃ citro navabhir bhallair bāhvor urasi cārdayat /
MBh, 8, 12, 4.1 śirāṃsy unmathya vīrāṇāṃ śitair bhallair dhanaṃjayaḥ /
MBh, 8, 12, 6.2 pāṇīn aratnīn asakṛd bhallaiś cicheda pāṇḍavaḥ //
MBh, 8, 12, 27.1 tasyārjunaḥ susaṃkruddhas tribhir bhallaiḥ śarāsanam /
MBh, 8, 12, 39.1 bhallaiś chinnāḥ karāḥ petuḥ kariṇāṃ madakarṣiṇām /
MBh, 8, 12, 58.2 bhallārdhacandrakṣurahiṃsitāni prapetur urvyāṃ nṛśirāṃsy ajasram //
MBh, 8, 13, 11.1 tato 'sya pārthaḥ saguṇeṣukārmukaṃ cakarta bhallair dhvajam apy alaṃkṛtam /
MBh, 8, 14, 4.1 bhallaiḥ kṣurair ardhacandrair vatsadantaiś ca pāṇḍavaḥ /
MBh, 8, 16, 33.2 kṣurair bhallārdhacandraiś ca chinnāḥ śastrāṇi tatyajuḥ //
MBh, 8, 18, 9.1 ulūkas tasya bhallena tailadhautena māriṣa /
MBh, 8, 18, 26.1 tasya tīkṣṇair mahāvegair bhallaiḥ saṃnataparvabhiḥ /
MBh, 8, 18, 62.2 pañcabhir niśitair bhallair jatrudeśe samārdayat //
MBh, 8, 19, 31.2 nighnataḥ śātravān bhallair hastyaśvaṃ cāmitaṃ mahat //
MBh, 8, 19, 38.2 sārathiṃ cāsya bhallena bhṛśaṃ kruddho 'bhyatāḍayat //
MBh, 8, 20, 11.2 śilāśitena bhallena dhanuś cicheda saṃyuge /
MBh, 8, 20, 24.2 navabhir niśitair bhallair nijaghāna yudhiṣṭhiram //
MBh, 8, 32, 46.1 suṣeṇo bhīmasenasya chittvā bhallena kārmukam /
MBh, 8, 32, 60.3 cicheda cāsya sudṛḍhaṃ dhanur bhallais tribhis tridhā //
MBh, 8, 32, 63.2 dhanuś cicheda bhallena jaghānāśvāṃś ca saptabhiḥ /
MBh, 8, 33, 19.2 bhittvā bhallena rājānaṃ viddhvā ṣaṣṭyānadan mudā //
MBh, 8, 33, 34.2 dhvajaṃ cicheda bhallena tribhir vivyādha pāṇḍavam /
MBh, 8, 35, 11.1 vivitsos tu tataḥ kruddho bhallenāpāharacchiraḥ /
MBh, 8, 35, 13.1 tato 'parābhyāṃ bhallābhyāṃ putrayos te mahāhave /
MBh, 8, 37, 7.3 tato 'pareṇa bhallena ketuṃ vivyādha māriṣa //
MBh, 8, 38, 40.2 bhallena śitadhāreṇa sa hataḥ prāpatad rathāt //
MBh, 8, 40, 11.1 tato 'parābhyāṃ bhallābhyāṃ dhanuṣī samakṛntata /
MBh, 8, 40, 30.2 dhṛṣṭadyumnasya bhallena kruddhaś cicheda kārmukam //
MBh, 8, 40, 33.2 anyad ādatta vegena dhanur bhallāṃś ca ṣoḍaśa //
MBh, 8, 40, 34.2 dhanuś cicheda bhallena jātarūpapariṣkṛtam //
MBh, 8, 40, 35.2 bhallaiś cicheda navabhiḥ putrasya tava pārṣataḥ //
MBh, 8, 40, 101.1 pracichedāśu bhallaiś ca dviṣatām ātatāyinām /
MBh, 8, 40, 125.1 evam uktas tu kṛṣṇena kṣiptvā bhallāṃś caturdaśa /
MBh, 8, 42, 36.1 drauṇis tad api rājendra bhallaiḥ kṣipraṃ mahārathaḥ /
MBh, 8, 44, 26.2 śitena rukmapuṅkhena bhallena nataparvaṇā //
MBh, 8, 44, 29.1 athāparaiḥ saptadaśair bhallaiḥ kanakabhūṣaṇaiḥ /
MBh, 8, 44, 42.2 dhvajaṃ cicheda bhallena saubalasya hasann iva //
MBh, 8, 45, 16.2 sārathiṃ cāsya bhallena rathanīḍād apāharat //
MBh, 8, 51, 88.1 hastikakṣyo mahān asya bhallenonmathitas tvayā /
MBh, 8, 54, 15.2 ṣaṇmārgaṇānām ayutāni vīra kṣurāś ca bhallāś ca tathāyutākhyāḥ /
MBh, 8, 55, 52.2 dhanuś cicheda bhallena saubalasya hasann iva //
MBh, 8, 55, 53.2 anyad ādatta vegena dhanur bhallāṃś ca ṣoḍaśa //
MBh, 8, 55, 54.1 tais tasya tu mahārāja bhallaiḥ saṃnataparvabhiḥ /
MBh, 8, 55, 62.2 dhvajaṃ cicheda bhallena tvaramāṇaḥ parākramī //
MBh, 8, 58, 5.1 tato bhallaiḥ kṣurapraiś ca nārācair nirmalair api /
MBh, 8, 58, 27.1 athānyair daśabhir bhallaiḥ śirāṃsy eṣāṃ nyapātayat /
MBh, 8, 58, 28.1 tāṃs tu bhallair mahāvegair daśabhir daśa kauravān /
MBh, 8, 59, 12.2 cicheda niśitair bhallair ardhacandraiś ca phalgunaḥ //
MBh, 8, 60, 2.2 śatānīkaṃ sutasomaṃ ca bhallair avākirad dhanuṣī cāpy akṛntat //
MBh, 8, 62, 5.1 tāṃs tu bhallair mahāvegair daśabhir daśabhiḥ śitaiḥ /
MBh, 8, 62, 19.2 karṇātmajasyeṣvasanaṃ ca citraṃ bhallena jāmbūnadapaṭṭanaddham //
MBh, 8, 65, 39.1 tān pañcabhallais tvaritaiḥ sumuktais tridhā tridhaikaikam athoccakarta /
MBh, 9, 9, 12.1 citrasenastu bhallena pītena niśitena ca /
MBh, 9, 11, 56.2 pramukhe vartamānasya bhallenāpaharad rathāt //
MBh, 9, 12, 8.2 chittvā bhallena samare vivyādhainaṃ trisaptabhiḥ //
MBh, 9, 12, 14.1 tato 'pareṇa bhallena dharmaputrasya māriṣa /
MBh, 9, 12, 21.2 sātyakiprahitaṃ śalyo bhallaiścicheda tomaram //
MBh, 9, 15, 64.2 pramukhe vartamānasya bhallenāpāharad dhvajam /
MBh, 9, 16, 31.2 khaḍgaṃ ca bhallair nicakarta muṣṭau nadan prahṛṣṭastava sainyamadhye //
MBh, 9, 16, 57.3 dehāsūnniśitair bhallai ripūṇāṃ nāśayan kṣaṇāt //
MBh, 9, 16, 62.2 pramukhe vartamānasya bhallenāpāharacchiraḥ //
MBh, 9, 16, 75.1 tato rathaṃ yugeṣāṃ ca chittvā bhallaiḥ susaṃyataiḥ /
MBh, 9, 16, 82.3 vivyādha gautamaṃ cāpi ṣaḍbhir bhallaiḥ sutejanaiḥ //
MBh, 9, 19, 25.2 sa śālvarājasya śinipravīro jahāra bhallena śiraḥ śitena //
MBh, 9, 20, 24.3 tato 'pareṇa bhallena hṛdyenaṃ samatāḍayat //
MBh, 9, 21, 10.3 dhanuścicheda bhallena sahadevasya māriṣa //
MBh, 9, 24, 20.3 sāratheścāsya bhallena śiraḥ kāyād apāharat //
MBh, 9, 25, 8.1 tato 'pareṇa bhallena sarvāvaraṇabhedinā /
MBh, 9, 25, 16.2 bhallena yudhi vivyādha bhīmo durviṣahaṃ raṇe /
MBh, 9, 27, 29.2 ulūkasya mahārāja bhallenāpāharacchiraḥ //
MBh, 9, 27, 56.2 bhallaistribhir yugapat saṃcakarta nanāda coccaistarasājimadhye //
MBh, 9, 27, 57.2 bhallena sarvāvaraṇātigena śiraḥ śarīrāt pramamātha bhūyaḥ //
MBh, 9, 28, 4.2 bhallaiścicheda bībhatsuḥ śirāṃsyapi hayān api //
MBh, 11, 22, 5.1 prātipīyaṃ maheṣvāsaṃ hataṃ bhallena bāhlikam /
MBh, 12, 49, 43.1 apātayanta bhallāgraiḥ śiraḥ kāyānnarādhipa /
MBh, 13, 31, 40.1 kṛttottamāṅgāste rājan bhallaiḥ śatasahasraśaḥ /
MBh, 14, 77, 18.2 śirāṃsi pātayāmāsa bhallaiḥ saṃnataparvabhiḥ //
MBh, 14, 85, 14.2 vijahārottamāṅgāni bhallaiḥ saṃnataparvabhiḥ //
Rāmāyaṇa
Rām, Yu, 33, 43.1 bhallaiḥ khaḍgair gadābhiśca śaktitomarapaṭṭasaiḥ /
Rām, Yu, 35, 23.1 nārācair ardhanārācair bhallair añjalikair api /
Rām, Yu, 41, 25.1 parighair bhiṇḍipālaiśca bhallaiḥ prāsaiḥ paraśvadhaiḥ /
Rām, Yu, 47, 96.2 kṣurārdhacandrottamakarṇibhallaiḥ śarāṃśca cicheda na cukṣubhe ca //
Rām, Yu, 57, 57.1 kṣuraprair ardhacandraiśca bhallaiśca niśitaiḥ śaraiḥ /
Rām, Yu, 67, 30.2 tān iṣūn patato bhallair anekair nicakartatuḥ //
Rām, Yu, 77, 30.1 tato 'pareṇa bhallena sūtasya vicariṣyataḥ /
Rām, Yu, 87, 20.2 dṛṣṭvaivāpatitāḥ śīghraṃ bhallāñ jagrāha satvaram //
Rām, Yu, 87, 21.1 tāñ śaraughāṃstato bhallaistīkṣṇaiścicheda rāghavaḥ /
Rām, Utt, 23, 38.1 musalāni vicitrāṇi tato bhallaśatāni ca /
Daśakumāracarita
DKCar, 2, 6, 90.1 amī tathākurvan sarvāṃśca tānpratibhaṭānbhallavarṣiṇā bhīmaṭaṅkṛtena śārṅgeṇa lavalavīkṛtāṅgān akārṣam //
Matsyapurāṇa
MPur, 149, 9.2 bhallaiśca śatapattraiśca śukatuṇḍaiśca nirmalaiḥ //
MPur, 150, 88.2 sa dṛṣṭvā coditāṃ senāṃ bhallanānāstrabhīṣaṇām //
MPur, 150, 121.1 sārathiṃ cāsya bhallena rathanīḍādapātayat /
MPur, 151, 15.1 cichedātha dhanurviṣṇornimirbhallena dānavaḥ /
MPur, 160, 21.1 tathā parairmahābhallairmayūraṃ guhavāhanam /
Bhāgavatapurāṇa
BhāgPur, 4, 10, 18.1 bhallaiḥ saṃchidyamānānāṃ śirobhiścārukuṇḍalaiḥ /
Bhāratamañjarī
BhāMañj, 1, 1369.1 bhallena pṛthudhāreṇa māyayātyantakopitaḥ /
BhāMañj, 7, 53.1 jahārākarṇakṛṣṭena bhallena ca mahaujasaḥ /
BhāMañj, 7, 63.2 śiro jahāra bhallena caṇḍatāṇḍavakuṇḍalam //
BhāMañj, 7, 121.2 chattraṃ dhvajaṃ kārmukaṃ ca bhallaiścicheda nirvyathaḥ //
BhāMañj, 7, 123.1 bhāradvājasutastasya bhallenojjvalakuṇḍalam /
BhāMañj, 7, 160.1 śiro jahāra bhallena saubhadro 'śmakabhūpateḥ /
BhāMañj, 7, 184.1 śaśāṅkamiva bhallena kaṇṭhamūlājjahāra saḥ /
BhāMañj, 7, 187.1 bṛhadbalasya cicheda bhallenākulakuṇḍalam /
BhāMañj, 7, 502.1 tataścakarta bhallena śirastasyāśu sātyakiḥ /
BhāMañj, 7, 514.2 bhallena bhūriśravaso jahāra kapiketanaḥ //
BhāMañj, 7, 714.2 kaṇṭhāñjahāra bhallābhyāṃ virāṭadrupadau samam //
BhāMañj, 8, 11.2 bhallaiḥ śirāṃsi cicheda labdhalakṣyaḥ prahāriṇām //
BhāMañj, 8, 16.2 drauṇiḥ śiro jahārātha bhallenāndolikuṇḍalam //
Hitopadeśa
Hitop, 2, 163.1 mūlaṃ bhujaṅgaiḥ kusumāni bhṛṅgaiḥ śākhāḥ plavaṅgaiḥ śikharāṇi bhallaiḥ /
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 5.1 ṛkṣo bhallūko 'tha bhallaḥ saśalyo durghoṣaḥ syāt bhallakaḥ pṛṣṭhadṛṣṭiḥ /
Āryāsaptaśatī
Āsapt, 1, 21.2 yasyāś candraśikhaḥ smarabhallanibho jayati sā caṇḍī //
Dhanurveda
DhanV, 1, 55.2 sūcīmukhaṃ ca bhallaṃ ca vatsadantaṃ suvallabham //
DhanV, 1, 58.1 bhallena hṛdayaṃ vedhyaṃ dvibhallena tathaiva ca /
DhanV, 1, 58.1 bhallena hṛdayaṃ vedhyaṃ dvibhallena tathaiva ca /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 48, 55.2 vatsadantaistathā bhallaiḥ karṇikāraiśca śobhanaiḥ //
SkPur (Rkh), Revākhaṇḍa, 109, 7.2 bhallaiḥ karṇikanārācaiḥ kabandhapaṭasaṃkulaiḥ //
SkPur (Rkh), Revākhaṇḍa, 170, 9.1 nārācaistomarairbhallaiḥ khaḍgaiḥ paraśvadhādibhiḥ /