Occurrences

Arthaśāstra
Avadānaśataka
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Divyāvadāna
Liṅgapurāṇa
Nāradasmṛti
Tantrākhyāyikā
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Ānandakanda
Āryāsaptaśatī
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 2, 7, 2.1 tatrādhikaraṇānāṃ saṃkhyāpracārasaṃjātāgram karmāntānāṃ dravyaprayogavṛddhikṣayavyayaprayāmavyājīyogasthānavetanaviṣṭipramāṇam ratnasāraphalgukupyānām arghaprativarṇakamānapratimānonmānāvamānabhāṇḍam deśagrāmajātikulasaṃghānāṃ dharmavyavahāracaritrasaṃsthānam rājopajīvināṃ pragrahapradeśabhogaparihārabhaktavetanalābham rājñaśca patnīputrāṇāṃ ratnabhūmilābhaṃ nirdeśotpātikapratīkāralābham mitrāmitrāṇāṃ ca saṃdhivigrahapradānādānaṃ nibandhapustakasthaṃ kārayet //
ArthaŚ, 2, 13, 44.1 tvaṣṭṛkarmaṇaḥ śulbabhāṇḍaṃ samasuvarṇena saṃyūhayet //
ArthaŚ, 2, 13, 45.1 rūpyabhāṇḍaṃ ghanaṃ suṣiraṃ vā suvarṇārdhenāvalepayet //
ArthaŚ, 2, 14, 15.1 tulāpratimānabhāṇḍaṃ pautavahastāt krīṇīyuḥ //
ArthaŚ, 2, 16, 16.1 tulāmānabhāṇḍaṃ cārpayeyuḥ //
ArthaŚ, 4, 2, 16.1 sārabhāṇḍam ityasārabhāṇḍaṃ tajjātam ityatajjātaṃ rādhāyuktam ityupadhiyuktaṃ samudgaparivartimaṃ vā vikrayādhānaṃ nayato hīnamūlyaṃ catuṣpañcāśatpaṇo daṇḍaḥ paṇamūlyaṃ dviguṇo dvipaṇamūlyaṃ dviśataḥ //
ArthaŚ, 4, 2, 16.1 sārabhāṇḍam ityasārabhāṇḍaṃ tajjātam ityatajjātaṃ rādhāyuktam ityupadhiyuktaṃ samudgaparivartimaṃ vā vikrayādhānaṃ nayato hīnamūlyaṃ catuṣpañcāśatpaṇo daṇḍaḥ paṇamūlyaṃ dviguṇo dvipaṇamūlyaṃ dviśataḥ //
ArthaŚ, 4, 9, 9.1 bāhyeṣu tu pracchannam ahani kṣetrakhalaveśmāpaṇebhyaḥ kupyabhāṇḍam upaskaraṃ vā māṣamūlyād ūrdhvam ā pādamūlyād ityapaharatastripaṇo daṇḍaḥ gomayapradehena vā pralipyāvaghoṣaṇam ā dvipādamūlyād iti ṣaṭpaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam ā tripādamūlyād iti navapaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam śarāvamekhalayā vā ā paṇamūlyād iti dvādaśapaṇaḥ muṇḍanaṃ pravrājanaṃ vā ā dvipaṇamūlyād iti caturviṃśatipaṇaḥ muṇḍasyeṣṭakāśakalena pravrājanaṃ vā ā catuṣpaṇamūlyād iti ṣaṭtriṃśatpaṇa ā pañcapaṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā daśapaṇamūlyād iti pūrvaḥ sāhasadaṇḍa ā viṃśatipaṇamūlyād iti dviśata ā triṃśatpaṇamūlyād iti pañcaśata ā catvāriṃśatpaṇamūlyād iti sāhasra ā pañcāśatpaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 10, 11.1 mahāpaśum ekaṃ dāsaṃ dāsīṃ vāpaharataḥ pretabhāṇḍaṃ vā vikrīṇānasya dvipādavadhaḥ ṣaṭchato vā daṇḍaḥ //
Avadānaśataka
AvŚat, 4, 3.3 sa mārgaśramaṃ prativinodya bhāṇḍaṃ pratyavekṣitum ārabdhaḥ /
Carakasaṃhitā
Ca, Sū., 15, 7.1 tataḥ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannān upacārakuśalān sarvakarmasu paryavadātān sūpaudanapācakasnāpakasaṃvāhakotthāpakasaṃveśakauṣadhapeṣakāṃśca paricārakān sarvakarmasv apratikūlān tathā gītavāditrollāpakaślokagāthākhyāyiketihāsapurāṇakuśalān abhiprāyajñān anumatāṃśca deśakālavidaḥ pāriṣadyāṃśca tathā lāvakapiñjalaśaśahariṇaiṇakālapucchakamṛgamātṛkorabhrān gāṃ dogdhrīṃ śīlavatīmanāturāṃ jīvadvatsāṃ suprativihitatṛṇaśaraṇapānīyāṃ pātryācamanīyodakoṣṭhamaṇikaghaṭapiṭharaparyogakumbhīkumbhakuṇḍaśarāvadarvīkaṭodañcanaparipacanamanthānacarmacelasūtrakārpāsorṇādīni ca śayanāsanādīni copanyastabhṛṅgārapratigrahāṇi suprayuktāstaraṇottarapracchadopadhānāni sopāśrayāṇi saṃveśanopaveśanasnehasvedābhyaṅgapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanaśirovirecanamūtroccārakarmaṇām upacārasukhāni suprakṣālitopadhānāśca suślakṣṇasvaramadhyamā dṛṣadaḥ śastrāṇi copakaraṇārthāni dhūmanetraṃ ca bastinetraṃ cottarabastikaṃ ca kuśahastakaṃ ca tulāṃ ca mānabhāṇḍaṃ ca ghṛtatailavasāmajjakṣaudraphāṇitalavaṇendhanodakamadhusīdhusurāsauvīrakatuṣodakamaireyamedakadadhidadhimaṇḍodasviddhānyāmlamūtrāṇi ca tathā śāliṣaṣṭikamudgamāṣayavatilakulatthabadaramṛdvīkākāśmaryaparūṣakābhayāmalakavibhītakāni nānāvidhāni ca snehasvedopakaraṇāni dravyāṇi tathaivordhvaharānulomikobhayabhāñji saṃgrahaṇīyadīpanīyapācanīyopaśamanīyavātaharādisamākhyātāni cauṣadhāni yaccānyadapi kiṃcid vyāpadaḥ parisaṃkhyāya pratīkārārthamupakaraṇaṃ vidyāt yacca pratibhogārthaṃ tattadupakalpayet //
Mahābhārata
MBh, 1, 33, 22.1 srugbhāṇḍaṃ niśi gatvā vā apare bhujagottamāḥ /
MBh, 2, 47, 14.1 aśmasāramayaṃ bhāṇḍaṃ śuddhadantatsarūn asīn /
MBh, 2, 49, 4.2 abhiṣekārtham avyagrā bhāṇḍam uccāvacaṃ nṛpāḥ //
MBh, 3, 279, 1.3 samāninye ca tat sarvaṃ bhāṇḍaṃ vaivāhikaṃ nṛpaḥ //
MBh, 9, 34, 31.2 ayasmayaṃ tāmramayaṃ ca bhāṇḍaṃ dadau dvijātipravareṣu rāmaḥ //
MBh, 9, 44, 17.2 ābhiṣecanikaṃ bhāṇḍaṃ maṅgalāni ca sarvaśaḥ //
MBh, 12, 40, 9.2 ābhiṣecanikaṃ bhāṇḍaṃ sarvasaṃbhārasaṃbhṛtam //
MBh, 13, 112, 100.1 hṛtvā tu kāñcanaṃ bhāṇḍaṃ kṛmiyonau prajāyate /
Rāmāyaṇa
Rām, Ay, 16, 57.1 ābhiṣecanikaṃ bhāṇḍaṃ kṛtvā rāmaḥ pradakṣiṇam /
Rām, Ay, 73, 6.1 ābhiṣecanikaṃ bhāṇḍaṃ kṛtvā sarvaṃ pradakṣiṇam /
Daśakumāracarita
DKCar, 2, 2, 115.1 gṛhāṇaitadbhāṇḍam ityunmucya mahyamarpitavatī //
Divyāvadāna
Divyāv, 2, 230.0 gaṇa eva sambhūya bhāṇḍaṃ grahīṣyatīti //
Divyāv, 8, 11.0 atha te vaṇija utthāyāsanebhya ekāṃsamuttarāsaṅgaṃ kṛtvā yenāyuṣmānānandastenāñjaliṃ praṇamya āyuṣmantamānandamidamavocan kiṃcitte āryānanda śrutaṃ varṣoṣito bhagavān katameṣu janapadeṣu cārikāṃ cariṣyatīti yadvayaṃ tadyātrikaṃ bhāṇḍaṃ samudānīmahe dharmatā caiṣā ṣaṇmahānagaranivāsino vaṇijo yasyāṃ diśi buddhā bhagavanto gantukāmā bhavanti tadyātrikabhāṇḍaṃ samudānayanti //
Divyāv, 8, 11.0 atha te vaṇija utthāyāsanebhya ekāṃsamuttarāsaṅgaṃ kṛtvā yenāyuṣmānānandastenāñjaliṃ praṇamya āyuṣmantamānandamidamavocan kiṃcitte āryānanda śrutaṃ varṣoṣito bhagavān katameṣu janapadeṣu cārikāṃ cariṣyatīti yadvayaṃ tadyātrikaṃ bhāṇḍaṃ samudānīmahe dharmatā caiṣā ṣaṇmahānagaranivāsino vaṇijo yasyāṃ diśi buddhā bhagavanto gantukāmā bhavanti tadyātrikabhāṇḍaṃ samudānayanti //
Divyāv, 8, 138.0 tato 'nupūrveṇa ratnadvīpaṃ gatvā ratnasaṃgrahaṃ kṛtvā svastikṣemābhyāṃ mahāsamudrāduttīrya sthalajairvahitrairbhāṇḍamāropya vārāṇasyabhimukhaḥ samprasthitaḥ //
Divyāv, 18, 3.1 tena khalu samayena pañcamātrāṇi vaṇikśatāni bhāṇḍaṃ samudānīya anupūrveṇa grāmanigamapallīpattanarājadhānīṣu cañcūryamāṇāni mahāsamudrataṭamanuprāptāni //
Divyāv, 18, 77.1 atha te vaṇijastīramāsādya tadbhāṇḍaṃ śakaṭoṣṭragogardabhādibhiḥ pūrayitvā anupūrveṇa grāmanigamapallīpattanādiṣu cañcūryamāṇāḥ śrāvastīmanuprāptāḥ //
Divyāv, 18, 280.1 bhāṇḍaṃ samudānīya tasmācca ratnānyānīya saṃghe pañcavārṣikaṃ kariṣyāmīti //
Divyāv, 18, 281.1 evaṃ saṃcintya bhāṇḍaṃ samudānīya grāmanigamapallīpattanarājadhānīṣvanupūrveṇa cañcūryamāṇaḥ samudramanuprāptaḥ //
Divyāv, 18, 287.1 uttīrya ca taṃ bhāṇḍaṃ śakaṭairuṣṭrairgobhirgardabhaiśca cotkṣipya anupūrveṇa samprasthitaḥ //
Divyāv, 18, 509.1 gacchāmyahamidānīṃ bhadre vaṇigdharmāṇāṃ deśāntaraṃ bhāṇḍamādāya //
Divyāv, 18, 510.1 sa ca vaṇiglokenāvṛto dūrataraṃ gato bhāṇḍamādāya //
Divyāv, 18, 589.1 sa dārakastaṃ bhāṇḍaṃ hiraṇyasuvarṇaṃ paitṛkaṃ gṛhya svagṛhamanuprāptaḥ //
Liṅgapurāṇa
LiPur, 1, 9, 34.2 bhāṇḍaṃ vinātha hastena jalapiṇḍasya dhāraṇam //
LiPur, 2, 22, 34.2 ātmano dakṣiṇe sthāpya jalabhāṇḍaṃ ca vāmataḥ //
Nāradasmṛti
NāSmṛ, 2, 3, 14.2 rājāsya bhāṇḍaṃ tad rakṣet yāvad dāyādadarśanam //
Tantrākhyāyikā
TAkhy, 1, 88.1 samarpaya bhadre kṣurabhāṇḍam //
Yājñavalkyasmṛti
YāSmṛ, 2, 197.1 arājadaivikaṃ naṣṭaṃ bhāṇḍaṃ dāpyastu vāhakaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 18, 34.2 sa kathaṃ tadgṛhe dvāḥsthaḥ sabhāṇḍaṃ bhoktum arhati //
BhāgPur, 4, 4, 6.2 mṛddārvayaḥkāñcanadarbhacarmabhir nisṛṣṭabhāṇḍaṃ yajanaṃ samāviśat //
Hitopadeśa
Hitop, 2, 112.12 tataḥ prātar evānena nāpitena svavadhūḥ kṣurabhāṇḍaṃ yācitā satī kṣuram ekaṃ prādāt /
Hitop, 3, 24.18 tato yāvad asau dadhibhāṇḍaṃ bhūmau nidhāyordhvam avalokate tāvat tena kākavartakau dṛṣṭau /
Hitop, 3, 127.3 kaḥ sudhīḥ saṃtyajed bhāṇḍaṃ śuklasyaivātisādhvasāt //
Kathāsaritsāgara
KSS, 5, 1, 133.2 bhāṇḍaṃ ca sthāpayāmāsa tadīye koṣaveśmani //
Kṛṣiparāśara
KṛṣiPar, 1, 73.1 citrāmadhyagate jīve bhinnabhāṇḍamiva sravet /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 161.1 prathamaṃ yat spṛśed bālastato bhāṇḍaṃ svayaṃ tathā /
Rasamañjarī
RMañj, 3, 9.1 bhāṇḍaṃ nikṣipya bhūmyāṃ tadūrdhvaṃ deyaṃ puṭaṃ laghu /
RMañj, 6, 231.1 bhāṇḍe taddhārayedbhāṇḍaṃ mudritaṃ cātha kārayet /
Rasaprakāśasudhākara
RPSudh, 10, 49.1 mṛdā bhāṇḍaṃ prapūryaiva madhye dravyaṃ tu vinyaset /
Rasaratnasamuccaya
RRS, 8, 97.1 kṣārāmlairauṣadhaiḥ sārddhaṃ bhāṇḍaṃ ruddhvātiyatnataḥ /
RRS, 9, 24.2 cullīṃ caturmukhīṃ kṛtvā yantrabhāṇḍaṃ niveśayet //
RRS, 9, 34.2 tadbhāṇḍaṃ pūrayettribhiranyābhiravaguṇṭhayet //
RRS, 9, 39.1 tadbhāṇḍaṃ paṭunāpūrya kṣārairvā pūrvavatpacet /
Rasaratnākara
RRĀ, R.kh., 4, 41.2 bhāṇḍam āropayeccullyāṃ mūṣāmācchādya yatnataḥ //
RRĀ, R.kh., 5, 6.1 bhāṇḍaṃ nikṣipya bhūmyante ūrdhve deyaṃ puṭaṃ laghu /
RRĀ, R.kh., 10, 20.2 chidrādhaḥ sthāpayed bhāṇḍaṃ chidre keśaṃ ca dāpayet //
RRĀ, Ras.kh., 7, 62.2 tadbhāṇḍaṃ dhānyarāśau ca sthitaṃ saptadinairharet //
RRĀ, V.kh., 11, 4.2 mṛdbhāṇḍaṃ pūritaṃ rakṣedyāvadamlatvamāpnuyāt //
RRĀ, V.kh., 11, 27.1 tena limped ūrdhvabhāṇḍaṃ pṛṣṭhe deyaṃ puṭaṃ laghu /
RRĀ, V.kh., 19, 103.1 veṣṭayenmallikāpuṣpaistadbhāṃḍaṃ divasatrayam /
Rasendracintāmaṇi
RCint, 3, 15.2 mṛdbhāṇḍaṃ pūritaṃ rakṣed yāvadamlatvamāpnuyāt //
RCint, 8, 194.1 bhāṇḍe kṛtvā rodhayitvā tu bhāṇḍaṃ śālāgnau taṃ nikṣipet pañcarātram /
Rasendracūḍāmaṇi
RCūM, 4, 114.1 rasasyauṣadhayuktasya bhāṇḍaṃ ruddhvātiyatnataḥ /
RCūM, 5, 36.2 tale pravihitacchidraṃ bhāṇḍaṃ kṛtvā hy adhomukham //
Rasendrasārasaṃgraha
RSS, 1, 41.2 ūrdhvabhāṇḍodaraṃ liptvādhobhāṇḍaṃ jalasaṃyutam //
RSS, 1, 121.1 bhāṇḍaṃ nikṣipya bhūmyantarūrdhve deyaṃ puṭaṃ laghu /
Ānandakanda
ĀK, 1, 4, 46.1 tatkalkena lipedūrdhvaṃ bhāṇḍaṃ samyak nirodhayet /
ĀK, 1, 26, 36.2 tale pravihatacchidraṃ bhāṇḍaṃ kṛtvā hyadhomukham //
ĀK, 1, 26, 101.2 cullīṃ caturmukhīṃ kṛtvā tatra bhāṇḍaṃ niveśayet //
ĀK, 2, 1, 15.1 bhāṇḍaṃ nikṣipya bhūmyantarūrdhvaṃ deyaṃ puṭaṃ laghu /
ĀK, 2, 6, 33.2 piṣṭvāgastyaṃ ca bhūnāgaṃ liptvā bhāṇḍaṃ viśodhayet //
Āryāsaptaśatī
Āsapt, 2, 336.2 sakhi manthayati mano mama dadhibhāṇḍaṃ manthadaṇḍa iva //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 15.1, 9.2 kṣīreṇa bhāṇḍamāpūrya vastreṇāveṣṭya tanmukham /
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 18.0 teṣāṃ kṛtvā tato golaṃ vāsobhiḥ pariveṣṭayediti hastapāṭhyāṃ tu tadgolakarūpaṃ dravyaṃ pūrvaṃ śarāvasampuṭe kṛtvā tatsandhau sāmpradāyikīṃ mudrāṃ ca dattvā tadbhāṇḍaṃ gajapuṭavidhānena puṭet //
Bhāvaprakāśa
BhPr, 7, 3, 32.2 kṣiptvāgniṃ mudrayedbhāṇḍaṃ tadbhāṇḍapuṭamucyate //
BhPr, 7, 3, 146.2 mṛdbhāṇḍaṃ pūritaṃ rakṣedyāvadamlatvamāpnuyāt //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 46.2 tam agārād vinirvāsya mṛdbhāṇḍaṃ tu visarjayet //
Rasakāmadhenu
RKDh, 1, 1, 84.2 tadbhāṇḍaṃ pūrayet tribhiranyābhiravaguṇṭhayet //
RKDh, 1, 1, 88.1 tadbhāṇḍaṃ paṭunāpūrya kṣārairvā pūrvavat pacet /
RKDh, 1, 1, 146.2 cullīṃ caturmukhīṃ kṛtvā yantrabhāṇḍaṃ niveśayet //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 4.2, 7.0 svedanārheṇa kāñjikādinā kenacit draveṇa bhāṇḍārdhamāpūrya bhāṇḍakandharāprāntadvaye chidradvayaṃ kṛtvā tanmadhye daṇḍamekaṃ nidhāya tasmin rasapoṭṭalīṃ baddhvā ca evaṃ lambayet yathā bhāṇḍasthadrave sā nimajjet paraṃ tu bhāṇḍam na spṛśediti niṣkarṣaḥ //
RRSBoṬ zu RRS, 9, 35.3, 9.0 vālukābhiḥ kiyān bhāgaḥ pūrayitavya ityapekṣāyāmāha tadbhāṇḍamiti //
RRSBoṬ zu RRS, 9, 39.2, 5.0 tāmrapātrodare rasaṃ nikṣipya tadupari lavaṇapūrṇaṃ kṣārapūrṇaṃ vā bhāṇḍamekaṃ vinyaset tato mṛllavaṇena sandhiṃ ruddhvā pacet iti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 16.3, 6.2 bṛhadbhāṇḍaṃ samādāya kukṣau ca chidrasaṃyutam /
RRSṬīkā zu RRS, 9, 16.3, 8.1 bhāṇḍaṃ vālukayāpūrya tasya dvāraṃ nirudhya ca /
RRSṬīkā zu RRS, 9, 25.2, 8.0 tatra yantrabhāṇḍaṃ niveśayet //
RRSṬīkā zu RRS, 9, 35.3, 6.0 pūraṇīyavālukāyā mānamapyāha tadbhāṇḍaṃ pūrayediti //
RRSṬīkā zu RRS, 9, 35.3, 7.0 bhāṇḍodarasyāpi bhāgacatuṣṭayaṃ parikalpya tadbhāṇḍaṃ vālukayā tribhirbhāgairmitayā tribhāgapūraṇaparyāptayā pūrayetsaṃbharet //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 177.1 yathā kulālo mṛdbhāṇḍaṃ kurvan mṛtsu samāsvapi /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 209, 61.2 bhāṇḍaṃ bahu samādāya madīye dravyasādhane //
SkPur (Rkh), Revākhaṇḍa, 209, 63.2 tau gatvā tu paraṃ bhāṇḍaṃ vikrīya puratastadā //