Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4830
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vālukāyantraṃ dvividhamāha surasāmiti // (1) Par.?
surasāṃ granthikoṭararekhādyabhāvena sulakṣaṇāṃ // (2) Par.?
gūḍhavaktrām akarālamukhām adrimṛtkarpaṭādinā trivāraṃ saptavāraṃ vā kṛtenāṅgulasthūlena veṣṭitām ātape saṃśoṣitāṃ kācaghaṭīm udarasya bhāgacatuṣṭayaṃ parikalpya triṣu bhāgeṣu pūrayet // (3) Par.?
tasyā garbhe bhāgatrayaṃ kajjalyādinā bheṣajena pūrayet // (4) Par.?
evaṃ sampūritāṃ tāṃ vitastigambhīre bhāṇḍe mṛnmaye viśālakharpare pūritavālukāmadhye sthāpitāṃ kuryāt // (5) Par.?
pūraṇīyavālukāyā mānamapyāha tadbhāṇḍaṃ pūrayediti // (6) Par.?
bhāṇḍodarasyāpi bhāgacatuṣṭayaṃ parikalpya tadbhāṇḍaṃ vālukayā tribhirbhāgairmitayā tribhāgapūraṇaparyāptayā pūrayetsaṃbharet // (7) Par.?
anyābhir avaśiṣṭaikabhāgamitābhir vālukābhiḥ kācakalaśīm abhitaḥ prakṣepeṇāvaguṇṭhayet // (8) Par.?
kaṇṭhaparyantam ācchāditāṃ kuryādityarthaḥ // (9) Par.?
bhāṇḍamukhaṃ ca maṇikayā viśālanyubjamṛtpātreṇācchādya saṃdhilepādi kṛtvā cullyāṃ pacet // (10) Par.?
tatpacanakālamānam āha tṛṇasyeti // (11) Par.?
maṇikāpṛṣṭhe prakṣiptatṛṇadāhaparyantaṃ pacet // (12) Par.?
tṛṇadāhetyupalakṣaṇam // (13) Par.?
sindūrarasādau raktavarṇotpattiparyantamapi pākasyāvaśyakatvāt // (14) Par.?
sa ca varṇo jñeyaḥ // (15) Par.?
kūpīmukhād udgataraktavarṇabāṣpadarśaneneti bodhyam // (16) Par.?
Duration=0.025253057479858 secs.