Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): travelling, making a journey

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15799
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pravāsam eṣyan bhāryāyāḥ paridāṃ karoti // (1.1) Par.?
sthūlāḍhārikā jīvacūrṇāni kārayitvāmāvāsyāyāṃ rātryāṃ suptāyām upasthaṃ prativapati somāvāsya parigham anyebhyaḥ puruṣebhyo 'nyatra mad iti // (2.1) Par.?
yady asyāṃ bahutayāpīcchanti na haiva sidhyanti // (3.1) Par.?
yadi kāmayeta sidhyeyur iti babhrumūtreṇa prakṣālayasvety enāṃ brūyāt // (4.1) Par.?
pravāsam eṣyann āmantrayata idaṃ vatsyāmaḥ prāṇa āyuṣi vatsyāma iti // (5.1) Par.?
athainam abhimantrayate / (6.1) Par.?
ā mandrair indra haribhir yāhi mayūraromabhiḥ / (6.2) Par.?
mā tvā ke cin nyemur in na pāśinaḥ / (6.3) Par.?
dadhanveva tā ihi / (6.4) Par.?
prāṇa āyuṣi vasāsau pṛthivyām agnau pratitiṣṭha vāyāv antarikṣe sūrye divi yāṃ svastim agnir vāyuḥ sūryaś candramā āpo 'nusaṃcaranti tāṃ svastim anusaṃcarāsau / (6.5) Par.?
pracyavasva bhuvaspata iti pratipadya śyeno bhūtvā parāpatetyantena // (6.6) Par.?
yaṃ kāmayeta svasty ayaṃ punar āgacched iti tam etena tryṛcenānvīkṣeta mahi trīṇām avo 'stv iti // (7.1) Par.?
ihaiva punar āgacchati // (8.1) Par.?
yaṃ kāmayeta nāyaṃ punar āgacched iti tam anvīkṣeta sākaṃ yakṣma prapatety etayāthainam abhimantrayate / (9.1) Par.?
paramāṃ tvā parāvatam indro nayatu vṛtrahā / (9.2) Par.?
yato na punar āyasi śāśvatībhyaḥ samābhya iti // (9.3) Par.?
na haiva punar āgacchati // (10.1) Par.?
Duration=0.031303882598877 secs.