UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 15799
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
pravāsam eṣyan bhāryāyāḥ paridāṃ karoti // (1.1)
Par.?
sthūlāḍhārikā jīvacūrṇāni kārayitvāmāvāsyāyāṃ rātryāṃ suptāyām upasthaṃ prativapati somāvāsya parigham anyebhyaḥ puruṣebhyo 'nyatra mad iti // (2.1)
Par.?
yady asyāṃ bahutayāpīcchanti na haiva sidhyanti // (3.1)
Par.?
yadi kāmayeta sidhyeyur iti babhrumūtreṇa prakṣālayasvety enāṃ brūyāt // (4.1)
Par.?
pravāsam eṣyann āmantrayata idaṃ vatsyāmaḥ prāṇa āyuṣi vatsyāma iti // (5.1)
Par.?
athainam abhimantrayate / (6.1)
Par.?
ā mandrair indra haribhir yāhi mayūraromabhiḥ / (6.2)
Par.?
mā tvā ke cin nyemur in na pāśinaḥ / (6.3)
Par.?
dadhanveva tā ihi / (6.4)
Par.?
prāṇa āyuṣi vasāsau pṛthivyām agnau pratitiṣṭha vāyāv antarikṣe sūrye divi yāṃ svastim agnir vāyuḥ sūryaś candramā āpo 'nusaṃcaranti tāṃ svastim anusaṃcarāsau / (6.5)
Par.?
pracyavasva bhuvaspata iti pratipadya śyeno bhūtvā parāpatetyantena // (6.6)
Par.?
yaṃ kāmayeta svasty ayaṃ punar āgacched iti tam etena tryṛcenānvīkṣeta mahi trīṇām avo 'stv iti // (7.1)
Par.?
ihaiva punar āgacchati // (8.1)
Par.?
yaṃ kāmayeta nāyaṃ punar āgacched iti tam anvīkṣeta sākaṃ yakṣma prapatety etayāthainam abhimantrayate / (9.1) Par.?
paramāṃ tvā parāvatam indro nayatu vṛtrahā / (9.2)
Par.?
yato na punar āyasi śāśvatībhyaḥ samābhya iti // (9.3)
Par.?
na haiva punar āgacchati // (10.1)
Par.?
Duration=0.031303882598877 secs.