Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 2, 43.2 bālabhāve hareḥ krīḍā putrārthaṃ śaṃkarārcanam //
LiPur, 1, 9, 6.2 aśraddhābhāvarahitā vṛttirvai sādhaneṣu ca //
LiPur, 1, 10, 35.1 patanti cātmabhogārthaṃ bhakto bhāvena mucyate /
LiPur, 1, 10, 50.2 so'pi māmāha bhāvārthaṃ dattaṃ tasmai mayā purā //
LiPur, 1, 10, 51.1 bhāvaṃ bhāvena deveśi dṛṣṭavānmāṃ hṛdīśvaram /
LiPur, 1, 10, 51.1 bhāvaṃ bhāvena deveśi dṛṣṭavānmāṃ hṛdīśvaram /
LiPur, 1, 20, 45.2 tvayā matsarabhāvena māṃ vaśīkartumicchatā //
LiPur, 1, 25, 10.1 bhāvaduṣṭo 'mbhasi snātvā bhasmanā ca na śudhyati /
LiPur, 1, 25, 10.2 bhāvaśuddhaścarecchaucamanyathā na samācaret //
LiPur, 1, 25, 11.2 snātvāpi bhāvaduṣṭaścenna śudhyati na saṃśayaḥ //
LiPur, 1, 28, 20.1 vibhūtayaś ca rudrasya matvā sarvatra bhāvataḥ /
LiPur, 1, 28, 26.2 saivāhaṃ so'hamityevaṃ dvidhā saṃsthāpya bhāvataḥ //
LiPur, 1, 32, 8.1 sarvathā vartamāno'pi yo yo bhāvo bhaviṣyati /
LiPur, 1, 37, 19.1 dṛṣṭvā bhāvaṃ mahādevo hareḥ svātmani śaṅkaraḥ /
LiPur, 1, 39, 24.1 rāgalobhātmako bhāvastadā hyākasmiko 'bhavat /
LiPur, 1, 45, 1.3 sarvātmabhāvaṃ rudrasya svarūpaṃ vaktumarhasi //
LiPur, 1, 46, 49.1 prajāpateś ca rudrasya bhāvāmṛtasukhotkaṭāḥ //
LiPur, 1, 60, 9.1 bhāvābhāvau hi lokānām ādityānniḥsṛtau purā /
LiPur, 1, 65, 29.1 kanyābhāvācca sudyumno naiva bhāgamavāptavān /
LiPur, 1, 65, 66.1 mantravitparamo mantraḥ sarvabhāvakaro haraḥ /
LiPur, 1, 65, 82.2 nakṣatravigraho bhāvo nibhāvaḥ sarvatomukhaḥ //
LiPur, 1, 67, 18.2 yadā na kurute bhāvaṃ sarvabhūteṣu pāpakam //
LiPur, 1, 70, 8.2 guṇabhāvādvyajyamāno mahān prādurbabhūva ha //
LiPur, 1, 70, 16.1 bṛhattvād bṛṃhaṇatvācca bhāvānāṃ sakalāśrayāt /
LiPur, 1, 70, 16.2 yasmāddhārayate bhāvānbrahma tena nirucyate //
LiPur, 1, 70, 17.2 nayate tattvabhāvaṃ ca tena pūriti cocyate //
LiPur, 1, 70, 18.1 budhyate puruṣaścātra sarvān bhāvān hitaṃ tathā /
LiPur, 1, 70, 27.2 vyākhyātaṃ tattvabhāvajñairdevasadbhāvacetakaiḥ //
LiPur, 1, 70, 61.1 ādhārādheyabhāvena vikārāste vikāriṣu /
LiPur, 1, 70, 96.2 yaccāsya satataṃ bhāvastasmādātmā nirucyate //
LiPur, 1, 70, 98.1 bhagavān bhagavadbhāvānnirmalatvācchivaḥ smṛtaḥ /
LiPur, 1, 72, 37.1 teṣāṃ bhāvaṃ tato jñātvā devastānidamabravīt /
LiPur, 1, 72, 37.2 mā vo'stu paśubhāve'smin bhayaṃ vibudhasattamāḥ //
LiPur, 1, 72, 38.1 śrūyatāṃ paśubhāvasya vimokṣaḥ kriyatāṃ ca saḥ /
LiPur, 1, 76, 36.2 strīpuṃbhāvena saṃsthānaṃ sarvābharaṇabhūṣitam //
LiPur, 1, 79, 4.2 bhāvānurūpaphalado bhagavāniti kīrtitaḥ //
LiPur, 1, 82, 23.2 bhaktānāmārtihā bhavyā bhavabhāvavināśanī //
LiPur, 1, 82, 62.1 vyapohantu bhayaṃ ghoramāsuraṃ bhāvameva ca /
LiPur, 1, 85, 15.2 vācyavācakabhāvena jñātavānparameśvaram //
LiPur, 1, 85, 34.1 vācyavācakabhāvena sthitaḥ sākṣātsvabhāvataḥ /
LiPur, 1, 85, 35.1 vācyavācakabhāvo'yam anādiḥ saṃsthitastayoḥ /
LiPur, 1, 85, 87.1 toṣayettaṃ prayatnena bhāvaśuddhisamanvitaḥ /
LiPur, 1, 88, 28.2 puruṣaḥ sūkṣmabhāvāttu aiśvarye parame sthitaḥ //
LiPur, 1, 88, 67.1 mānuṣyātpaśubhāvaś ca paśubhāvān mṛgo bhavet /
LiPur, 1, 88, 67.1 mānuṣyātpaśubhāvaś ca paśubhāvān mṛgo bhavet /
LiPur, 1, 88, 67.2 mṛgatvātpakṣibhāvaś ca tasmāccaiva sarīsṛpaḥ //
LiPur, 1, 93, 15.2 sāttvikaṃ bhāvamāsthāya cintayāmāsa cetasā //
LiPur, 1, 95, 29.2 stuto'pi vividhaiḥ stutyairbhāvairnānāvidhaiḥ prabhuḥ //
LiPur, 1, 96, 14.1 tato matparamaṃ bhāvaṃ bhairavaṃ saṃpradarśaya /
LiPur, 1, 96, 34.2 avehi paramaṃ bhāvamidaṃ bhūtamaheśvaraḥ //
LiPur, 1, 97, 22.1 bālabhāve ca bhagavān tapasaiva vinirjitaḥ /
LiPur, 1, 98, 46.2 gaṅgāplavodako bhāvaḥ sakalaḥ sthapatiḥ sthiraḥ //
LiPur, 1, 98, 111.2 caturvedaścaturbhāvaścaturaścaturapriyaḥ //
LiPur, 1, 98, 162.2 pūjayāmāsa bhāvena nāmnā tena jagadgurum //
LiPur, 1, 98, 171.2 hitāya tava yatnena tava bhāvāya suvrata //
LiPur, 1, 98, 187.1 māṃ divyena ca bhāvena tadāprabhṛti śaṅkaram /
LiPur, 2, 3, 62.1 hastavikṣepabhāvena vyāditāsyena caiva hi /
LiPur, 2, 3, 73.2 tāvanme tvāyuṣo bhāvastāvanme paramaṃ śubham //
LiPur, 2, 5, 124.1 kāmavānapi bhāvo'yaṃ munivṛttiraho kila /
LiPur, 2, 11, 39.2 bhāvātsamāśrito rudraṃ mucyate nātra saṃśayaḥ //
LiPur, 2, 12, 13.2 śukrapoṣakabhāvena pratītaḥ sūryarūpiṇaḥ //
LiPur, 2, 12, 24.1 yajñānāṃ patibhāvena jīvānāṃ tapasāmapi /
LiPur, 2, 12, 25.1 jalānāmoṣadhīnāṃ ca patibhāvena viśrutam /
LiPur, 2, 13, 30.1 bhajasva sarvabhāvena śreyaḥ prāptuṃ yadīcchasi /
LiPur, 2, 15, 4.1 bhūtabhāvavikāreṇa dvitīyena sa ucyate /
LiPur, 2, 15, 11.2 tayoḥ kāraṇabhāvena śivo hi parameśvaraḥ //
LiPur, 2, 16, 31.1 bhajasva sarvabhāvena śreyaścetprāptumicchasi //
LiPur, 2, 19, 5.2 teṣāṃ bhāvaṃ samālokya munīnāṃ nīlalohitaḥ /
LiPur, 2, 20, 23.2 taṃ dṛṣṭvā sarvabhāvena pūjayecchivavadgurum //
LiPur, 2, 20, 49.1 śabdaḥ sparśastathā rūpaṃ raso gandhaśca bhāvataḥ /
LiPur, 2, 22, 61.1 svaiḥ svair bhāvaiḥ svanāmnā ca praṇavādinamo'ntakam /
LiPur, 2, 23, 12.2 pūjayetsarvabhāvena brahmāṅgairbrahmaṇaḥ patim //
LiPur, 2, 45, 3.2 śṛṇvantu sarvabhāvena sarvasiddhikaraṃ param //
LiPur, 2, 55, 8.1 bhāvayogastṛtīyaḥ syād abhāvaśca caturthakaḥ /
LiPur, 2, 55, 13.1 bhāvayogaḥ samākhyātāścittaśuddhipradāyakaḥ /