Occurrences

Mahābhārata
Rāmāyaṇa
Amarakośa
Divyāvadāna
Suśrutasaṃhitā
Abhidhānacintāmaṇi
Garuḍapurāṇa
Hitopadeśa
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 166, 24.1 antargataṃ tu tad rājñastadā brāhmaṇabhāṣitam /
MBh, 1, 196, 25.2 duṣṭānāṃ caiva boddhavyam aduṣṭānāṃ ca bhāṣitam //
MBh, 3, 198, 45.2 mūḍhānām avaliptānām asāraṃ bhāṣitaṃ bhavet /
MBh, 4, 33, 13.2 tasya tat satyam evāstu manuṣyendrasya bhāṣitam //
MBh, 6, 103, 50.3 rocate me mahābāho satataṃ tava bhāṣitam //
MBh, 12, 137, 109.1 etat te brahmadattasya pūjanyā saha bhāṣitam /
MBh, 13, 1, 54.2 sarpo 'thārjunakaṃ prāha śrutaṃ te mṛtyubhāṣitam /
Rāmāyaṇa
Rām, Ki, 35, 16.2 upapannaṃ ca yuktaṃ ca sugrīva tava bhāṣitam //
Rām, Ki, 48, 12.2 hitaṃ caivānukūlaṃ ca kriyatām asya bhāṣitam //
Amarakośa
AKośa, 1, 177.1 vyāhāra uktir lapitaṃ bhāṣitaṃ vacanaṃ vacaḥ /
Divyāvadāna
Divyāv, 19, 166.1 mā haiva bhagavato bhāṣitaṃ vitathaṃ syāditi //
Divyāv, 19, 169.1 na bhagavato bhāṣitaṃ vitatham //
Divyāv, 19, 170.1 kathaṃ bhagavato bhāṣitaṃ vitathaṃ bhaviṣyati kiṃtu tena svāmināpi asau tathā tathā upakrāntā yathā kālagatā //
Suśrutasaṃhitā
Su, Cik., 2, 97.1 bahu tadbhāṣitaṃ teṣāṃ ṣaṭsveṣvevāvatiṣṭhate /
Abhidhānacintāmaṇi
AbhCint, 2, 155.2 śrutadevī vacanaṃ tu vyāhāro bhāṣitaṃ vacaḥ //
Garuḍapurāṇa
GarPur, 1, 65, 100.1 kundapuṣpasamā dantā bhāṣitaṃ kokilāsamam /
GarPur, 1, 98, 17.2 lokāyataṃ kutarkaśca prākṛtamlecchabhāṣitam //
GarPur, 1, 115, 74.1 ācāraḥ kulam ākhyāti deśamākhyāti bhāṣitam /
Hitopadeśa
Hitop, 1, 98.5 prītyai sajjanabhāṣitaṃ prabhavati prāyo yathā cetasaḥ sadyuktyā ca pariṣkṛtaṃ sukṛtinām ākṛṣṭimantropamam //
Rasaratnasamuccaya
RRS, 2, 133.2 sadyaḥ śūlaharaṃ proktamiti bhālukibhāṣitam //
Rasendracūḍāmaṇi
RCūM, 10, 83.1 sadyaḥ śūlaharaṃ proktam iti bhālukibhāṣitam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 63, 9.1 mṛtaḥ svargamavāpnoti satyamīśvarabhāṣitam //
SkPur (Rkh), Revākhaṇḍa, 84, 37.2 caturviṃśatime varṣe tatheyaṃ devabhāṣitam //
SkPur (Rkh), Revākhaṇḍa, 85, 75.1 sa yāti śāṅkare loka iti me satyabhāṣitam /
SkPur (Rkh), Revākhaṇḍa, 97, 165.2 dāpayetsvargakāmastu iti me satyabhāṣitam //
SkPur (Rkh), Revākhaṇḍa, 103, 23.2 vadanti munayaḥ sarve yathoktaṃ vedabhāṣitam //