Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Nāṭyaśāstravivṛti

Baudhāyanadharmasūtra
BaudhDhS, 2, 9, 6.15 oṃ bhīmasya devasya patnīṃ tarpayāmi /
BaudhDhS, 2, 9, 6.23 oṃ bhīmasya devasya sutaṃ tarpayāmi /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 7, 19.1 atha madhye juhoti bhavasya devasya patnyai svāhā śarvasya devasya patnyai svāhā īśānasya devasya patnyai svāhā paśupater devasya patnyai svāhā rudrasya devasya patnyai svāhā ugrasya devasya patnyai svāhā bhīmasya devasya patnyai svāhā mahato devasya patnyai svāhā iti //
BaudhGS, 2, 7, 20.1 athāparārdhe juhoti bhavasya devasya sutāya svāhā śarvasya devasya sutāya svāhā īśānasya devasya sutāya svāhā paśupater devasya sutāya svāhā rudrasya devasya sutāya svāhā ugrasya devasya sutāya svāhā bhīmasya devasya sutāya svāhā mahato devasya sutāya svāhā iti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 9, 1.0 patny odanasya patnībhyo juhoti bhavasya devasya patnyai svāhā śarvasya devasya patnyai svāheśānasya devasya patnyai svāhograsya devasya patnyai svāhā bhīmasya devasya patnyai svāhā rudrasya devasya patnyai svāhā paśupater devasya patnyai svāhā mahato devasya patnyai svāheti //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 8, 7.8 bhīmasya devasya patnyai svāhā /
Mahābhārata
MBh, 1, 2, 27.3 duryodhanasya bhīmasya dinārdham abhavat tayoḥ //
MBh, 1, 2, 106.14 saṃvādaśca tathā rājñā bhīmasyāpi prakīrtitaḥ /
MBh, 1, 2, 126.35 protsāhanaṃ ca pāñcālyā bhīmasyātra mahātmanaḥ /
MBh, 1, 2, 126.48 bhīmasya grahaṇaṃ cātra parvatābhogavarṣmaṇā /
MBh, 1, 2, 175.5 pravṛttistatra cākhyātā yatra bhīmasya lubdhakaiḥ /
MBh, 1, 114, 13.4 sa tu janmani bhīmasya vinadantaṃ mahāsvanam /
MBh, 1, 119, 28.2 nityam evāntaraprekṣī bhīmasyāsīn mahātmanaḥ //
MBh, 1, 119, 43.46 prākṣipad vai svayaṃ bhakṣyaṃ vaktre bhīmasya pāpakṛt /
MBh, 1, 139, 17.11 samīpam upasaṃprāpya bhīmasyātha varānanā /
MBh, 1, 140, 15.2 sa dadarśāgratastasya bhīmasya puruṣādakaḥ /
MBh, 1, 144, 17.4 vaśavartinī tu bhīmasya putram eṣā janiṣyati /
MBh, 1, 145, 6.6 tathārdhabhāgaṃ bhīmasya bhikṣānnasya nṛpottama //
MBh, 1, 150, 15.1 bāhvor balaṃ hi bhīmasya nāgāyutasamaṃ mahat /
MBh, 1, 150, 18.1 tad ahaṃ prajñayā smṛtvā balaṃ bhīmasya pāṇḍava /
MBh, 1, 181, 32.1 tat karma bhīmasya samīkṣya kṛṣṇaḥ kuntīsutau tau pariśaṅkamānaḥ /
MBh, 1, 213, 20.20 spṛṣṭvā ca caraṇau rājño bhīmasya ca dhanaṃjayaḥ /
MBh, 2, 3, 6.2 anurūpā ca bhīmasya gāṇḍīvaṃ bhavato yathā //
MBh, 2, 12, 8.3 parigrahānnarendrasya bhīmasya paripālanāt /
MBh, 2, 39, 14.1 tasya bhīmasya bhīṣmeṇa vāryamāṇasya bhārata /
MBh, 2, 63, 20.2 bhīmasya vākye tadvad evārjunasya sthito 'haṃ vai yamayoścaivam eva /
MBh, 2, 68, 33.1 arjunaḥ pratijānīte bhīmasya priyakāmyayā /
MBh, 2, 72, 32.2 gadāvegaṃ ca bhīmasya nālaṃ soḍhuṃ narādhipāḥ //
MBh, 3, 12, 2.2 śṛṇu bhīmasya karmedam atimānuṣakarmaṇaḥ /
MBh, 3, 12, 51.1 tataḥ śilāṃ samutkṣipya bhīmasya yudhi tiṣṭhataḥ /
MBh, 3, 12, 74.1 tatrāśrauṣam ahaṃ caitat karma bhīmasya bhārata /
MBh, 3, 13, 73.2 saśeṣatvān mahābāho bhīmasya puruṣottama //
MBh, 3, 13, 87.1 bhīmasya pādau kṛtvā tu sva utsaṅge tato balāt /
MBh, 3, 48, 9.2 gadāvegaṃ ca bhīmasya nālaṃ soḍhuṃ narādhipāḥ //
MBh, 3, 65, 27.2 bhīmasya vacanād rājñas tvām anveṣṭum ihāgataḥ //
MBh, 3, 66, 13.1 bhīmasya rājñaḥ sā dattā vīrabāhor ahaṃ punaḥ /
MBh, 3, 146, 73.1 tena śabdena bhīmasya vitresur mṛgapakṣiṇaḥ /
MBh, 3, 150, 2.1 pariṣvaktasya tasyāśu bhrātrā bhīmasya bhārata /
MBh, 3, 152, 23.2 bhīmasya vīryaṃ ca balaṃ ca saṃkhye yathāvad ācakhyur atīva dīnāḥ //
MBh, 3, 157, 62.1 sā bhujaṃ bhīmanirhrādā bhittvā bhīmasya dakṣiṇam /
MBh, 3, 158, 39.1 na bhīr bhīmasya na glānir vikṣatasyāpi rākṣasaiḥ /
MBh, 3, 158, 44.2 karmaṇānena bhīmasya mama tuṣṭir abhūt purā //
MBh, 3, 176, 49.2 dadarśa pṛthivīṃ cihnair bhīmasya paricihnitām //
MBh, 3, 225, 18.2 araṇyavāsena vivardhate tu bhīmasya kopo 'gnir ivānilena //
MBh, 4, 1, 24.20 madhye nivāsaṃ bhīmasya duṣkaraṃ tasya bhūpateḥ /
MBh, 4, 15, 12.2 prabodhanabhayād rājan bhīmasya pratyaṣedhayat //
MBh, 4, 20, 34.2 ityuktvā prārudat kṛṣṇā bhīmasyoraḥ samāśritā /
MBh, 4, 38, 5.1 yudhiṣṭhirasya bhīmasya bībhatsor yamayostathā /
MBh, 4, 38, 49.2 ete bhīmasya niśitā ripukṣayakarāḥ śarāḥ //
MBh, 5, 57, 25.2 bhīto bhīmasya saṃsparśāt smartāsi vacanasya me //
MBh, 5, 73, 1.3 abhūtapūrvaṃ bhīmasya mārdavopagataṃ vacaḥ //
MBh, 5, 88, 83.2 sucirād api bhīmasya na hi vairaṃ praśāmyati /
MBh, 5, 135, 10.1 viditā te sadā buddhir bhīmasya na sa śāmyati /
MBh, 5, 136, 26.1 bhīmasya ca mahānādaṃ nadataḥ śuṣmiṇo raṇe /
MBh, 6, 19, 20.1 cakrarakṣau tu bhīmasya mādrīputrau mahādyutī /
MBh, 6, 49, 40.2 kaliṅgānāṃ ca samare bhīmasya ca mahātmanaḥ /
MBh, 6, 50, 10.1 ghoram āsīt tato yuddhaṃ bhīmasya sahasā paraiḥ /
MBh, 6, 50, 23.2 rathair anekasāhasrair bhīmasyāvārayad diśaḥ //
MBh, 6, 50, 101.2 hayān kāñcanasaṃnāhān bhīmasya nyahanaccharaiḥ //
MBh, 6, 50, 105.1 sātyako 'pi tatastūrṇaṃ bhīmasya priyakāmyayā /
MBh, 6, 50, 115.2 tāvakān avadhīt kruddho bhīmasya balam ādadhat //
MBh, 6, 55, 84.2 prītiṃ kariṣyāmi dhanaṃjayasya rājñaśca bhīmasya tathāśvinośca //
MBh, 6, 58, 35.2 vyatyaceṣṭanta saṃhatya gajā bhīmasya nardataḥ //
MBh, 6, 58, 37.1 pṛṣṭhaṃ bhīmasya rakṣantaḥ śaravarṣeṇa vāraṇān /
MBh, 6, 60, 13.1 bhīmasya ca raṇe rājan dhanuścicheda bhāsvaram /
MBh, 6, 60, 33.2 śeṣā ye 'nye 'bhavaṃstatra te bhīmasya bhayārditāḥ /
MBh, 6, 60, 39.2 bhīmasyācchādanaṃ saṃkhye svabāhubalam āśritāḥ //
MBh, 6, 75, 20.2 rathair anekasāhasrair bhīmasyāvārayad diśaḥ //
MBh, 6, 90, 25.2 nānāvidhāni śastrāṇi bhīmasyorasyapātayan /
MBh, 6, 90, 27.1 anūpādhipatiḥ śūro bhīmasya dayitaḥ sakhā /
MBh, 6, 98, 25.2 gajānīkena bhīmasya tāvavārayatāṃ diśaḥ //
MBh, 6, 109, 44.3 bībhatsustān athāvidhyad bhīmasya priyakāmyayā //
MBh, 7, 39, 8.1 adya kauravya bhīmasya bhavitāsmyanṛṇo yudhi /
MBh, 7, 42, 13.2 bhīmasyāpothayat ketuṃ dhanur aśvāṃśca māriṣa //
MBh, 7, 85, 62.2 dhanaṃjayasya vārṣṇeya mama bhīmasya cobhayoḥ //
MBh, 7, 102, 19.1 na cāpyasahyaṃ bhīmasya vidyate bhuvi kiṃcana /
MBh, 7, 103, 11.2 droṇasya ca mahārāja bhīmasya ca mahātmanaḥ //
MBh, 7, 104, 32.1 tam antardhāya ninadaṃ dhvanir bhīmasya nardataḥ /
MBh, 7, 107, 5.2 vimardaḥ sūtaputrasya bhīmasya ca viśāṃ pate //
MBh, 7, 110, 7.2 na śaktāḥ pramukhe sthātuṃ nūnaṃ bhīmasya saṃjaya //
MBh, 7, 110, 13.1 ko hi saṃjaya bhīmasya sthātum utsahate 'grataḥ /
MBh, 7, 112, 2.1 apakramya sa bhīmasya muhūrtaṃ śaragocarāt /
MBh, 7, 114, 32.1 tatra bhārata bhīmasya balavīryaparākramam /
MBh, 7, 114, 34.1 rukmapṛṣṭhaṃ mahaccāpaṃ bhīmasyāsīd viśāṃ pate /
MBh, 7, 114, 46.1 utsmayann iva bhīmasya kruddhaḥ kālānalaprabhaḥ /
MBh, 7, 123, 7.1 tacchrutvā vacanaṃ tasya bhīmasyāmitavikramaḥ /
MBh, 7, 130, 28.1 tatastava sutā rājan bhīmasya ratham āvrajan /
MBh, 7, 132, 13.1 prātipīyastu saṃkruddhaḥ śaktiṃ bhīmasya vakṣasi /
MBh, 7, 137, 51.1 bhīmasya nighnataḥ śatrūn pārṣṇiṃ jagrāha pāṇḍavaḥ /
MBh, 7, 141, 50.1 āttam āttaṃ mahārāja bhīmasya dhanur ācchinat /
MBh, 7, 141, 52.2 paśyataḥ sarvalokasya bhīmasya ca mahātmanaḥ //
MBh, 7, 152, 38.2 dhanuścicheda bhīmasya rākṣasendraḥ pratāpavān //
MBh, 7, 163, 15.1 tato bhīmasya rādheyo gadām ādāya vīryavān /
MBh, 7, 163, 17.1 tasyāḥ pratinipātena bhīmasya vipulo dhvajaḥ /
MBh, 8, 43, 24.1 dhṛṣṭadyumnasya bhīmasya śatānīkasya vā vibho /
MBh, 8, 43, 54.2 vipradhāvati vegena bhīmasya nihatā śaraiḥ //
MBh, 8, 43, 69.1 nābhijānāsi bhīmasya siṃhanādaṃ durutsaham /
MBh, 8, 52, 27.2 prītiṃ dāsyāmi bhīmasya yamayoḥ sātyaker api //
MBh, 8, 54, 3.2 bhīmasya vāhāgryam udāravegaṃ samantato bāṇagaṇair nijaghnuḥ //
MBh, 8, 55, 28.1 tatra bhārata bhīmasya balaṃ dṛṣṭvātimānuṣam /
MBh, 8, 61, 1.3 cicheda bhīmasya dhanuḥ kṣureṇa ṣaḍbhiḥ śaraiḥ sārathim apy avidhyat //
MBh, 8, 62, 7.2 dṛṣṭvā bhīmasya vikrāntam antakasya prajāsv iva //
MBh, 9, 3, 19.1 siṃhanādena bhīmasya pāñcajanyasvanena ca /
MBh, 9, 10, 37.1 ṛśyavarṇāñ jaghānāśvān bhojo bhīmasya saṃyuge /
MBh, 9, 11, 11.2 vidyud abhrapratīkāśā bhīmasya śuśubhe gadā //
MBh, 9, 11, 12.1 tāḍitā madrarājena bhīmasya gadayā gadā /
MBh, 9, 15, 38.1 duryodhanastu bhīmasya śareṇānataparvaṇā /
MBh, 9, 16, 22.1 tatastu śalyo navabhiḥ pṛṣatkair bhīmasya rājñaśca yudhiṣṭhirasya /
MBh, 9, 16, 32.1 tat karma bhīmasya samīkṣya hṛṣṭās te pāṇḍavānāṃ pravarā rathaughāḥ /
MBh, 9, 18, 19.2 adya jñāsyati bhīmasya balaṃ ghoraṃ mahātmanaḥ //
MBh, 9, 54, 39.1 idaṃ vyavasitaṃ yuddhaṃ mama bhīmasya cobhayoḥ /
MBh, 9, 56, 22.1 tathā tu caratastasya bhīmasya raṇamūrdhani /
MBh, 9, 60, 28.1 ūrū bhinddhīti bhīmasya smṛtiṃ mithyā prayacchatā /
MBh, 10, 1, 14.1 kathaṃ bhīmasya vākyāni śrotuṃ śakṣyāmi saṃjaya /
MBh, 11, 11, 27.2 bhīmasya seyaṃ kauravya tavaivopahṛtā mayā //
MBh, 14, 51, 29.2 bhīmasya ca mahātmānau tathā pādāvagṛhṇatām //
MBh, 14, 62, 16.1 śrutvaivaṃ vadatastasya vākyaṃ bhīmasya bhārata /
MBh, 15, 3, 15.2 śaucena cājātaśatror na tu bhīmasya śatruhan //
MBh, 15, 4, 14.1 mādrīputrau ca bhīmasya cittajñāvanvamodatām /
MBh, 15, 46, 10.1 yudhiṣṭhirasya jananī bhīmasya vijayasya ca /
Rāmāyaṇa
Rām, Su, 5, 21.2 vidyudrūpasya bhīmasya ghanasya vighanasya ca //
Liṅgapurāṇa
LiPur, 2, 13, 11.2 mahāmahimno devasya bhīmasya gaganātmanaḥ //
LiPur, 2, 13, 24.1 bhīmasya sā tanurjñeyā tattvavijñānakāṅkṣibhiḥ /
LiPur, 2, 45, 48.1 bhīma suṣiraṃ me gopāya śrotre śabdaṃ bhīmasya patnyai jano namaḥ //
LiPur, 2, 45, 49.1 bhīma suṣiraṃ me gopāya śrotre śabdaṃ bhīmasya devasya patnyai janaḥ svāhā //
Viṣṇupurāṇa
ViPur, 4, 7, 3.1 bhīmasya kāñcanaḥ kāñcanāt suhotraḥ tasyāpi jahnuḥ //
ViPur, 5, 38, 33.1 mamārjunatvaṃ bhīmasya bhīmatvaṃ tatkṛtaṃ dhruvam /
Bhāratamañjarī
BhāMañj, 5, 477.2 uttejanaṃ tu bhīmasya na vīrasyopayujyate //
BhāMañj, 7, 411.2 rakṣanpratijñāṃ bhīmasya vimukhaṃ nāvadhīdgatam //
BhāMañj, 8, 167.1 ghoraṃ tatkarma bhīmasya dṛṣṭvā srastāsikārmukāḥ /
Kathāsaritsāgara
KSS, 2, 2, 18.2 bālye duryodhaneneva bhīmasyāsīttarasvinā //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 66.2, 15.0 bhīmasya rudhirapānaṃ na yuddhahetukam //