Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Ṭikanikayātrā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mukundamālā
Mātṛkābhedatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Skandapurāṇa
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Gheraṇḍasaṃhitā
Gorakṣaśataka
Haribhaktivilāsa
Haṃsadūta
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Buddhacarita
BCar, 12, 116.2 mahāmunerāgatabodhiniścayo jagāda kālo bhujagottamaḥ stutim //
Mahābhārata
MBh, 1, 2, 126.49 bhujagendreṇa balinā tasmin sugahane vane /
MBh, 1, 10, 6.2 kena karmavipākena bhujagatvam upāgataḥ /
MBh, 1, 10, 7.3 so 'haṃ śāpena viprasya bhujagatvam upāgataḥ /
MBh, 1, 10, 8.2 kimarthaṃ śaptavān kruddho dvijastvāṃ bhujagottama /
MBh, 1, 18, 11.16 mātaraṃ paramaprītastadā bhujagasattamaḥ /
MBh, 1, 29, 6.2 rakṣārtham evāmṛtasya dadarśa bhujagottamau //
MBh, 1, 29, 20.2 tasyāgrakhaṇḍād abhavan mayūromadhye dvivaktrā bhujagendrarājī /
MBh, 1, 32, 1.5 kiṃ vā kāryam akurvanta śāpajaṃ bhujagottamāḥ /
MBh, 1, 32, 19.3 anyam eva varaṃ dadmi tavāhaṃ bhujagottama /
MBh, 1, 32, 22.2 tatheti kṛtvā vivaraṃ praviśya sa prabhur bhuvo bhujagavarāgrajaḥ sthitaḥ /
MBh, 1, 33, 22.1 srugbhāṇḍaṃ niśi gatvā vā apare bhujagottamāḥ /
MBh, 1, 34, 1.4 prāg eva darśitā buddhir mayaiṣā bhujagottamāḥ /
MBh, 1, 34, 15.3 tasmai dāsyati tāṃ kanyāṃ vāsukir bhujagottamaḥ /
MBh, 1, 44, 2.1 tataḥ sa bhujagaśreṣṭhaḥ śrutvā sumahad apriyam /
MBh, 1, 44, 17.1 yathākālaṃ tu sā brahman prajajñe bhujagasvasā /
MBh, 1, 48, 15.1 tataḥ sarvaṃ yathāvṛttam ākhyāya bhujagottamaḥ /
MBh, 1, 48, 18.1 evam āśvāsitastena tataḥ sa bhujagottamaḥ /
MBh, 1, 48, 25.1 āstīkaḥ kila yajñaṃ taṃ vartantaṃ bhujagottame /
MBh, 1, 49, 26.2 mokṣāya bhujagendrāṇām āstīko dvijasattamaḥ //
MBh, 1, 53, 22.12 samāgataistair bhujagendramukhyaiḥ /
MBh, 1, 59, 7.2 dānavānāṃ ca ye mukhyāḥ tathā bhujagarakṣasām /
MBh, 1, 64, 22.2 mattavāraṇaśārdūlabhujagendraniṣevitām /
MBh, 1, 186, 10.2 gūḍhottarāṃsān bhujagendrabhogapralambabāhūn puruṣapravīrān //
MBh, 1, 212, 1.122 bhujau bhujagasaṃkāśau jyāghātena kiṇīkṛtau /
MBh, 1, 214, 17.21 rakṣasāṃ bhujagendrāṇāṃ pakṣiṇāṃ ca mahālayam /
MBh, 1, 218, 6.2 mokṣayāmāsa taṃ mātā nigīrya bhujagātmajā //
MBh, 3, 176, 2.2 kastvaṃ bho bhujagaśreṣṭha kiṃ mayā ca kariṣyasi //
MBh, 3, 176, 51.2 gṛhītaṃ bhujagendreṇa niśceṣṭam anujaṃ tathā //
MBh, 3, 177, 32.2 taṃ brāhmaṇam ahaṃ pūrvam uktavān bhujagottama //
MBh, 5, 80, 34.1 sarvalakṣaṇasampannaṃ mahābhujagavarcasam /
MBh, 5, 101, 25.2 eṣa me rucitastāta jāmātā bhujagottamaḥ //
MBh, 5, 102, 7.1 yadi te rocate saumya bhujagottama māciram /
MBh, 5, 110, 1.2 garutman bhujagendrāre suparṇa vinatātmaja /
MBh, 6, 44, 21.2 āśugā vimalāstīkṣṇāḥ saṃpetur bhujagopamāḥ //
MBh, 6, 44, 30.1 āśugā vimalāstīkṣṇāḥ saṃpetur bhujagopamāḥ /
MBh, 6, 45, 38.2 uttarāntakarīṃ śaktiṃ cikṣepa bhujagopamām //
MBh, 6, 69, 35.2 abhimanyuḥ śaraistīkṣṇaiś cicheda bhujagopamām //
MBh, 6, 92, 48.2 tailadhautā vyarājanta nirmuktabhujagopamāḥ //
MBh, 7, 13, 76.1 sā tasya ratham āsādya nirmuktabhujagopamā /
MBh, 7, 27, 9.1 tato bhujagasaṃkāśāṃ suśarmā śaktim āyasīm /
MBh, 7, 31, 56.1 tā bhujāgrair mahāvegā visṛṣṭā bhujagopamāḥ /
MBh, 7, 64, 46.2 mahābhujagasaṃkāśā bāhavaḥ parighopamāḥ //
MBh, 7, 88, 11.1 hastihastopamaiścāpi bhujagābhogasaṃnibhaiḥ /
MBh, 7, 114, 87.1 sa garutmān ivākāśe prārthayan bhujagottamam /
MBh, 7, 133, 41.2 sayakṣarākṣasagaṇaṃ sabhūtabhujagadvipam /
MBh, 7, 140, 31.1 tasya śaktim ameyātmā pāṇḍavo bhujagopamām /
MBh, 8, 21, 10.2 bhujagaviṣasamaprabhai raṇe puruṣavaraṃ samavāstṛṇot tadā //
MBh, 8, 62, 33.2 dviradarathanarāśvān sūdayantas tvadīyān bhujagapatinikāśair mārgaṇair āttaśastrāḥ //
MBh, 12, 220, 9.2 gandharvair bhujagendraiśca siddhaiścānyair vṛtaḥ prabhuḥ //
MBh, 12, 344, 10.2 yathopadiṣṭaṃ bhujagendrasaṃśrayaṃ jagāma kāle sukṛtaikaniścayaḥ //
MBh, 12, 347, 15.2 prasthāpyo matsakāśaṃ sa samprāpto bhujagottamaḥ //
MBh, 12, 352, 2.1 svasti te 'stu gamiṣyāmi sādho bhujagasattama /
MBh, 12, 353, 9.1 sa ca kila kṛtaniścayo dvijāgryo bhujagapatipratideśitārthakṛtyaḥ /
MBh, 13, 14, 33.2 kuraṅgabarhiṇākīrṇaṃ mārjārabhujagāvṛtam /
MBh, 13, 135, 34.1 marīcir damano haṃsaḥ suparṇo bhujagottamaḥ /
MBh, 14, 80, 17.2 tvaṃ ca mātar yathā satyaṃ bravīmi bhujagottame //
MBh, 14, 82, 2.1 kaccit kuśalakāmāsi rājño 'sya bhujagātmaje /
MBh, 17, 1, 25.2 viveśa gaṅgāṃ kauravya ulūpī bhujagātmajā //
Rāmāyaṇa
Rām, Su, 3, 5.1 bhujagācaritāṃ guptāṃ śubhāṃ bhogavatīm iva /
Rām, Su, 13, 30.1 niḥśvāsabahulāṃ bhīruṃ bhujagendravadhūm iva /
Rām, Yu, 47, 11.1 tad rākṣasānīkam atipracaṇḍam ālokya rāmo bhujagendrabāhuḥ /
Rām, Yu, 113, 19.1 laṅghayitvā pitṛpathaṃ bhujagendrālayaṃ śubham /
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 7.1 dīrghe nadanadīmārgapratānabhujagādayaḥ /
BKŚS, 18, 513.1 yatra kesariśārdūlaśikhaṇḍibhujagādayaḥ /
Daśakumāracarita
DKCar, 1, 1, 13.1 tataḥ kadācin nānāvidhamahadāyudhanaipuṇyaracitāgaṇyajanyarājanyamaulipālinihitaniśitasāyako magadhanāyako mālaveśvaraṃ pratyagrasaṅgrāmaghasmaraṃ samutkaṭamānasāraṃ mānasāraṃ prati sahelaṃ nyakkṛtajaladhinirghoṣāhaṅkāreṇa bherījhaṅkāreṇa haṭhikākarṇanākrāntabhayacaṇḍimānaṃ digdantāvalavalayaṃ vighūrṇannijabharanamanmedinībhareṇākrāntabhujagarājamastakabalena caturaṅgabalena saṃyutaḥ saṅgrāmābhilāṣeṇa roṣeṇa mahatāviṣṭo niryayau //
Kirātārjunīya
Kir, 5, 4.1 bhujagarājasitena nabhaḥśriyā kanakarājivirājitasānunā /
Kir, 16, 37.2 trāsān nirastāṃ bhujagendrasenā nabhaścarais tatpadavīṃ vivavre //
Kumārasaṃbhava
KumSaṃ, 7, 34.1 yathāpradeśaṃ bhujageśvarāṇāṃ kariṣyatām ābharaṇāntaratvam /
Liṅgapurāṇa
LiPur, 1, 72, 140.1 tridhā saṃvṛtya lokānvai prasuptabhujagātmane /
Matsyapurāṇa
MPur, 100, 12.1 vapurapyabhūttava punaḥ puruṣāṅgasaṃdhir durgandhisattvabhujagāvaraṇaṃ samantāt /
MPur, 148, 84.1 bhujagendrasamārūḍho jaleśo bhagavānsvayam /
MPur, 153, 118.2 tairgarutmadbhirāsādya jambho bhujagarūpavān //
MPur, 154, 438.2 bhujagābharaṇaṃ gṛhya sajjaṃ śaṃbhoḥ puro'bhavat //
MPur, 156, 24.1 bhujagarūpaṃ saṃtyajya babhūvātha mahāsuraḥ /
MPur, 172, 33.1 vīravṛkṣalatāgulmaṃ bhujagotkṛṣṭaśaivalam /
MPur, 174, 40.1 sa kaśyapasyātmabhuvaṃ dvijaṃ bhujagabhojanam /
MPur, 174, 41.1 bhujagendreṇa vadane niviṣṭena virājitam /
Meghadūta
Megh, Pūrvameghaḥ, 64.1 hitvā tasmin bhujagavalayaṃ śambhunā dattahastā krīḍāśaile yadi ca vicaret pādacāreṇa gaurī /
Megh, Uttarameghaḥ, 51.1 śāpānto me bhujagaśayanād utthite śārṅgapāṇau śeṣān māsān gamaya caturo locane mīlayitvā /
Ṭikanikayātrā
Ṭikanikayātrā, 3, 2.1 śivabhujagamitrapitṛvasujalaviśvaviriñcipaṅkajaprabhavāḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 2, 31.1 vipannān viṣapānena nigṛhya bhujagādhipam /
Bhāratamañjarī
BhāMañj, 1, 62.2 stutvā nāgāndadarśāgre vicitraṃ bhujagālaye //
BhāMañj, 1, 116.2 māturgirā sa bhujagānuvāha bhujagāhitaḥ //
BhāMañj, 1, 166.1 śrutametanmayā pūrvaṃ bālena bhujagādhipa /
BhāMañj, 1, 195.1 nirdagdhabhujagavrātavasāvipulakardamāḥ /
BhāMañj, 6, 130.1 brahmarudramarudvahnimunīndrabhujagākulam /
BhāMañj, 7, 265.1 iti rudraḥ stutaḥ svapne mahābhujagavigraham /
BhāMañj, 12, 61.1 lakṣmīkareṇukālāne bhūbhārabhujageśvare /
BhāMañj, 14, 169.1 tato nivedya vṛttāntaṃ jagāda bhujagātmajā /
Garuḍapurāṇa
GarPur, 1, 71, 1.2 dānavādhipateḥ pittamādāya bhujagādhipaḥ /
Kathāsaritsāgara
KSS, 4, 2, 203.1 taṃ dṛṣṭvā cānvahaṃ tatra vāsukir bhujageśvaraḥ /
Mukundamālā
MukMā, 1, 29.2 sarvaiśvaryaikamantraṃ vyasanabhujagasaṃdaṣṭasaṃtrāṇamantraṃ jihve śrīkṛṣṇamantraṃ japa japa satataṃ janmasāphalyamantram //
Mātṛkābhedatantra
MBhT, 3, 4.1 ādhāre tu yā śaktir bhujagākārarūpiṇī /
Rasaprakāśasudhākara
RPSudh, 11, 35.2 suvihitaphaṇibhāgairhemagarbheṇa baddho bhujagajitarasendro vedhayellakṣavedhī //
Rasaratnasamuccaya
RRS, 12, 45.1 vallo vijetuṃ viṣamāvalambi dalena deyo bhujagākhyavallyāḥ /
Rasaratnākara
RRĀ, V.kh., 2, 28.2 meṣaśṛṃgī bhujagāsthi kūrmapṛṣṭhaṃ śilājatu //
Skandapurāṇa
SkPur, 2, 24.2 nigraho bhujagendrāṇāṃ śikharasya ca pātanam //
SkPur, 8, 32.2 tretāgnipiṅgalajaṭaṃ bhujagābaddhamekhalam //
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 5.1 vāsukī yā mahāmāyā bhujagākārarūpiṇī /
Ānandakanda
ĀK, 1, 16, 7.2 ekaikaśaścordhvamukhaṃ ropayedbhujagākṛti //
ĀK, 1, 20, 74.2 aṣṭadhā parivṛttā ca prasuptabhujagākṛtiḥ //
Āryāsaptaśatī
Āsapt, 1, 17.1 brahmāṇḍakumbhakāraṃ bhujagākāraṃ janārdanaṃ naumi /
Gheraṇḍasaṃhitā
GherS, 3, 49.2 śayitā bhujagākārā sārdhatrivalayānvitā //
GherS, 6, 15.3 mūlādhāre kuṇḍalinī bhujagākārarūpiṇī //
Gorakṣaśataka
GorŚ, 1, 49.1 prasphuradbhujagākārā padmatantunibhā śubhā /
Haribhaktivilāsa
HBhVil, 5, 170.14 kapotaśukaśārikāparabhṛtādibhiḥ patribhir virāṇitam itas tato bhujagaśatrunṛtyākulam //
Haṃsadūta
Haṃsadūta, 1, 83.1 paśūnāṃ pātāraṃ bhujagaripupattrapraṇayinaṃ smarodvardvikrīḍaṃ nibiḍaghanasāradyutiharam /
Kokilasaṃdeśa
KokSam, 1, 35.2 meghaśyāmo bhujagaśayano medinīhārayaṣṭer madhye yasyā marataka iva prekṣyate raṅganāthaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 90, 68.1 kṣīrodāṃ narmadāṃ matvā anantabhujagopari /
SkPur (Rkh), Revākhaṇḍa, 131, 30.2 ekaścāyaṃ mahābāhurvāsukirbhujagottamaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 15, 11.4 bhujagataile sachidrabhāṇḍe bhujaṃgaṃ kṣiptvā acchidrabhāṇḍāntare vyavasthitam agnipātena jalaṃ jvalati /