Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 13, 33.2 kiṃnāmnī bhaginīyaṃ te brūhi satyaṃ bhujaṃgama //
MBh, 1, 18, 7.2 tad vākyaṃ nānvapadyanta tāñ śaśāpa bhujaṃgamān //
MBh, 1, 22, 5.5 rāmaṇīyakam āgacchan mātrā saha bhujaṃgamāḥ //
MBh, 1, 31, 1.2 bhujaṃgamānāṃ śāpasya mātrā caiva sutena ca /
MBh, 1, 32, 14.1 kṛto 'tra parihāraśca pūrvam eva bhujaṃgama /
MBh, 1, 32, 21.2 adho mahīṃ gaccha bhujaṃgamottama svayaṃ tavaiṣā vivaraṃ pradāsyati /
MBh, 1, 33, 19.1 tatrāpare 'mantrayanta dharmātmāno bhujaṃgamāḥ /
MBh, 1, 33, 24.1 athavā saṃskṛtaṃ bhojyaṃ dūṣayantu bhujaṃgamāḥ /
MBh, 1, 33, 29.2 vāsukiścāpi saṃcintya tān uvāca bhujaṃgamān //
MBh, 1, 33, 30.1 naiṣā vo naiṣṭhikī buddhir matā kartuṃ bhujaṃgamāḥ /
MBh, 1, 33, 31.3 jñātivargasya sauhārdād ātmanaśca bhujaṃgamāḥ /
MBh, 1, 37, 3.3 avasaktaḥ pituste 'dya mṛtaḥ skandhe bhujaṃgamaḥ //
MBh, 1, 39, 3.3 aham enaṃ tvayā daṣṭaṃ jīvayiṣye bhujaṃgama /
MBh, 1, 39, 8.2 ahaṃ saṃjīvayāmyenaṃ paśyataste bhujaṃgama //
MBh, 1, 39, 16.2 dhanārthī yāmyahaṃ tatra tan me ditsa bhujaṃgama /
MBh, 1, 39, 16.4 yatteyaṃ ca pragṛhya vai vinivarte bhujaṃgama //
MBh, 1, 39, 23.1 tatastāpasarūpeṇa prāhiṇot sa bhujaṃgamān /
MBh, 1, 39, 25.2 te takṣakasamādiṣṭāstathā cakrur bhujaṃgamāḥ /
MBh, 1, 46, 1.2 tataḥ sa rājā rājendra skandhe tasya bhujaṃgamam /
MBh, 1, 59, 40.1 śeṣo 'nanto vāsukiśca takṣakaśca bhujaṃgamaḥ /
MBh, 1, 114, 60.1 karkoṭako 'tha śeṣaśca vāsukiśca bhujaṃgamaḥ /
MBh, 1, 119, 38.71 taṃ dṛṣṭvā pratibuddhaṃ tu pāṇḍavaṃ te bhujaṃgamāḥ /
MBh, 3, 176, 25.1 tam uvāca mahābāhur bhīmaseno bhujaṃgamam /
MBh, 3, 176, 36.1 kathaṃ nu tasyānāthāyā madvināśād bhujaṃgama /
MBh, 3, 177, 5.1 kim āhṛtya viditvā vā prītis te syād bhujaṃgama /
MBh, 3, 177, 13.3 api cecchaknuyāṃ prītim āhartuṃ te bhujaṃgama //
MBh, 5, 102, 20.2 kāryasaṃsādhanārthāya svasti te 'stu bhujaṃgama //
MBh, 8, 37, 26.1 tataḥ suparṇāḥ saṃpetur bhakṣayanto bhujaṃgamān /
MBh, 12, 346, 1.3 nirāhāreṇa vasatā duḥkhitāste bhujaṃgamāḥ //
MBh, 12, 346, 13.2 tena te samanujñātā brāhmaṇena bhujaṃgamāḥ /
MBh, 12, 347, 1.2 atha kāle bahutithe pūrṇe prāpto bhujaṃgamaḥ /
MBh, 12, 348, 14.2 yasya vaktavyatāṃ yānti viśeṣeṇa bhujaṃgamāḥ //
MBh, 12, 349, 13.3 kaṃcid artham anarthajñaḥ praṣṭukāmo bhujaṃgama //
MBh, 12, 351, 4.2 sarvabhūtahite yukta eṣa vipro bhujaṃgama //
MBh, 12, 352, 1.2 āścaryaṃ nātra saṃdehaḥ suprīto 'smi bhujaṃgama /
MBh, 12, 352, 7.2 evam etanmahāprājña vijñātārtha bhujaṃgama /
MBh, 12, 352, 8.1 ya evāhaṃ sa eva tvam evam etad bhujaṃgama /
MBh, 12, 352, 10.2 āmantrayāmi bhadraṃ te kṛtārtho 'smi bhujaṃgama //
MBh, 13, 1, 32.2 ātmānaṃ kāraṇaṃ hyatra tvam ākhyāsi bhujaṃgama //
MBh, 13, 1, 55.2 mṛtyoḥ śrutaṃ me vacanaṃ tava caiva bhujaṃgama /
MBh, 18, 5, 27.2 āstīkaś cābhavat prītaḥ parimokṣya bhujaṃgamān //