Occurrences

Baudhāyanadharmasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Narmamālā
Rasaratnasamuccaya
Rasaratnākara
Smaradīpikā
Ānandakanda
Parāśaradharmasaṃhitā
Rasasaṃketakalikā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Baudhāyanadharmasūtra
BaudhDhS, 2, 12, 11.3 īśaḥ sarvasya jagataḥ prabhuḥ prīṇāti viśvabhug iti //
Carakasaṃhitā
Ca, Sū., 8, 20.1 nāratnapāṇir nāsnāto nopahatavāsā nājapitvā nāhutvā devatābhyo nānirūpya pitṛbhyo nādattvā gurubhyo nātithibhyo nopāśritebhyo nāpuṇyagandho nāmālī nāprakṣālitapāṇipādavadano nāśuddhamukho nodaṅmukho na vimanā nābhaktāśiṣṭāśucikṣudhitaparicaro na pātrīṣvamedhyāsu nādeśe nākāle nākīrṇe nādattvāgramagnaye nāprokṣitaṃ prokṣaṇodakairna mantrair anabhimantritaṃ na kutsayanna kutsitaṃ na pratikūlopahitamannamādadīta na paryuṣitamanyatra māṃsaharitakaśuṣkaśākaphalabhakṣyebhyaḥ nāśeṣabhuk syādanyatra dadhimadhulavaṇasaktusarpirbhyaḥ na naktaṃ dadhi bhuñjīta na saktūn ekān aśnīyānna niśi na bhuktvā na bahūnna dvirnodakāntaritānna chittvā dvijairbhakṣayet //
Mahābhārata
MBh, 1, 7, 16.2 kathaṃ devamukho bhūtvā yajñabhāgāgrabhuk tathā /
MBh, 1, 7, 16.3 hutabhuk sarvalokeṣu sarvabhakṣatvam eṣyati //
MBh, 1, 24, 4.10 bhūtānām agrabhug vipro varṇaśreṣṭhaḥ pitā guruḥ //
MBh, 1, 184, 6.2 śyāmo yuvā saṃhananopapanna eṣo hi vīro bahubhuk sadaiva //
MBh, 5, 80, 17.2 gurur hi sarvavarṇānāṃ brāhmaṇaḥ prasṛtāgrabhuk //
MBh, 5, 118, 14.2 maharṣikalpo nṛpatiḥ svargāgryaphalabhug vibhuḥ //
MBh, 12, 74, 31.1 tasmānmānyaśca pūjyaśca brāhmaṇaḥ prasṛtāgrabhuk /
MBh, 12, 139, 51.2 yathā sa sarvabhug brahmā tathā māṃ viddhi dharmataḥ //
MBh, 12, 273, 33.2 ityuktaḥ pratijagrāha tad vaco havyakavyabhuk /
MBh, 12, 322, 20.2 śeṣānnabhuk satyaparaḥ sarvabhūteṣvahiṃsakaḥ /
MBh, 12, 323, 53.3 nārāyaṇo mahad bhūtaṃ viśvasṛgghavyakavyabhuk //
MBh, 12, 326, 27.2 nirguṇo guṇabhuk caiva guṇasraṣṭā guṇādhikaḥ //
MBh, 12, 331, 43.2 viśvabhuk sarvago devo bāndhavo bhaktavatsalaḥ /
MBh, 12, 332, 12.2 vidyāsahāyo yatrāste bhagavān havyakavyabhuk //
MBh, 13, 9, 17.2 pradaheta hi taṃ rājan kakṣam akṣayyabhug yathā //
MBh, 13, 16, 31.2 dehakṛd dehabhṛd dehī dehabhug dehināṃ gatiḥ //
MBh, 13, 35, 1.3 namasyaḥ sarvabhūtānām atithiḥ prasṛtāgrabhuk //
MBh, 13, 62, 22.1 brāhmaṇaḥ sarvabhūtānām atithiḥ prasṛtāgrabhuk /
MBh, 13, 84, 52.1 ityuktaḥ sa tathetyuktvā bhagavān havyakavyabhuk /
MBh, 14, 46, 3.2 haviṣyabhaikṣyabhuk cāpi sthānāsanavihāravān //
Manusmṛti
ManuS, 3, 117.2 pūjayitvā tataḥ paścād gṛhasthaḥ śeṣabhug bhavet //
ManuS, 3, 250.1 śrāddhabhug vṛṣalītalpaṃ tad ahar yo 'dhigacchati /
ManuS, 4, 109.2 ucchiṣṭaḥ śrāddhabhuk caiva manasāpi na cintayet //
ManuS, 6, 17.1 agnipakvāśano vā syāt kālapakvabhuj eva vā /
ManuS, 11, 75.2 brahmahatyāpanodāya mitabhuj niyatendriyaḥ //
ManuS, 11, 77.1 haviṣyabhug vānusaret pratisrotaḥ sarasvatīm /
ManuS, 11, 179.2 tad bhaikṣabhujjapan nityaṃ tribhir varṣair vyapohati //
ManuS, 11, 256.2 apraśastaṃ tu kṛtvāpsu māsam āsīta bhaikṣabhuk //
ManuS, 12, 72.1 maitrākṣajyotikaḥ preto vaiśyo bhavati pūyabhuk /
Rāmāyaṇa
Rām, Yu, 69, 24.2 hūyamānaḥ prajajvāla homaśoṇitabhuk tadā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 4, 25.2 śāliṣaṣṭikagodhūmayavamudgakulatthabhuk //
AHS, Cikitsitasthāna, 7, 97.1 upacārairaśiśirair yavagodhūmabhuk pibet /
AHS, Cikitsitasthāna, 8, 58.1 guḍavārtākabhuk tasya naśyantyāśu gudāṅkurāḥ /
AHS, Cikitsitasthāna, 8, 107.1 peyāṃ maṇḍaṃ payaśchāgaṃ gavyaṃ vā chāgadugdhabhuk /
AHS, Cikitsitasthāna, 11, 34.1 kṣīrānnabhug barhiśikhāmūlaṃ vā taṇḍulāmbunā /
AHS, Cikitsitasthāna, 15, 3.1 pibed gokṣīrabhuk syād vā karabhīkṣīravartanaḥ /
AHS, Cikitsitasthāna, 19, 41.2 raktā nimbaṃ surataru kṛtaṃ pañcamūlyau ca cūrṇaṃ pītvā māsaṃ jayati hitabhug gavyamūtreṇa kuṣṭham //
AHS, Utt., 22, 70.2 mūtrasrutaṃ haṭhakṣāraṃ paktvā kodravabhuk pibet //
AHS, Utt., 22, 79.1 yavānnabhuk tīkṣṇatailanasyābhyaṅgāṃstathācaret /
AHS, Utt., 24, 34.2 māsaṃ vā nimbajaṃ tailaṃ kṣīrabhuṅnāvayed yatiḥ //
AHS, Utt., 40, 20.2 palamātraṃ tataḥ khādet pratyahaṃ rasadugdhabhuk //
Kūrmapurāṇa
KūPur, 1, 1, 114.1 hiraṇyagarbho bhagavān yatrāste havyakavyabhuk /
KūPur, 2, 14, 68.2 ucchiṣṭaḥ śrāddhabhuk caiva manasāpi na cintayet //
KūPur, 2, 27, 23.2 aśmakuṭṭo bhaved vāpi kālapakvabhugeva vā //
Liṅgapurāṇa
LiPur, 1, 29, 74.2 kṣīrabhuk saṃyutaḥ śāntaḥ sarvān sampūjayetsurān //
LiPur, 1, 62, 35.2 sthānaṃ dhruvaṃ samāsādya jyotiṣām agrabhug bhava //
LiPur, 1, 64, 110.1 hanyate tāta kaḥ kena yataḥ svakṛtabhukpumān /
LiPur, 1, 65, 91.1 munirātmā munir lokaḥ sabhāgyaś ca sahasrabhuk /
Matsyapurāṇa
MPur, 16, 56.2 śrāddhakṛcchrāddhabhukcaiva sarvametadvivarjayet //
MPur, 65, 5.2 yathānnabhuṅmahābhāgaḥ phalamakṣayyamaśnute //
MPur, 79, 2.1 māghasyāmalapakṣe tu pañcamyāṃ laghubhuṅnaraḥ /
MPur, 81, 3.2 daśamyāṃ laghubhugvidvānārabhenniyamena tu //
MPur, 99, 2.2 āṣāḍhe vā daśamyāṃ tu śuklāyāṃ laghubhuṅnaraḥ /
MPur, 101, 60.1 saptamyāṃ naktabhugdadyātsamānte gāṃ payasvinīm /
MPur, 101, 61.1 caturthyāṃ naktabhugdadyādabdānte hemavāraṇam /
MPur, 148, 11.1 nirāhāraḥ pañcatapāḥ pattrabhugvāribhojanaḥ /
Nāradasmṛti
NāSmṛ, 2, 12, 56.2 phalabhug yasya tat kṣetraṃ na bījī phalabhāg bhavet //
Suśrutasaṃhitā
Su, Nid., 2, 15.1 sahajāni duṣṭaśoṇitaśukranimittāni teṣāṃ doṣata eva prasādhanaṃ kartavyaṃ viśeṣataścaitāni durdarśanāni paruṣāṇi pāṃsūni dāruṇānyantarmukhāni tair upadrutaḥ kṛśo 'lpabhuk sirāsaṃtatagātro 'lpaprajaḥ kṣīṇaretāḥ kṣāmasvaraḥ krodhano 'lpāgniprāṇaḥ paramalasaśca tathā ghrāṇaśiro'kṣināsāśravaṇarogī satatam antrakūjāṭopahṛdayopalepārocakaprabhṛtibhiḥ pīḍyate //
Su, Śār., 4, 68.1 svedano durgandhaḥ pītaśithilāṅgas tāmranakhanayanatālujihvauṣṭhapāṇipādatalo durbhago valipalitakhālityajuṣṭo bahubhuguṣṇadveṣī kṣiprakopaprasādo madhyamabalo madhyamāyuś ca bhavati //
Su, Utt., 62, 9.1 tṛṭsvedadāhabahulo bahubhug vinidraś chāyāhimānilajalāntavihārasevī /
Su, Utt., 62, 10.2 nidrāparo 'lpakathano 'lpabhuguṣṇasevī rātrau bhṛśaṃ bhavati cāpi kaphaprakopāt //
Viṣṇupurāṇa
ViPur, 1, 1, 17.2 hanyate tāta kaḥ kena yataḥ svakṛtabhuk pumān //
ViPur, 1, 14, 30.1 yo mukhaṃ sarvadevānāṃ havyabhuk kavyabhuk tathā /
ViPur, 1, 14, 30.1 yo mukhaṃ sarvadevānāṃ havyabhuk kavyabhuk tathā /
ViPur, 1, 19, 73.2 havyakavyabhug ekastvaṃ pitṛdevasvarūpadhṛk //
ViPur, 2, 6, 19.1 vegī pūyavahaṃ caiko yāti miṣṭānnabhuṅnaraḥ //
ViPur, 3, 11, 72.2 mṛtaśca narakaṃ gatvā śleṣmabhugjāyate naraḥ //
ViPur, 3, 11, 73.2 asaṃskṛtānnabhuṅ mūtraṃ bālādiprathamaṃ śakṛt //
ViPur, 3, 18, 27.2 śamyādi yadi cetkāṣṭhaṃ tadvaraṃ patrabhukpaśuḥ //
ViPur, 4, 8, 10.1 kāśīrājagotre 'vatīrya tvam aṣṭadhā samyag āyurvedaṃ kariṣyasi yajñabhāgabhug bhaviṣyasīti //
ViPur, 6, 8, 60.1 tasyaiva yo 'nuguṇabhug bahudhaika eva śuddho 'py aśuddha iva mūrtivibhāgabhedaiḥ /
Viṣṇusmṛti
ViSmṛ, 53, 9.2 tad bhaikṣyabhug japan nityaṃ tribhir varṣair vyapohati //
ViSmṛ, 67, 42.2 pūjayitvā tataḥ paścād gṛhasthaḥ śeṣabhug bhavet //
ViSmṛ, 89, 4.2 japan haviṣyabhugdāntaḥ sarvapāpaiḥ pramucyate //
Yājñavalkyasmṛti
YāSmṛ, 3, 26.2 anugamyāmbhasi snātvā spṛṣṭvāgniṃ ghṛtabhuk śuciḥ //
YāSmṛ, 3, 204.2 ayācitāśī mitabhuk parāṃ siddhim avāpnuyāt //
YāSmṛ, 3, 243.2 brahmahā dvādaśābdāni mitabhuk śuddhim āpnuyāt //
Bhāgavatapurāṇa
BhāgPur, 1, 15, 11.1 yo no jugopa vana etya durantakṛcchrād durvāsaso 'riracitādayutāgrabhug yaḥ /
BhāgPur, 1, 18, 7.1 nānudveṣṭi kaliṃ samrāṭ sāraṅga iva sārabhuk /
BhāgPur, 3, 11, 3.2 saṃsthānabhuktyā bhagavān avyakto vyaktabhug vibhuḥ //
BhāgPur, 3, 11, 4.2 sato 'viśeṣabhug yas tu sa kālaḥ paramo mahān //
BhāgPur, 3, 27, 8.1 yadṛcchayopalabdhena saṃtuṣṭo mitabhuṅ muniḥ /
BhāgPur, 3, 30, 10.2 puṣṇāti yeṣāṃ poṣeṇa śeṣabhug yāty adhaḥ svayam //
BhāgPur, 4, 7, 4.1 pūṣā tu yajamānasya dadbhir jakṣatu piṣṭabhuk /
BhāgPur, 4, 7, 49.1 bhagavān svena bhāgena sarvātmā sarvabhāgabhuk /
BhāgPur, 4, 8, 56.2 ābhṛtātmā muniḥ śānto yatavāṅ mitavanyabhuk //
BhāgPur, 4, 14, 28.2 baliṃ ca mahyaṃ harata matto 'nyaḥ ko 'grabhuk pumān //
BhāgPur, 4, 27, 18.1 sa eva puryāṃ madhubhuk pañcāleṣu svapārṣadaiḥ /
BhāgPur, 11, 11, 29.2 anīho mitabhuk śāntaḥ sthiro maccharaṇo muniḥ //
Bhāratamañjarī
BhāMañj, 1, 1326.2 uvāca bahubhugvipraḥ kṣudhito 'lpāśanādaham //
BhāMañj, 13, 413.2 asminpitṛvane ghore śṛgālo yad amāṃsabhuk //
Garuḍapurāṇa
GarPur, 1, 53, 13.1 kadannabhukparijano na ca śobhanavastradhṛk /
GarPur, 1, 105, 19.1 brahmahā dvādaśa samā mitabhuk śuddhimāpnuyāt /
Kathāsaritsāgara
KSS, 3, 4, 315.2 ahaṃ cārādhipaḥ pūrvaṃ bhavatā havyakavyabhuk //
KSS, 3, 6, 7.2 khyātimān agnidattākhyo bhūbhṛddattāgrahārabhuk //
Narmamālā
KṣNarm, 3, 105.2 kṛpārdrocchiṣṭabhugdattabhaktagolakanirvṛtaḥ //
Rasaratnasamuccaya
RRS, 2, 130.1 sattvametatsamādāya kharabhūnāgasattvabhuk /
RRS, 13, 23.2 śītoṣṇecchur akāraṇena bahubhuk snigdhaprasannānanaḥ pārśvārtyalpabalakṣayākṛtir api prādurbhavatyanyathā //
RRS, 14, 64.2 gate'sya ghaṭikāmātre pratiyāmaṃ ca pathyabhuk //
RRS, 16, 109.2 sitayopayujya navaraktikonmitaṃ mathitānnabhugvijayate viṣūcikām //
Rasaratnākara
RRĀ, Ras.kh., 1, 9.2 jitendriyo jitakrodhaḥ kṣīraśālyannabhug bhavet //
Smaradīpikā
Smaradīpikā, 1, 21.1 alpabhug dhārmikaś caiva satyavādī priyaṃvadaḥ /
Ānandakanda
ĀK, 1, 9, 145.2 etasya sevayā svarṇakāntābhrarasabhug bhavet //
ĀK, 1, 9, 192.2 ya imaṃ pāradaṃ divyaṃ sevate pathyabhuksadā //
ĀK, 1, 14, 28.1 śuddhadeho virekādyaiḥ pathyāśī viṣabhugbhavet /
ĀK, 1, 14, 43.1 āmāntaṃ recanaṃ kāryaṃ taṇḍulīyakamūlabhuk /
Parāśaradharmasaṃhitā
ParDhSmṛti, 7, 9.1 sa bhaikṣabhuj japan nityaṃ tribhir varṣair viśudhyati /
Rasasaṃketakalikā
RSK, 4, 34.1 pathyabhugbrahmacaryeṇa mṛgāṅko vā kṣayāpahaḥ /
RSK, 4, 35.1 kṣīrabhugleḍhi tasyāśu kṣayakṣayakaro rasaḥ /
Rasārṇavakalpa
RAK, 1, 253.2 madhunā sahayogena jīryati kṣīrabhuk tataḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 123.2 śākayāvakabhukcaiva śucistriṣavaṇo nṛpa //
SkPur (Rkh), Revākhaṇḍa, 159, 26.1 mārjāro 'gniṃ padā spṛṣṭvā rogavānparamāṃsabhuk /
Yogaratnākara
YRā, Dh., 220.2 śuddhaḥ syātsakalāmayaughaśamano yo yogavāho mṛto yuktyā ṣaḍguṇagandhayuggadaharo yogena dhātvādibhuk //
YRā, Dh., 290.2 karīraṃ ceti ṣaṭkādīnrasabhugvarjayejjanaḥ //