Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 3, 4.1 nānācitrāḥ kathāś cānyā viśvāmitrasahāyane /
Rām, Bā, 5, 16.1 citrām aṣṭāpadākārāṃ varanārīgaṇair yutām /
Rām, Bā, 9, 11.1 tāś citraveṣāḥ pramadā gāyantyo madhurasvaraiḥ /
Rām, Ay, 6, 13.2 dhvajāḥ samucchritāś citrāḥ patākāś cābhavaṃs tadā //
Rām, Ay, 9, 37.1 mukhe ca tilakaṃ citraṃ jātarūpamayaṃ śubham /
Rām, Ay, 23, 16.1 na ca kāñcanacitraṃ te paśyāmi priyadarśana /
Rām, Ay, 42, 12.1 vidarśayanto vividhān bhūyaś citrāṃś ca nirjharān /
Rām, Ay, 48, 31.2 prapannā rajanī puṇyā citrāḥ kathayataḥ kathāḥ //
Rām, Ay, 64, 17.1 tasmai hastyuttamāṃś citrān kambalān ajināni ca /
Rām, Ay, 72, 6.2 mekhalādāmabhiś citrai rajjubaddheva vānarī //
Rām, Ay, 72, 16.2 citraṃ bahuvidhaṃ bhāṇḍaṃ pṛthivyāṃ tad vyaśīryata //
Rām, Ay, 77, 7.2 tasyaiva ca kathāś citrāḥ kurvāṇā hṛṣṭamānasāḥ //
Rām, Ay, 82, 6.1 puṣpasaṃcayacitreṣu candanāgarugandhiṣu /
Rām, Ay, 85, 71.2 marmatrāṇāni citrāṇi śayanāny āsanāni ca //
Rām, Ay, 88, 2.1 atha dāśarathiś citraṃ citrakūṭam adarśayat /
Rām, Ay, 93, 22.1 godhāṅgulitrair āsaktaiś citraiḥ kāñcanabhūṣitaiḥ /
Rām, Ay, 93, 32.1 adhārayad yo vividhāś citrāḥ sumanasas tadā /
Rām, Ay, 98, 40.2 uvāca bharataś citraṃ dhārmiko dhārmikaṃ vacaḥ //
Rām, Ay, 105, 16.1 naitac citraṃ naravyāghra śīlavṛttavatāṃ vara /
Rām, Ay, 108, 20.1 bahumūlaphalaṃ citram avidūrād ito vanam /
Rām, Ay, 111, 2.1 vyaktākṣarapadaṃ citraṃ bhāṣitaṃ madhuraṃ tvayā /
Rām, Ār, 3, 27.1 tatas tu tau kāñcanacitrakārmukau nihatya rakṣaḥ parigṛhya maithilīm /
Rām, Ār, 4, 8.2 apaśyad vimalaṃ chattraṃ citramālyopaśobhitam //
Rām, Ār, 10, 43.1 paśyan vanāni citrāṇi parvatāṃś cābhrasaṃnibhān /
Rām, Ār, 21, 11.2 śarāṃś ca citrān khaḍgāṃś ca śaktīś ca vividhāḥ śitāḥ //
Rām, Ār, 34, 17.1 sauvarṇas tvaṃ mṛgo bhūtvā citro rajatabindubhiḥ /
Rām, Ār, 36, 10.2 babhūvāvasthito rāmaś citraṃ visphārayan dhanuḥ //
Rām, Ār, 38, 15.1 sauvarṇas tvaṃ mṛgo bhūtvā citro rajatabindubhiḥ /
Rām, Ār, 40, 19.1 rūpyabinduśataiś citro bhūtvā ca priyadarśanaḥ /
Rām, Ār, 40, 21.1 rājīvacitrapṛṣṭhaḥ sa virarāja mahāmṛgaḥ /
Rām, Ār, 40, 25.1 paribhramati citrāṇi maṇḍalāni viniṣpatan /
Rām, Ār, 41, 25.2 śobhante mṛgam āśritya citrāḥ kanakabindubhiḥ //
Rām, Ār, 43, 21.1 naitac citraṃ sapatneṣu pāpaṃ lakṣmaṇa yad bhavet /
Rām, Ār, 43, 26.2 vākyam apratirūpaṃ tu na citraṃ strīṣu maithili //
Rām, Ār, 53, 8.2 vajravaiḍūryacitraiś ca stambhair dṛṣṭimanoharaiḥ //
Rām, Ār, 53, 9.2 sopānaṃ kāñcanaṃ citram āruroha tayā saha //
Rām, Ār, 60, 25.1 taptabindunikāśaiś ca citraiḥ kṣatajabindubhiḥ /
Rām, Ār, 63, 2.2 avaṣṭabhya dhanuś citraṃ rāmo lakṣmaṇam abravīt //
Rām, Ār, 71, 23.2 ṛśyamūka iti khyātaś citrapuṣpitakānanaḥ //
Rām, Ki, 1, 27.1 saumitre paśya pampāyāś citrāsu vanarājiṣu /
Rām, Ki, 1, 29.1 cakravākayutā nityaṃ citraprasthavanāntarā /
Rām, Ki, 1, 46.1 paśya sānuṣu citreṣu mṛgībhiḥ sahitān mṛgān /
Rām, Ki, 3, 14.1 ime ca dhanuṣī citre ślakṣṇe citrānulepane /
Rām, Ki, 3, 14.1 ime ca dhanuṣī citre ślakṣṇe citrānulepane /
Rām, Ki, 25, 28.2 prāsādaśikhare ramye citramālyopaśobhite //
Rām, Ki, 29, 27.1 abhivṛṣṭā mahāmeghair nirmalāś citrasānavaḥ /
Rām, Ki, 32, 23.1 dṛṣṭvābhijanasampannāś citramālyakṛtasrajaḥ /
Rām, Ki, 32, 26.1 divyābharaṇacitrāṅgaṃ divyarūpaṃ yaśasvinam /
Rām, Ki, 35, 3.1 tataḥ kaṇṭhagataṃ mālyaṃ citraṃ bahuguṇaṃ mahat /
Rām, Ki, 38, 2.1 yad indro varṣate varṣaṃ na tac citraṃ bhaved bhuvi /
Rām, Ki, 38, 4.1 evaṃ tvayi na tac citraṃ bhaved yat saumya śobhanam /
Rām, Ki, 40, 14.1 vicitraśikharaḥ śrīmāṃś citrapuṣpitakānanaḥ /
Rām, Ki, 40, 21.1 citranānānagaḥ śrīmān mahendraḥ parvatottamaḥ /
Rām, Ki, 41, 15.1 tasya śṛṅgaṃ divasparśaṃ kāñcanaṃ citrapādapam /
Rām, Ki, 41, 23.1 tasya sānuṣu citreṣu viśālāsu guhāsu ca /
Rām, Ki, 41, 26.1 tasya sānuṣu citreṣu viśālāsu guhāsu ca /
Rām, Ki, 41, 39.1 śobhitaṃ tarubhiś citrair nānāpakṣisamākulaiḥ /
Rām, Ki, 41, 40.2 jātarūpamayaḥ śrīmān bhrājate citravedikaḥ //
Rām, Ki, 42, 41.2 nīlotpalavanaiś citraiḥ sa deśaḥ sarvatovṛtaḥ //
Rām, Ki, 42, 43.1 sarvaratnamayaiś citrair avagāḍhā nagottamaiḥ /
Rām, Ki, 42, 45.2 muktāvaiḍūryacitrāṇi bhūṣaṇāni tathaiva ca //
Rām, Ki, 42, 47.2 śayanāni prasūyante citrāstāraṇavanti ca //
Rām, Ki, 49, 26.2 maṇikāñcanacitrāṇi śayanāny āsanāni ca //
Rām, Ki, 49, 29.3 kambalānāṃ ca citrāṇām ajinānāṃ ca saṃcayān //
Rām, Su, 1, 4.2 svabhāvavihitaiścitrair dhātubhiḥ samalaṃkṛtam //
Rām, Su, 2, 50.1 vaidūryamaṇicitraiśca muktājālavibhūṣitaiḥ /
Rām, Su, 3, 22.2 sitābhrasadṛśaiścitraiḥ padmasvastikasaṃsthitaiḥ /
Rām, Su, 3, 23.1 tāṃ citramālyābharaṇāṃ kapirājahitaṃkaraḥ /
Rām, Su, 5, 4.1 rūpyakopahitaiścitraistoraṇair hemabhūṣitaiḥ /
Rām, Su, 5, 34.1 latāgṛhāṇi citrāṇi citraśālāgṛhāṇi ca /
Rām, Su, 6, 8.1 yathā nagāgraṃ bahudhātucitraṃ yathā nabhaśca grahacandracitram /
Rām, Su, 6, 8.1 yathā nagāgraṃ bahudhātucitraṃ yathā nabhaśca grahacandracitram /
Rām, Su, 6, 8.2 dadarśa yuktīkṛtameghacitraṃ vimānaratnaṃ bahuratnacitram //
Rām, Su, 6, 8.2 dadarśa yuktīkṛtameghacitraṃ vimānaratnaṃ bahuratnacitram //
Rām, Su, 6, 10.2 punaśca padmāni sakesarāṇi dhanyāni citrāṇi tathā vanāni //
Rām, Su, 6, 12.2 citrāśca nānāvasubhir bhujaṃgā jātyānurūpāsturagāḥ śubhāṅgāḥ //
Rām, Su, 7, 24.2 citrāṃ puṣpopahāreṇa kalmāṣīm iva suprabhām //
Rām, Su, 9, 28.2 nātyarthaṃ spandate citraṃ prāpya mandam ivānilam //
Rām, Su, 12, 6.1 vihagair mṛgasaṃghaiśca vicitrāṃ citrakānanām /
Rām, Su, 12, 23.2 kāñcanaistarubhiścitraistīrajair upaśobhitāḥ //
Rām, Su, 12, 34.1 vividhair mṛgasaṃghaiśca vicitrāṃ citrakānanām /
Rām, Su, 13, 6.3 viniṣpatadbhiḥ śataśaścitraiḥ puṣpāvataṃsakaiḥ //
Rām, Su, 13, 11.1 nandanaṃ vividhodyānaṃ citraṃ caitrarathaṃ yathā /
Rām, Su, 13, 12.2 puṣparatnaśataiścitraṃ pañcamaṃ sāgaraṃ yathā //
Rām, Su, 13, 40.2 maṇividrumacitrāṇi hasteṣvābharaṇāni ca //
Rām, Su, 20, 25.1 calāgramakuṭaḥ prāṃśuścitramālyānulepanaḥ /
Rām, Su, 35, 66.1 samīkṣya taṃ saṃyati citrakārmukaṃ mahābalaṃ vāsavatulyavikramam /
Rām, Su, 40, 30.2 citraiḥ praharaṇair bhīmair abhipetustatastataḥ //
Rām, Su, 43, 4.1 taptakāñcanacitrāṇi cāpānyamitavikramāḥ /
Rām, Su, 45, 2.1 sa tasya dṛṣṭyarpaṇasampracoditaḥ pratāpavān kāñcanacitrakārmukaḥ /
Rām, Su, 45, 16.2 udagracitrāyudhacitrakārmukaṃ jaharṣa cāpūryata cāhavonmukhaḥ //
Rām, Su, 45, 16.2 udagracitrāyudhacitrakārmukaṃ jaharṣa cāpūryata cāhavonmukhaḥ //
Rām, Su, 46, 23.1 indrajit tu rathaṃ divyam āsthitaścitrakārmukaḥ /
Rām, Su, 46, 26.1 tataḥ śarān āyatatīkṣṇaśalyān supatriṇaḥ kāñcanacitrapuṅkhān /
Rām, Su, 47, 3.2 haimair ābharaṇaiścitrair manaseva prakalpitaiḥ //
Rām, Su, 47, 9.1 mahati sphāṭike citre ratnasaṃyogasaṃskṛte /
Rām, Su, 63, 1.1 tataḥ prasravaṇaṃ śailaṃ te gatvā citrakānanam /
Rām, Yu, 12, 5.1 kim atra citraṃ dharmajña lokanāthaśikhāmaṇe /
Rām, Yu, 29, 8.2 rāmaḥ suvelaṃ vāsāya citrasānum upāruhat //
Rām, Yu, 30, 6.2 śādvalaiśca tathā nīlaiścitrābhir vanarājibhiḥ //
Rām, Yu, 31, 21.2 citravaprāṃ suduṣprāpām uccaprākāratoraṇām //
Rām, Yu, 31, 36.2 sarve vikṛtacitrāṅgāḥ sarve ca vikṛtānanāḥ //
Rām, Yu, 33, 19.1 tasya kāñcanacitrāṅgaṃ rathaṃ sāśvaṃ sasārathim /
Rām, Yu, 34, 21.1 tataḥ kāñcanacitrāṅgaiḥ śarair agniśikhopamaiḥ /
Rām, Yu, 34, 23.2 babhūva rajanī citrā khadyotair iva śāradī //
Rām, Yu, 42, 5.2 ghoraiśca parighaiścitraistriśūlaiścāpi saṃśitaiḥ //
Rām, Yu, 47, 18.1 yo 'sau hayaṃ kāñcanacitrabhāṇḍam āruhya saṃdhyābhragiriprakāśam /
Rām, Yu, 47, 94.2 tāṃl lakṣmaṇaḥ kāñcanacitrapuṅkhaiś cicheda bāṇair niśitāgradhāraiḥ //
Rām, Yu, 55, 91.1 sa cāpam ādāya bhujaṃgakalpaṃ dṛḍhajyam ugraṃ tapanīyacitram /
Rām, Yu, 59, 101.2 suvarṇavajrottamacitrapuṅkhaṃ tadātikāyaḥ samare dadarśa //
Rām, Yu, 62, 8.1 hemacitratanutrāṇāṃ sragdāmāmbaradhāriṇām /
Rām, Yu, 62, 13.1 ratnacitragavākṣāṇi sādhiṣṭhānāni sarvaśaḥ /
Rām, Yu, 62, 13.2 maṇividrumacitrāṇi spṛśantīva ca bhāskaram //
Rām, Yu, 74, 7.2 babhūvāvasthitastatra citraṃ visphārayan dhanuḥ //
Rām, Yu, 76, 23.1 vyapetadoṣam asyantau laghucitraṃ ca suṣṭhu ca /
Rām, Yu, 82, 2.2 kāñcanadhvajacitrāṇāṃ śūrāṇāṃ kāmarūpiṇām //
Rām, Yu, 87, 23.1 ceratuśca ciraṃ citraṃ maṇḍalaṃ savyadakṣiṇam /
Rām, Yu, 90, 5.1 tataḥ kāñcanacitrāṅgaḥ kiṃkiṇīśatabhūṣitaḥ /
Rām, Yu, 95, 5.2 paśyatāṃ vismitākṣāṇāṃ sainyaṃ citram ivābabhau //
Rām, Yu, 97, 12.2 vājitaṃ vividhair vājaiścārucitrair garutmataḥ //
Rām, Yu, 99, 20.2 paśyantī vividhān deśāṃstāṃstāṃścitrasragambarā /
Rām, Yu, 109, 22.1 tataḥ kāñcanacitrāṅgaṃ vaidūryamaṇivedikam /
Rām, Yu, 109, 26.1 talaiḥ sphaṭikacitrāṅgair vaidūryaiśca varāsanaiḥ /
Rām, Yu, 111, 14.1 eṣā sā dṛśyate sīte kiṣkindhā citrakānanā /
Rām, Yu, 111, 17.1 eṣā sā dṛśyate pampā nalinī citrakānanā /
Rām, Yu, 111, 21.1 parṇaśālā tathā citrā dṛśyate śubhadarśanā /
Rām, Yu, 111, 27.1 eṣā sā yamunā dūrād dṛśyate citrakānanā /
Rām, Yu, 116, 15.1 viśodhitajaṭaḥ snātaś citramālyānulepanaḥ /
Rām, Yu, 116, 67.1 vaidūryamaṇicitre ca vajraratnavibhūṣite /
Rām, Utt, 1, 11.1 teṣu kāñcanacitreṣu svāstīrṇeṣu sukheṣu ca /
Rām, Utt, 12, 8.2 vajravaidūryacitraṃ ca māyayā nirmitaṃ tadā //
Rām, Utt, 13, 5.1 sphāṭikaiḥ kāñcanaiścitraiḥ stambhaiḥ sarvatra śobhitam /
Rām, Utt, 14, 21.1 tataḥ kāñcanacitrāṅgaṃ vaidūryarajatokṣitam /
Rām, Utt, 28, 39.1 citrakarma ivābhāti sa teṣāṃ raṇasaṃplavaḥ /
Rām, Utt, 41, 5.2 śobhitāṃ śataśaścitraiścūtavṛkṣāvataṃsakaiḥ //
Rām, Utt, 67, 14.2 divyam ābharaṇaṃ citraṃ pradīptam iva bhāskaram //
Rām, Utt, 90, 3.1 kambalāni ca ratnāni citravastram athottamam /