Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4237
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tataḥ pravṛttaṃ sukrūraṃ rāmarāvaṇayostadā / (1.1) Par.?
sumahad dvairathaṃ yuddhaṃ sarvalokabhayāvaham // (1.2) Par.?
tato rākṣasasainyaṃ ca harīṇāṃ ca mahad balam / (2.1) Par.?
pragṛhītapraharaṇaṃ niśceṣṭaṃ samatiṣṭhata // (2.2) Par.?
samprayuddhau tato dṛṣṭvā balavannararākṣasau / (3.1) Par.?
vyākṣiptahṛdayāḥ sarve paraṃ vismayam āgatāḥ // (3.2) Par.?
nānāpraharaṇair vyagrair bhujair vismitabuddhayaḥ / (4.1) Par.?
tasthuḥ prekṣya ca saṃgrāmaṃ nābhijaghnuḥ parasparam // (4.2) Par.?
rakṣasāṃ rāvaṇaṃ cāpi vānarāṇāṃ ca rāghavam / (5.1) Par.?
paśyatāṃ vismitākṣāṇāṃ sainyaṃ citram ivābabhau // (5.2) Par.?
tau tu tatra nimittāni dṛṣṭvā rāghavarāvaṇau / (6.1) Par.?
kṛtabuddhī sthirāmarṣau yuyudhāte abhītavat // (6.2) Par.?
jetavyam iti kākutstho martavyam iti rāvaṇaḥ / (7.1) Par.?
dhṛtau svavīryasarvasvaṃ yuddhe 'darśayatāṃ tadā // (7.2) Par.?
tataḥ krodhād daśagrīvaḥ śarān saṃdhāya vīryavān / (8.1) Par.?
mumoca dhvajam uddiśya rāghavasya rathe sthitam // (8.2) Par.?
te śarāstam anāsādya puraṃdararathadhvajam / (9.1) Par.?
raktaśaktiṃ parāmṛśya nipetur dharaṇītale // (9.2) Par.?
tato rāmo 'bhisaṃkruddhaścāpam āyamya vīryavān / (10.1) Par.?
kṛtapratikṛtaṃ kartuṃ manasā sampracakrame // (10.2) Par.?
rāvaṇadhvajam uddiśya mumoca niśitaṃ śaram / (11.1) Par.?
mahāsarpam ivāsahyaṃ jvalantaṃ svena tejasā // (11.2) Par.?
jagāma sa mahīṃ bhittvā daśagrīvadhvajaṃ śaraḥ / (12.1) Par.?
sa nikṛtto 'patad bhūmau rāvaṇasya rathadhvajaḥ // (12.2) Par.?
dhvajasyonmathanaṃ dṛṣṭvā rāvaṇaḥ sumahābalaḥ / (13.1) Par.?
krodhajenāgninā saṃkhye pradīpta iva cābhavat // (13.2) Par.?
sa roṣavaśam āpannaḥ śaravarṣaṃ mahad vaman / (14.1) Par.?
rāmasya turagān divyāñ śarair vivyādha rāvaṇaḥ // (14.2) Par.?
te viddhā harayastasya nāskhalannāpi babhramuḥ / (15.1) Par.?
babhūvuḥ svasthahṛdayāḥ padmanālair ivāhatāḥ // (15.2) Par.?
teṣām asaṃbhramaṃ dṛṣṭvā vājināṃ rāvaṇastadā / (16.1) Par.?
bhūya eva susaṃkruddhaḥ śaravarṣaṃ mumoca ha // (16.2) Par.?
gadāśca parighāṃścaiva cakrāṇi musalāni ca / (17.1) Par.?
giriśṛṅgāṇi vṛkṣāṃśca tathā śūlaparaśvadhān // (17.2) Par.?
māyāvihitam etat tu śastravarṣam apātayat / (18.1) Par.?
sahasraśastato bāṇān aśrāntahṛdayodyamaḥ // (18.2) Par.?
tumulaṃ trāsajananaṃ bhīmaṃ bhīmapratisvanam / (19.1) Par.?
durdharṣam abhavad yuddhe naikaśastramayaṃ mahat // (19.2) Par.?
vimucya rāghavarathaṃ samantād vānare bale / (20.1) Par.?
sāyakair antarikṣaṃ ca cakārāśu nirantaram / (20.2) Par.?
mumoca ca daśagrīvo niḥsaṅgenāntarātmanā // (20.3) Par.?
vyāyacchamānaṃ taṃ dṛṣṭvā tatparaṃ rāvaṇaṃ raṇe / (21.1) Par.?
prahasann iva kākutsthaḥ saṃdadhe sāyakāñ śitān // (21.2) Par.?
sa mumoca tato bāṇān raṇe śatasahasraśaḥ / (22.1) Par.?
tān dṛṣṭvā rāvaṇaścakre svaśaraiḥ khaṃ nirantaram // (22.2) Par.?
tatastābhyāṃ prayuktena śaravarṣeṇa bhāsvatā / (23.1) Par.?
śarabaddham ivābhāti dvitīyaṃ bhāsvad ambaram // (23.2) Par.?
nānimitto 'bhavad bāṇo nātibhettā na niṣphalaḥ / (24.1) Par.?
tathā visṛjator bāṇān rāmarāvaṇayor mṛdhe // (24.2) Par.?
prāyudhyetām avicchinnam asyantau savyadakṣiṇam / (25.1) Par.?
cakratustau śaraughaistu nirucchvāsam ivāmbaram // (25.2) Par.?
rāvaṇasya hayān rāmo hayān rāmasya rāvaṇaḥ / (26.1) Par.?
jaghnatustau tadānyonyaṃ kṛtānukṛtakāriṇau // (26.2) Par.?
Duration=0.18256592750549 secs.