Occurrences

Bhāradvājagṛhyasūtra
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Āpastambaśrautasūtra
Mahābhārata
Amarakośa
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Abhidhānacintāmaṇi
Ayurvedarasāyana
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Nighaṇṭuśeṣa
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda

Bhāradvājagṛhyasūtra
BhārGS, 2, 18, 2.0 atha nakṣatrāṇi tiṣya uttare phalgunī hastaścitrā svāti viśākhe iti //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 13, 1.0 yasyājyam anutpūtaṃ skandati sā vai citrā nāmāhutiḥ //
MS, 1, 6, 9, 48.0 yāṃ tām iṣṭakām āvṛhat sā citrābhavat //
Taittirīyabrāhmaṇa
TB, 1, 1, 2, 5.4 eṣā me citrā nāmeti /
TB, 3, 8, 1, 1.9 citrā nakṣatraṃ bhavati /
Āpastambaśrautasūtra
ĀpŚS, 20, 1, 2.1 citrā nakṣatraṃ puṇyanāma //
Mahābhārata
MBh, 2, 10, 11.2 pramlocāpyurvaśī caiva iḍā citrā vibhāvarī /
MBh, 13, 20, 19.2 alambusā ghṛtācī ca citrā citrāṅgadā ruciḥ //
Amarakośa
AKośa, 2, 205.1 citrā gavākṣī goḍumbā viśālā tv indravāruṇī /
Harivaṃśa
HV, 25, 3.2 citrā subhadreti punar vikhyātā kurunandana //
Liṅgapurāṇa
LiPur, 1, 82, 79.1 hastacitrā tathā svātī viśākhā cānurādhikā /
Matsyapurāṇa
MPur, 124, 58.2 hastaścitrā tathā svātī hyajavīthiriti smṛtā //
Suśrutasaṃhitā
Su, Sū., 39, 3.1 madanakuṭajajīmūtakekṣvākudhāmārgavakṛtavedhanasarṣapaviḍaṅgapippalīkarañjaprapunnāḍakovidārakarbudārāriṣṭāśvagandhāvidulabandhujīvakaśvetāśaṇapuṣpībimbīvacāmṛgervāruś citrā cetyūrdhvabhāgaharāṇi /
Su, Ka., 8, 30.1 śatapadyastu paruṣā kṛṣṇā citrā kapilā pītikā raktā śvetā agniprabhā ityaṣṭau tābhir daṣṭe śopho vedanā dāhaśca hṛdaye śvetāgniprabhābhyāmetadeva dāho mūrcchā cātimātraṃ śvetapiḍakotpattiśca //
Abhidhānacintāmaṇi
AbhCint, 2, 26.2 tvāṣṭrī citrānilī svātirviśākhendrāgnidevatāḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 15, 1.2, 16.0 citrā citrāṇḍikā kaṭupaṭolaphalaṃ pattrakaṃ ca //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 225.1 dravantī śambarī citrā nyagrodhā mūṣakāhvayā /
Garuḍapurāṇa
GarPur, 1, 59, 4.2 sāvitraśca tathā hastā citrā tvaṣṭā prakīrtitaḥ //
GarPur, 1, 59, 20.2 revatī cāśvinī citrā svātī hastā punarvasū //
GarPur, 1, 59, 46.1 bhārgave bhaparaṇī caiva some citrā vṛṣadhvaja /
GarPur, 1, 60, 11.1 aśvinī revatī citrā dhaniṣṭhā syādalaṅkṛtau /
GarPur, 1, 61, 11.2 aśvinī revatī citrā dhaniṣṭhā samalaṃkṛtau //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 114.1 anyendravāruṇī citraphalā citrā mahāphalā /
MPālNigh, Abhayādivarga, 115.2 marudbhavā kṛmīkumbhā citrā devī ca kīrtitā //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 184.2 dantyāṃ śīghrā viśalyā ca citrodumbaraparṇikā //
Rājanighaṇṭu
RājNigh, Guḍ, 66.1 syād ākhukarṇī kṛṣikā dravantī citrā sukarṇondurukarṇikā ca /
RājNigh, Parp., 134.1 dravantī śāmbarī citrā nyagrodhī śatamūlikā /
RājNigh, Pipp., 191.1 bhaṇḍī citralatā citrā citrāṅgī jananī ca sā /
RājNigh, Śat., 135.2 citrā mūṣakamārī ca pratyakśreṇī ca śambarī //
RājNigh, Mūl., 179.1 citrā citraphalā pathyā vicitrā mṛgacirbhiṭā /
RājNigh, Śālm., 114.1 śakulākṣī kalāyā ca citrā pañcadaśāhvayā //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 15, 1.2, 14.0 citrā mūṣikaparṇī //
Ānandakanda
ĀK, 1, 10, 103.2 uttarā vāruṇī devadālī citrā punarnavā //
ĀK, 2, 10, 17.2 citrā mūṣakapucchī ca pratyakśreṇī ca śabarī //