Occurrences

Pañcaviṃśabrāhmaṇa

Pañcaviṃśabrāhmaṇa
PB, 3, 8, 2.0 paśavo vai chandomā yad aṣṭābhyo 'ṣṭābhyo hiṃkaroti aṣṭāśaphāḥ paśavaḥ śaphaśas tat paśūn āpnoti //
PB, 3, 9, 3.0 astomā vā ete yacchandomā ayujo hi stomā yugmanti chandāṃsi yad eṣā yujinī catuścatvāriṃśasya viṣṭutis tenāstomāḥ //
PB, 3, 12, 2.0 anto vā aṣṭācatvāriṃśaḥ paśavaś chandomā yat ṣoḍaśabhyaḥ ṣoḍaśabhyo hiṃkaroti ṣoḍaśakalāḥ paśavaḥ kalāśas tat paśūn āpnoti //
PB, 4, 8, 7.0 pṛṣṭhāni bhavanti vīryaṃ vai pṛṣṭhāni vīrya eva pratitiṣṭhanti chandomā bhavanti paśavo vai chandomāḥ paśuṣv eva pratitiṣṭhanty athaitad daśamam ahar āptastomam āptacchanda āptavibhaktikam aniruktaṃ prājāpatyam //
PB, 4, 8, 7.0 pṛṣṭhāni bhavanti vīryaṃ vai pṛṣṭhāni vīrya eva pratitiṣṭhanti chandomā bhavanti paśavo vai chandomāḥ paśuṣv eva pratitiṣṭhanty athaitad daśamam ahar āptastomam āptacchanda āptavibhaktikam aniruktaṃ prājāpatyam //
PB, 10, 1, 19.0 chandāṃsy eva chandomānām āyatanam eṣaiṣāṃ bandhutā //
PB, 10, 1, 21.0 tān u puṣṭir ity āhuḥ paśavo hi chandomāḥ //
PB, 14, 1, 8.0 harivatyo bhavanti chandomānām ayātayāmatāyai //
PB, 14, 3, 10.0 yajño vai devebhyo 'pākrāmat sa suparṇarūpaṃ kṛtvācarat taṃ devā etaiḥ sāmabhirārabhanta yajña iva vā eṣa yacchandomā yajñasyaivaiṣa ārambhaḥ //
PB, 14, 5, 7.0 atho etaddhyevaitarhi chando 'yātayāma yad akṣarapaṅktis tena chandomā ayātayāmānaḥ kriyante //
PB, 14, 5, 8.0 brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃchandasaś chandomā ity etacchandaso yad etā akṣarapaṅktaya iti brūyāt //
PB, 14, 5, 26.0 brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃchandasaś chandomā iti puruṣaś chandasa iti brūyāt puruṣo vai pāṅktaḥ puruṣo dvipadā chandomānām ayātayāmatāyai //
PB, 14, 5, 26.0 brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃchandasaś chandomā iti puruṣaś chandasa iti brūyāt puruṣo vai pāṅktaḥ puruṣo dvipadā chandomānām ayātayāmatāyai //
PB, 14, 5, 31.0 iḍāntāḥ pāvamānā bhavanti paśavo vā iḍāḥ paśavaś chandomāḥ paśuṣv eva tat paśūn dadhāti stomaḥ //
PB, 14, 7, 4.0 harivatyo bhavanti chandomānām ayātayāmatāyai //
PB, 14, 8, 4.0 ugragādham iva vā etad yacchandomās tad yathāta ugragādhe vyatiṣajya gāhanta evam evaitad rūpe vyatiṣajati chandomānām asaṃvyāthāya //
PB, 14, 8, 4.0 ugragādham iva vā etad yacchandomās tad yathāta ugragādhe vyatiṣajya gāhanta evam evaitad rūpe vyatiṣajati chandomānām asaṃvyāthāya //
PB, 14, 8, 8.0 ugragādham iva vā etad yacchandomās tad yathāta ugragādhe vyatiṣajya gāhanta evam evaitad rūpe vyatiṣajati chandomānām asaṃvyāthāya stomaḥ //
PB, 14, 8, 8.0 ugragādham iva vā etad yacchandomās tad yathāta ugragādhe vyatiṣajya gāhanta evam evaitad rūpe vyatiṣajati chandomānām asaṃvyāthāya stomaḥ //
PB, 14, 9, 23.0 dvitīyaṃ hy etad rūpaṃ yac chandomāḥ //
PB, 14, 9, 24.0 paśavo vai vāmadevyaṃ paśavaś chandomāḥ paśuṣv eva tat paśūn saṃdadhāti //
PB, 14, 9, 30.0 abhyāghātyaṃ bhavaty abhyāghātyasāmāno hi chandomāḥ //
PB, 14, 11, 5.0 pavasva soma mahān samudra ity akṣarapaṅktiḥ stomānāṃ prabhūtir atho etaddhyevaitarhi chando 'yātayāma yad akṣarapaṅktis tena chandomā ayātayāmānaḥ kriyante brahmavādino vadanti yat ṣaḍahe stomāśchandāṃsyāpyante kiṃchandasaś chandomā ity etacchandaso yad etā akṣarapaṅktaya iti brūyāt //
PB, 14, 11, 5.0 pavasva soma mahān samudra ity akṣarapaṅktiḥ stomānāṃ prabhūtir atho etaddhyevaitarhi chando 'yātayāma yad akṣarapaṅktis tena chandomā ayātayāmānaḥ kriyante brahmavādino vadanti yat ṣaḍahe stomāśchandāṃsyāpyante kiṃchandasaś chandomā ity etacchandaso yad etā akṣarapaṅktaya iti brūyāt //
PB, 14, 11, 15.0 tama iva vā etāny ahāni yacchandomās tebhya etena sāmnā vivāsayati //
PB, 14, 11, 23.0 nāthavindu sāma vindate nāthaṃ nāthavindūny etānyahāni yat chandomā nātham evaitair vindate //
PB, 14, 11, 34.0 brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃchandasaś chandomā iti puruṣachandasa iti brūyāt puruṣo vai pāṅktaḥ puruṣo dvipadāś chandomānām ayātayāmatāyai //
PB, 14, 11, 34.0 brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃchandasaś chandomā iti puruṣachandasa iti brūyāt puruṣo vai pāṅktaḥ puruṣo dvipadāś chandomānām ayātayāmatāyai //
PB, 14, 11, 38.0 iḍāntāḥ pavamānā bhavanti paśavo vā iḍā paśavaśchandomāḥ paśuṣv eva tat paśūn dadhāti stomaḥ //
PB, 14, 12, 9.0 māsā vai raśmayo maruto raśmayo maruto vai devānāṃ bhūyiṣṭhā bhūyiṣṭhā asāmeti vai sattram āsate bhūyiṣṭhā eva bhavantyṛtumanti pūrvāṇyahāny anṛtavaḥ chandomā yad etat sāma bhavati tenaitāny ahāny ṛtumanti bhavanti //
PB, 15, 2, 6.0 ugragādham iva vā etad yacchandomās tad yathāta ugragādhe vyatiṣajya gāhanta evam evaitad rūpe vyatiṣajati chandomānām asaṃvyāthāya //
PB, 15, 2, 6.0 ugragādham iva vā etad yacchandomās tad yathāta ugragādhe vyatiṣajya gāhanta evam evaitad rūpe vyatiṣajati chandomānām asaṃvyāthāya //
PB, 15, 2, 9.0 ugragādham iva vā etad yacchandomās tad yathāta ugragādhe vyatiṣajya gāhanta evam evaitad rūpe vyatiṣajati chandomānām asaṃvyāthāya stomaḥ //
PB, 15, 2, 9.0 ugragādham iva vā etad yacchandomās tad yathāta ugragādhe vyatiṣajya gāhanta evam evaitad rūpe vyatiṣajati chandomānām asaṃvyāthāya stomaḥ //
PB, 15, 3, 1.0 pavamānasya jighnato hareś candrā asṛkṣateti harivatyo gāyatryo bhavanti chandomānām ayātayāmatāyai //
PB, 15, 3, 15.0 paśavo vā iḍā paśavaś chandomāḥ paśuṣv eva tat paśūn dadhāti //
PB, 15, 3, 17.0 paśavo vai chandomāḥ paśuṣv eva tan mithunam apyarjati prajātyai na ha vā anṛṣabhāḥ paśavaḥ prajāyante //
PB, 15, 5, 5.0 pavasva soma mahe dakṣāyetyakṣarapaṅktiḥ stomānāṃ prabhūtir atho etaddhyevaitarhi chando 'yātayāma yad akṣarapaṅktis tena chandomā ayātayāmāḥ kriyante brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃchandasaś chandomā ity etacchandaso yad etā akṣarapaṅktaya iti brūyāt //
PB, 15, 5, 5.0 pavasva soma mahe dakṣāyetyakṣarapaṅktiḥ stomānāṃ prabhūtir atho etaddhyevaitarhi chando 'yātayāma yad akṣarapaṅktis tena chandomā ayātayāmāḥ kriyante brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃchandasaś chandomā ity etacchandaso yad etā akṣarapaṅktaya iti brūyāt //
PB, 15, 5, 32.0 brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsyāpyante kiṃchandasaśchandomā iti puruṣacchandasa iti brūyāt puruṣo vai pāṅktaḥ puruṣo dvipadā chandomānām ayātayāmatāyai //
PB, 15, 5, 32.0 brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsyāpyante kiṃchandasaśchandomā iti puruṣacchandasa iti brūyāt puruṣo vai pāṅktaḥ puruṣo dvipadā chandomānām ayātayāmatāyai //
PB, 15, 5, 37.0 gāyatrīṣu stuvanti pratiṣṭhāyai brahmavarcasāya yenaiva prāṇena prayanti tam abhyudyantīḍāntāḥ pavamānā bhavanti paśavo vā iḍā paśavaśchandomāḥ paśuṣveva tat paśūn dadhāti stomaḥ //