Occurrences

Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Harṣacarita
Kirātārjunīya
Kūrmapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Nighaṇṭuśeṣa
Rasaratnākara
Rasendracūḍāmaṇi
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 2, 17, 4.1 kupyavargaḥ śākatiniśadhanvanārjunamadhūkatilakasālaśiṃśapārimedarājādanaśirīṣakhadirasaralatālasarjāśvakarṇasomavalkakuśāmrapriyakadhavādiḥ sāradāruvargaḥ //
Carakasaṃhitā
Ca, Sū., 3, 5.2 manaḥśilāle gṛhadhūma elā kāsīsalodhrārjunamustasarjāḥ //
Ca, Sū., 4, 17.1 lājācandanakāśmaryaphalamadhūkaśarkarānīlotpalośīrasārivāguḍūcīhrīverāṇīti daśemāni dāhapraśamanāni bhavanti tagarāgurudhānyakaśṛṅgaverabhūtīkavacākaṇṭakāryagnimanthaśyonākapippalya iti daśemāni śītapraśamanāni bhavanti tindukapriyālabadarakhadirakadarasaptaparṇāśvakarṇārjunāsanārimedā iti daśemānyudardapraśamanāni bhavanti vidārīgandhāpṛśniparṇībṛhatīkaṇṭakārikairaṇḍakākolīcandanośīrailāmadhukānīti daśemānyaṅgamardapraśamanāni bhavanti pippalīpippalīmūlacavyacitrakaśṛṅgaveramaricājamodājagandhājājīgaṇḍīrāṇīti daśemāni śūlapraśamanāni bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 25, 49.3 tadyathā surāsauvīratuṣodakamaireyamedakadhānyāmlāḥ ṣaḍ dhānyāsavā bhavanti mṛdvīkākharjūrakāśmaryadhanvanarājādanatṛṇaśūnyaparūṣakābhayāmalakamṛgaliṇḍikājāmbavakapitthakuvalabadarakarkandhūpīlupriyālapanasanyagrodhāśvatthaplakṣakapītanodumbarājamodaśṛṅgāṭakaśaṅkhinīphalāsavāḥ ṣaḍviṃśatirbhavanti vidārigandhāśvagandhākṛṣṇagandhāśatāvarīśyāmātrivṛddantīdravantībilvorubūkacitrakamūlair ekādaśa mūlāsavā bhavanti śālapriyakāśvakarṇacandanasyandanakhadirakadarasaptaparṇārjunāsanārimedatindukakiṇihīśamīśuktiśiṃśapāśirīṣavañjaladhanvanamadhūkaiḥ sārāsavā viṃśatirbhavanti padmotpalanalikakumudasaugandhikapuṇḍarīkaśatapatramadhūkapriyaṅgudhātakīpuṣpair daśa puṣpāsavā bhavanti ikṣukāṇḍekṣvikṣuvālikāpuṇḍrakacaturthāḥ kāṇḍāsavā bhavanti paṭolatāḍakapatrāsavau dvau bhavataḥ tilvakalodhrailavālukakramukacaturthāstvagāsavā bhavanti śarkarāsava eka eveti /
Ca, Vim., 8, 144.1 priyaṅgvanantāmrāsthyambaṣṭhakīkaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakeśarajambvāmraplakṣavaṭakapītanodumbarāśvatthabhallātakāsthyaśmantakaśirīṣaśiṃśapāsomavalkatindukapriyālabadarakhadirasaptaparṇāśvakarṇasyandanārjunārimedailavāluka paripelavakadambaśallakījiṅginīkāśakaśerukarājakaśerukaṭphalavaṃśapadmakāśokaśāladhavasarjabhūrjaśaṇakharapuṣpāpuraśamīmācīkavarakatuṅgājakarṇasphūrjakabibhītakakumbhīpuṣkarabījabisamṛṇālatālakharjūrataruṇānīti eṣāmevaṃvidhānāṃ cānyeṣāṃ kaṣāyavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe dadyāt /
Ca, Cik., 2, 3, 4.2 ikṣvādām arjunādāṃ vā sāndrakṣīrāṃ ca dhārayet //
Mahābhārata
MBh, 1, 1, 87.1 sunayād vāsudevasya bhīmārjunabalena ca /
MBh, 1, 2, 44.2 arjunasyāstrasamprāptir arjunāgamanaṃ tataḥ /
MBh, 1, 2, 171.10 karṇārjunadvairathe tu vartamāne bhayānake /
MBh, 1, 2, 209.4 kathitaḥ śāśvato dharmaḥ kṛṣṇenārjunasaṃnidhau /
MBh, 1, 116, 3.8 nīpārjunakadambaiśca badarair nāgakesaraiḥ /
MBh, 1, 127, 23.2 bhayam arjunasaṃjātaṃ kṣipram antaradhīyata //
MBh, 1, 128, 4.60 padātīn nāgarāṃścaiva nāvadhīd arjunāgrajaḥ /
MBh, 1, 128, 4.89 tatastvarjunapāñcālau yuddhāya samupāgatau /
MBh, 1, 141, 22.4 sālatālatamālāmravaṭārjunavibhītakān /
MBh, 1, 143, 19.9 bhīmārjunāntaragatā yamābhyāṃ ca puraskṛtā /
MBh, 1, 144, 14.4 bhīmasenārjunabalād bhokṣyatyayam asaṃśayaḥ //
MBh, 1, 154, 19.3 so 'rjunapramukhair uktastathāstviti gurustadā /
MBh, 1, 154, 22.7 nāstyarjunasamo vīrye rājaputra iti bruvan //
MBh, 1, 180, 14.2 jighāṃsamānāḥ kururājaputrāvamarṣayanto 'rjunabhīmasenau //
MBh, 1, 192, 7.166 abhipetur naravyāghram arjunapramukhā rathāḥ /
MBh, 1, 219, 34.1 tāṃ sa kṛṣṇārjunakṛtāṃ sudhāṃ prāpya hutāśanaḥ /
MBh, 2, 12, 18.4 bhīmārjunayamaiḥ sārdhaṃ pārṣatena ca dhīmatā /
MBh, 2, 22, 31.2 bhīmārjunabalopete dharmasya paripālanam //
MBh, 2, 30, 17.2 bhīmārjunayamaiścāpi sahitaḥ kṛṣṇam abravīt //
MBh, 2, 30, 30.1 indraseno viśokaśca pūruścārjunasārathiḥ /
MBh, 2, 71, 30.2 duryodhanāparādhena bhīmārjunabalena ca //
MBh, 3, 7, 13.2 bhīmārjunayamāṃś cāpi tadarhaṃ pratyapadyata //
MBh, 3, 12, 26.2 sahito bhrātṛbhiḥ sarvair bhīmasenārjunādibhiḥ //
MBh, 3, 13, 69.2 anyatrārjunabhīmābhyāṃ tvayā vā madhusūdana //
MBh, 3, 25, 17.1 tacchālatālāmramadhūkanīpakadambasarjārjunakarṇikāraiḥ /
MBh, 3, 34, 60.1 na hyarjunasamaḥ kaścid yudhi yoddhā dhanurdharaḥ /
MBh, 3, 48, 24.1 rāmeṇa saha kauravya bhīmārjunayamais tathā /
MBh, 3, 61, 3.2 arjunāriṣṭasaṃchannaṃ candanaiś ca saśālmalaiḥ //
MBh, 3, 84, 12.2 udīrṇo 'rjunamegho 'yaṃ śamayiṣyati saṃyuge //
MBh, 3, 142, 26.1 tatra sarve gamiṣyāmo bhīmārjunapadaiṣiṇaḥ /
MBh, 3, 156, 30.2 vasadhvaṃ pāṇḍavaśreṣṭhā yāvad arjunadarśanam //
MBh, 3, 240, 18.1 yacca te 'ntargataṃ vīra bhayam arjunasambhavam /
MBh, 3, 240, 38.1 atha vā te bhayaṃ jātaṃ dṛṣṭvārjunaparākramam /
MBh, 3, 255, 2.2 bhīmārjunayamān dṛṣṭvā sainyānāṃ sayudhiṣṭhirān //
MBh, 4, 51, 5.2 tacca ghoraṃ mahad yuddhaṃ bhīṣmārjunasamāgame //
MBh, 4, 53, 53.2 balam āsīt samudbhrāntaṃ droṇārjunasamāgame //
MBh, 5, 18, 18.2 duryodhanāparādhena bhīmārjunabalena ca //
MBh, 5, 50, 14.1 astre droṇārjunasamaṃ vāyuvegasamaṃ jave /
MBh, 5, 58, 7.1 arjunotsaṅgagau pādau keśavasyopalakṣaye /
MBh, 5, 80, 46.1 ahaṃ ca tat kariṣyāmi bhīmārjunayamaiḥ saha /
MBh, 5, 94, 42.1 naranārāyaṇau yau tau tāvevārjunakeśavau /
MBh, 5, 143, 9.1 adya paśyantu kuravaḥ karṇārjunasamāgamam /
MBh, 5, 150, 11.1 ajātaśatrur apyadya bhīmārjunavaśānugaḥ /
MBh, 5, 151, 17.2 yogam ājñāpayāmāsa bhīmārjunayamaiḥ saha //
MBh, 5, 159, 11.2 tatra tatrārjunarathaṃ prabhāte drakṣyase 'grataḥ //
MBh, 5, 194, 3.1 bhīmārjunaprabhṛtibhir maheṣvāsair mahābalaiḥ /
MBh, 6, BhaGī 1, 4.1 atra śūrā maheṣvāsā bhīmārjunasamā yudhi /
MBh, 6, 48, 45.2 śīryamāṇānyadṛśyanta bhinnānyarjunasāyakaiḥ //
MBh, 6, 48, 46.1 tathaivārjunamuktāni śarajālāni bhāgaśaḥ /
MBh, 6, 51, 26.2 patitāḥ pātyamānāśca dṛśyante 'rjunatāḍitāḥ //
MBh, 6, 55, 76.1 tatastu dṛṣṭvārjunavāsudevau padātināgāśvarathaiḥ samantāt /
MBh, 6, 55, 125.2 pravartitām arjunabāṇasaṃghair medovasāsṛkpravahāṃ subhīmām //
MBh, 6, 57, 10.2 nivāryārjunadāyādo jaghāna samare hayān //
MBh, 6, 71, 26.1 bhīmasenārjunayamair guptā cānyair mahārathaiḥ /
MBh, 6, 71, 33.1 tathaiva tāvakaṃ sainyaṃ bhīmārjunaparikṣatam /
MBh, 6, 86, 8.2 evam eṣa samutpannaḥ parakṣetre 'rjunātmajaḥ //
MBh, 6, 86, 48.2 prayayau siṃhanādena yatrārjunasuto yuvā //
MBh, 6, 86, 71.1 tasmiṃstu nihate vīre rākṣasenārjunātmaje /
MBh, 6, 92, 33.1 putreṣu tava vīreṣu cikrīḍārjunapūrvajaḥ /
MBh, 6, 96, 48.2 dṛṣṭvārjunasutaḥ saṃkhye rākṣasaṃ samupādravat //
MBh, 6, 103, 33.2 māṃsānyutkṛtya vai dadyām arjunārthe mahīpate //
MBh, 6, 104, 18.1 arjunapramukhāḥ pārthāḥ puraskṛtya śikhaṇḍinam /
MBh, 6, 108, 16.2 cintayitvā mahābāho bhīṣmārjunasamāgamam //
MBh, 6, 108, 21.1 yudhiṣṭhirasya ca krodho bhīṣmārjunasamāgamaḥ /
MBh, 6, 110, 20.1 putrastu tava taṃ dṛṣṭvā bhīmārjunasamāgamam /
MBh, 6, 111, 7.1 daśame 'hani tasmiṃstu bhīṣmārjunasamāgame /
MBh, 6, 112, 116.1 tato 'rjunabhujotsṛṣṭair āvṛtāsīd vasuṃdharā /
MBh, 6, 114, 70.2 daśame 'hani rājendra bhīṣmārjunasamāgame //
MBh, 7, 13, 70.2 nanādārjunadāyādaḥ prekṣamāṇo jayadratham //
MBh, 7, 26, 25.2 saṃchinnānyarjunaśaraiḥ śirāṃsyurvīṃ prapedire //
MBh, 7, 28, 11.1 so 'tividdho 'rjunaśaraiḥ supuṅkhaiḥ kaṅkapatribhiḥ /
MBh, 7, 29, 27.1 tathā hatāsu māyāsu trasto 'rjunaśarāhataḥ /
MBh, 7, 31, 54.1 arjunāstraṃ tu rādheyaḥ saṃvārya śaravṛṣṭibhiḥ /
MBh, 7, 36, 7.2 āsyād grāsam ivākṣiptaṃ mamṛṣe nārjunātmajaḥ //
MBh, 7, 37, 9.2 kulādhivāsanāmāni śrāvayanto 'rjunātmajam //
MBh, 7, 37, 12.1 jyātalatrasvanair anye garjanto 'rjunanandanam /
MBh, 7, 44, 5.2 spardhamānāḥ samājagmur jighāṃsanto 'rjunātmajam //
MBh, 7, 47, 9.2 sūtam ekena vivyādha daśabhiścārjunātmajam //
MBh, 7, 48, 37.2 kṛṣṇārjunasamaḥ kārṣṇiḥ śakrasadma gato dhruvam //
MBh, 7, 54, 11.1 tato 'rjunagṛhaṃ gatvā vāsudevaḥ sudurmanāḥ /
MBh, 7, 56, 25.2 arjunārthe haniṣyāmi sakarṇāḥ sasuyodhanāḥ //
MBh, 7, 57, 68.2 nāgam antarjale ghoraṃ dadṛśāte 'rjunācyutau //
MBh, 7, 57, 81.1 anujñātau kṣaṇe tasmin bhavenārjunakeśavau /
MBh, 7, 64, 59.2 sādino rathinaścaiva pattayaścārjunārditāḥ //
MBh, 7, 66, 19.1 petur aśvasahasrāṇi prahatānyarjuneṣubhiḥ /
MBh, 7, 77, 24.2 yad arjunahṛṣīkeśau pratyudyāto 'vicārayan //
MBh, 7, 78, 32.1 atha nārjunagovindau ratho vāpi vyadṛśyata /
MBh, 7, 80, 30.2 kārmukāṇyādadustūrṇam arjunārthe paraṃtapāḥ //
MBh, 7, 86, 27.1 mā ca te bhayam adyāstu rājann arjunasaṃbhavam /
MBh, 7, 89, 30.1 dṛṣṭvā kṛṣṇaṃ tu dāśārham arjunārthe vyavasthitam /
MBh, 7, 102, 37.2 arjunārthaṃ mahābāho sātvatasya ca kāraṇāt //
MBh, 7, 114, 62.2 dṛṣṭvārjunahatānnāgān patitān parvatopamān /
MBh, 7, 120, 43.1 saindhavaṃ pṛṣṭhataḥ kṛtvā jighāṃsanto 'rjunācyutau /
MBh, 7, 125, 1.4 amanyatārjunasamo yodho bhuvi na vidyate //
MBh, 7, 142, 37.3 kiran bāṇagaṇān rājañ śataśo 'rjunamūrdhani //
MBh, 8, 4, 51.3 evam eṣa kṣayo vṛttaḥ karṇārjunasamāgame //
MBh, 8, 12, 28.1 sajyaṃ kṛtvā nimeṣāt tad vivyādhārjunakeśavau /
MBh, 8, 12, 62.1 tato 'rjuneṣūn iṣubhir nirasya drauṇiḥ śarair arjunavāsudevau /
MBh, 8, 12, 62.1 tato 'rjuneṣūn iṣubhir nirasya drauṇiḥ śarair arjunavāsudevau /
MBh, 8, 14, 13.1 sārohās turagāḥ petur bahavo 'rjunatāḍitāḥ /
MBh, 8, 14, 18.1 athārjunarathaṃ vīrās tvadīyāḥ samupādravan /
MBh, 8, 14, 20.2 vyadhaman niśitair bāṇaiḥ kṣipram arjunamārutaḥ //
MBh, 8, 15, 3.2 droṇabhīṣmakṛpadrauṇikarṇārjunajanārdanān /
MBh, 8, 21, 13.2 arivadhakṛtaniścayau drutaṃ tava balam arjunakeśavau sṛtau //
MBh, 8, 27, 4.1 sa cet tad abhimanyeta puruṣo 'rjunadarśivān /
MBh, 8, 27, 6.1 sa cet tad abhimanyeta puruṣo 'rjunadarśivān /
MBh, 8, 27, 10.1 sa cet tad abhimanyeta puruṣo 'rjunadarśivān /
MBh, 8, 29, 1.3 uvāca śalyaṃ viditaṃ mamaitad yathāvidhāv arjunavāsudevau //
MBh, 8, 31, 15.1 samuccitās tava sutaiḥ kṛṣṇārjunajighāṃsavaḥ /
MBh, 8, 31, 66.2 vyavasthitā yotsyamānāḥ sarve 'rjunasamā yudhi //
MBh, 8, 57, 57.1 sa gāṇḍivābhyāyatapūrṇamaṇḍalas tapan ripūn arjunabhāskaro babhau /
MBh, 8, 58, 11.2 abhipede 'rjunaratho ghanān bhindann ivāṃśumān //
MBh, 8, 59, 30.2 rathāśvanāgāsuharair vadhyatām arjuneṣubhiḥ //
MBh, 8, 63, 12.2 bāhughoṣāś ca vīrāṇāṃ karṇārjunasamāgame //
MBh, 8, 63, 30.2 mitho bhedāś ca bhūtānām āsan karṇārjunāntare /
MBh, 8, 63, 31.2 pratipakṣagrahaṃ cakruḥ karṇārjunasamāgame //
MBh, 8, 63, 43.2 didṛkṣavaḥ samājagmuḥ karṇārjunasamāgamam //
MBh, 8, 63, 48.2 karṇārjunavināśena mā naśyatv akhilaṃ jagat //
MBh, 8, 65, 8.2 cakampatuś connamataḥ sma vismayād viyadgatāś cārjunakarṇasaṃyuge //
MBh, 8, 66, 2.1 tad arjunāstraṃ grasate sma vīrān viyat tathākāśam anantaghoṣam /
MBh, 8, 66, 3.2 tad arjunāstraṃ vyadhamad dahantaṃ pārthaṃ ca bāṇair niśitair nijaghne //
MBh, 8, 66, 17.1 tataḥ kirīṭaṃ bahuratnamaṇḍitaṃ jahāra nāgo 'rjunamūrdhato balāt /
MBh, 8, 66, 41.2 vyadhvaṃsayan arjunabāhumuktāḥ śarāḥ samāsādya diśaḥ śitāgrāḥ //
MBh, 8, 66, 44.1 evaṃ bruvan praskhalitāśvasūto vicālyamāno 'rjunaśastrapātaiḥ /
MBh, 8, 67, 31.2 balinārjunakālena nīto 'staṃ karṇabhāskaraḥ //
MBh, 8, 68, 21.1 śarās tu karṇārjunabāhumuktā vidārya nāgāśvamanuṣyadehān /
MBh, 9, 6, 28.1 śikhaṇḍyarjunabhīmānāṃ sātvatasya ca bhārata /
MBh, 9, 18, 18.2 adyārjunadhanurghoṣaṃ ghoraṃ jānātu saṃyuge //
MBh, 9, 53, 2.2 ciribilvayutaṃ puṇyaṃ panasārjunasaṃkulam //
MBh, 12, 1, 13.3 brāhmaṇānāṃ prasādena bhīmārjunabalena ca //
MBh, 12, 1, 38.2 karṇārjunasahāyo 'haṃ jayeyam api vāsavam //
MBh, 12, 54, 5.2 dhṛtarāṣṭraśca kṛṣṇaśca bhīmārjunayamāstathā //
MBh, 14, 62, 16.3 arjunapramukhāścāpi tathetyevābruvanmudā //
MBh, 14, 89, 12.1 tathā kathayatām eva teṣām arjunasaṃkathāḥ /
MBh, 14, 94, 5.1 yathā yudhiṣṭhiro rājā bhīmārjunapuraḥsaraḥ /
MBh, 15, 16, 5.1 caturbhiḥ pāṇḍuputraiśca bhīmārjunayamair nṛpa /
MBh, 15, 16, 18.2 na kariṣyanti rājarṣe tathā bhīmārjunādayaḥ //
MBh, 15, 30, 1.3 arjunapramukhair guptāṃ lokapālopamair naraiḥ //
MBh, 15, 32, 3.2 bhīmārjunayamāścaiva draupadī ca yaśasvinī //
MBh, 15, 35, 7.2 bhīmārjunayamāścaiva kaccid ete 'pi sāntvitāḥ //
Rāmāyaṇa
Rām, Ār, 58, 14.1 atha vārjuna śaṃsa tvaṃ priyāṃ tām arjunapriyām /
Rām, Ki, 27, 4.2 kuṭajārjunamālābhir alaṃkartuṃ divākaram //
Rām, Ki, 29, 25.1 jalagarbhā mahāvegāḥ kuṭajārjunagandhinaḥ /
Rām, Utt, 32, 21.1 arjunābhimukhe tasmin prasthite rākṣaseśvare /
Rām, Utt, 32, 25.2 ityevam arjunāmātyān āha gambhīrayā girā //
Rām, Utt, 32, 38.1 krodhadūṣitanetrastu sa tato 'rjunapāvakaḥ /
Rām, Utt, 32, 56.2 arjunorasi nirbhāti gadolkeva mahāgirau //
Rām, Utt, 32, 61.1 sa tvarjunapramuktena gadāpātena rāvaṇaḥ /
Rām, Utt, 32, 64.2 sādhvīti vādinaḥ puṣpaiḥ kirantyarjunamūrdhani //
Agnipurāṇa
AgniPur, 12, 17.1 yamalārjunamadhye 'gād bhagnau ca yamalārjunau /
AgniPur, 14, 17.1 karṇārjunākhye saṅgrāme karṇo 'rīn avadhīccharaiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 15, 41.1 nyagrodhapippalasadāphalalodhrayugmaṃ jambūdvayārjunakapītanasomavalkāḥ /
AHS, Sū., 29, 72.1 dhautairakarkaśaiḥ kṣīribhūrjārjunakadambajaiḥ /
AHS, Śār., 1, 13.1 dhātakīpuṣpakhadiradāḍimārjunasādhitam /
AHS, Cikitsitasthāna, 12, 7.2 lodhrābhayātoyadakaṭphalānāṃ pāṭhāviḍaṅgārjunadhanvanānām /
AHS, Cikitsitasthāna, 12, 8.1 uśīralodhrārjunacandanānāṃ paṭolanimbāmalakāmṛtānām /
AHS, Utt., 2, 61.1 khadirārjunatālīśakuṣṭhacandanaje rase /
AHS, Utt., 11, 48.1 vartirarjunatoyena hṛṣṭaśukrakanāśinī /
AHS, Utt., 22, 28.1 mustārjunatvaktriphalāphalinītārkṣyanāgaraiḥ /
AHS, Utt., 27, 14.2 kadambodumbarāśvatthasarjārjunapalāśajaiḥ //
AHS, Utt., 32, 16.1 vyaṅgeṣu cārjunatvag vā mañjiṣṭhā vā samākṣikā /
AHS, Utt., 37, 36.2 karañjārjunaśelūnāṃ kaṭabhyāḥ kuṭajasya ca //
Bhallaṭaśataka
BhallŚ, 1, 94.1 mṛtyor āsyam ivātataṃ dhanur idaṃ cāśīviṣābhāḥ śarāḥ śikṣā sāpi jitārjunaprabhṛtikā sarvatra nimnā gatiḥ /
Harṣacarita
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Kirātārjunīya
Kir, 2, 54.1 anuśāsatam ity anākulaṃ nayavartmākulam arjunāgrajam /
Kir, 15, 50.1 ghanaṃ vidāryārjunabāṇapūgaṃ sasārabāṇo 'yug alocanasya /
Kir, 18, 5.1 urasi śūlabhṛtaḥ prahitā muhuḥ pratihatiṃ yayur arjunamuṣṭayaḥ /
Kūrmapurāṇa
KūPur, 2, 38, 24.2 saralārjunasaṃchannā nātidūre vyavasthitā //
Suśrutasaṃhitā
Su, Sū., 14, 36.1 athātipravṛtte rodhramadhukapriyaṅgupattaṅgagairikasarjarasarasāñjanaśālmalīpuṣpaśaṅkhaśuktimāṣayavagodhūmacūrṇaiḥ śanaiḥ śanair vraṇamukham avacūrṇyāṅgulyagreṇāvapīḍayet sālasarjārjunārimedameṣaśṛṅgadhavadhanvanatvagbhir vā cūrṇitābhiḥ kṣaumeṇa vā dhmāpitena samudraphenalākṣācūrṇair vā yathoktair vraṇabandhanadravyair gāḍhaṃ badhnīyāt śītācchādanabhojanāgāraiḥ śītaiḥ pariṣekapradehaiścopācaret kṣārenāgninā vā dahedyathoktaṃ vyadhanād anantaraṃ vā tāmevātipravṛttāṃ sirāṃ vidhyet kākolyādikvāthaṃ vā śarkarāmadhumadhuraṃ pāyayet eṇahariṇorabhraśaśamahiṣavarāhāṇāṃ vā rudhiraṃ kṣīrayūṣarasaiḥ susnigdhaiścāśnīyāt upadravāṃś ca yathāsvam upacaret //
Su, Sū., 38, 12.1 sālasārājakarṇakhadirakadarakālaskandhakramukabhūrjameṣaśṛṅgatiniśacandanakucandanaśiṃśapāśirīṣāsanadhavārjunatālaśākanaktamālapūtīkāśvakarṇāgurūṇi kālīyakaṃ ceti //
Su, Śār., 2, 7.2 dhātakīpuṣpakhadiradāḍimārjunasādhitam //
Su, Cik., 18, 10.1 madhūkajambvarjunavetasānāṃ tvagbhiḥ pradehānavacārayeta /
Su, Cik., 19, 31.2 padmotpalamṛṇālaiśca sasarjārjunavetasaiḥ //
Su, Cik., 25, 28.2 nīlīdalaṃ bhṛṅgarajo 'rjunatvak piṇḍītakaṃ kṛṣṇamayorajaśca /
Su, Cik., 25, 32.1 sairīyajambvarjunakāśmarījaṃ puṣpaṃ tilānmārkavacūtabīje /
Su, Ka., 6, 3.1 dhavāśvakarṇaśirīṣatiniśapalāśapicumardapāṭalipāribhadrakāmrodumbarakarahāṭakārjunakakubhasarjakapītanaśleṣmātakāṅkoṭhāmalakapragrahakuṭajaśamīkapitthāśmantakārkacirabilvamahāvṛkṣāruṣkarāralumadhukamadhuśigruśākagojīmūrvābhūrjatilvakekṣurakagopaghoṇṭārimedānāṃ bhasmānyāhṛtya gavāṃ mūtreṇa kṣārakalpena parisrāvya vipacet dadyāccātra pippalīmūlataṇḍulīyakavarāṅgacocamañjiṣṭhākarañjikāhastipippalīmaricaviḍaṅgagṛhadhūmānantāsomasaralābāhlīkaguhākośāmra śvetasarṣapavaruṇalavaṇaplakṣaniculakavañjulavakrālavardhamānaputraśreṇīsaptaparṇaṭuṇṭukailavālukanāgadantyativiṣābhayābhadradārukuṣṭhaharidrāvacācūrṇāni lohānāṃ ca samabhāgāni tataḥ kṣāravadāgatapākamavatārya lohakumbhe nidadhyāt //
Su, Ka., 8, 114.2 tathaivārjunaśelubhyāṃ tvagbhir āmrātakasya ca //
Su, Utt., 12, 11.1 pāṭalyarjunaśrīparṇīdhātakīdhātribilvataḥ /
Su, Utt., 39, 228.2 siddham āśvapacīkuṣṭhajvaraśukrārjunavraṇān //
Su, Utt., 40, 96.2 badaryarjunajambvāmraśallakīvetasatvacaḥ //
Su, Utt., 45, 23.1 pibecchītakaṣāyaṃ vā jambvāmrārjunasaṃbhavam /
Su, Utt., 45, 34.2 gāyatrijambvarjunakovidāraśirīṣarodhrāśanaśālmalīnām //
Su, Utt., 45, 36.1 jambvarjunāmrakvathitaṃ ca toyaṃ ghnanti trayaḥ pittamasṛk ca yogāḥ /
Tantrākhyāyikā
TAkhy, 1, 5.1 atha tatraikasya śilpino 'rdhasphoṭitakāṣṭhastambho 'rjunamayaḥ khadirakīlakena madhye yantranikhātenāvastabdho 'vatiṣṭhate //
TAkhy, 1, 557.1 asti kasmiṃścid arjunavṛkṣe bakadampatī prativasataḥ sma //
Viṣṇupurāṇa
ViPur, 4, 4, 110.1 tasya bṛhadbalaḥ yo 'rjunatanayenābhimanyunā bhāratayuddhe kṣayam anīyata //
ViPur, 4, 6, 4.1 ayaṃ hi vaṃśo 'tibalaparākramadyutiśīlaceṣṭāvadbhir atiguṇānvitair nahuṣayayātikārtavīryārjunādibhir bhūpālair alaṃkṛtaḥ tam ahaṃ kathayāmi śrūyatām //
ViPur, 4, 14, 35.1 tasyāṃ ca dharmānilendrair yudhiṣṭhirabhīmasenārjunākhyās trayaḥ putrāḥ samutpāditāḥ //
ViPur, 5, 12, 24.1 arjunārthe tvahaṃ sarvānyudhiṣṭhirapurogamān /
ViPur, 5, 37, 55.1 tasmādbhavadbhiḥ sajjaistu pratīkṣyo hyarjunāgamaḥ /
ViPur, 5, 38, 33.1 mamārjunatvaṃ bhīmasya bhīmatvaṃ tatkṛtaṃ dhruvam /
ViPur, 5, 38, 92.1 vyāsavākyaṃ ca te sarve śrutvārjunasamīritam /
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 17.1 kadambasarjārjunaketakīvanaṃ vikampayaṃstatkusumādhivāsitaḥ /
ṚtuS, Tṛtīyaḥ sargaḥ, 13.2 muktvā kadambakuṭajārjunasarjanīpānsaptacchadānupagatā kusumodgamaśrīḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 3, 14.1 kiyān bhuvo 'yaṃ kṣapitorubhāro yad droṇabhīṣmārjunabhīmamūlaiḥ /
Bhāratamañjarī
BhāMañj, 1, 667.2 cakārārjunadivyāstranirviśeṣamavajñayā //
BhāMañj, 1, 697.1 athārjunamukhāñśiṣyānekānte gururabravīt /
BhāMañj, 1, 898.1 ityarjunavacaḥ śrutvā visasarja sa sāyakam /
BhāMañj, 1, 1083.1 athārjunabhujotsṛṣṭānsāyakānsaralāyatān /
BhāMañj, 1, 1243.1 ityarjunavacaḥ śrutvā bhujaṅgapatikanyakā /
BhāMañj, 1, 1295.2 kathyatāṃ ca jagatyasminguṇavānko 'rjunādhikaḥ //
BhāMañj, 1, 1307.2 uvāsārjunasauhārdātsvayaṃ tatraiva keśihā //
BhāMañj, 1, 1342.1 ityarjunavacaḥ śrutvā dadāmītyanalo 'vadat /
BhāMañj, 1, 1379.1 tato 'rjunaśarāsāraśakalīkṛtavigrahān /
BhāMañj, 5, 125.2 tadaiva kuravaḥ sarve na syurbhīmārjunakrudhā //
BhāMañj, 5, 239.1 kimanyadarjunaśarairniruddhe vyomamaṇḍale /
BhāMañj, 5, 523.2 kṛṣṇārjunopadiṣṭāni sādaraṃ bhejire narāḥ //
BhāMañj, 5, 553.2 tadevovāca bhūpālamadhye bhīmārjunāgrajam //
BhāMañj, 6, 185.2 vyākīrṇakīrtikusumāñjalir arjunāgre nāndīmivāpaṭhadamandadhanurninādaiḥ //
BhāMañj, 6, 356.1 śaineyena jite tasmin irāvān arjunātmajaḥ /
BhāMañj, 6, 434.1 athārjunaśarāsārairākīrṇe kurukānane /
BhāMañj, 6, 469.1 arjunapramukhāḥ sarve sāyakaistamapūrayan /
BhāMañj, 7, 52.2 yenārjunasahasrāṇi dadṛśuste sasaṃbhramāḥ //
BhāMañj, 7, 115.1 yāte 'rjunamayaṃ lokaṃ manyamāne 'tha saubale /
BhāMañj, 7, 133.1 tato 'rjunaśarāsārair bhinneṣu bhujaśāliṣu /
BhāMañj, 7, 149.2 ukte 'rjunasuteneti yudhiṣṭhiramukhairnṛpaiḥ //
BhāMañj, 7, 162.2 kṣipraiḥ śilīmukhaisteṣāṃ saṃchanno 'rjunanandanaḥ //
BhāMañj, 7, 198.1 satyaṃ hinasti pṛtanāṃ muhūrtenārjunātmajaḥ /
BhāMañj, 7, 244.1 asmin avasare cārairvijñāyārjunabhāṣitam /
BhāMañj, 7, 250.2 rātrāvityarjunabhayātkuravastasthurutthitāḥ //
BhāMañj, 7, 324.1 śarāṇām arjunabhujotsṛṣṭānām āśugāminām /
BhāMañj, 7, 326.2 ityabhūnniḥsvanastatra ceruryatrārjuneṣavaḥ //
BhāMañj, 7, 401.2 antaṃ na yātā vīrāṇāṃ saṃpratyarjunasāyakāḥ //
BhāMañj, 7, 420.2 jāne 'rjunavadhakrodhānmādhavo yoddhumudyataḥ //
BhāMañj, 7, 560.1 arjunadhvānagarjābhiḥ siṃhanādaiśca māruteḥ /
BhāMañj, 7, 604.1 kṣaṇādathārjunaśaracchinnacāparathadhvajaḥ /
BhāMañj, 7, 611.1 tato droṇārjunaraṇe divyāstragrāmaduḥsahe /
BhāMañj, 7, 679.1 tvayārjunavadhe śaktirdhāryate kimanarthakā /
BhāMañj, 7, 697.1 ityuktvāntarhite vyāse bhīmārjunayudhiṣṭhirāḥ /
BhāMañj, 8, 12.1 bhīṣmadroṇārjunaspardhāṃ darpajvarabhavāṃ nayaḥ /
BhāMañj, 8, 22.2 na lebhire paritrāṇaṃ kuravaścārjunādibhiḥ //
BhāMañj, 8, 97.1 paśyārjunaśarotkṛttakaṇṭhānāṃ mauktikāvalī /
BhāMañj, 8, 163.1 athārjunaśaravrātakṛttavaktrairnareśvaraiḥ /
BhāMañj, 8, 177.1 karṇārjunaraṇe tasminsvaputrajayaśaṃsinoḥ /
BhāMañj, 8, 182.1 athārjunaśarairdikṣu pūryamāṇāsu saṃtatam /
BhāMañj, 8, 189.1 tataḥ karṇaśarāsārairarjunāstraiśca sarvataḥ /
BhāMañj, 8, 210.1 āgneyamarjunotsṛṣṭaṃ vāruṇenāṅgabhūpatiḥ /
BhāMañj, 8, 217.1 duryodhano 'rjunaśarairaṅgarāje nipātite /
BhāMañj, 13, 208.1 viśrāntaṃ puṇḍarīkākṣaṃ sthitam arjunamandire /
BhāMañj, 14, 161.2 mumoha nindannātmānaṃ tyaktacāpo 'rjunātmajaḥ //
Garuḍapurāṇa
GarPur, 1, 113, 14.1 ete te candratulyāḥ kṣitipatitanayā bhīmasenārjunādyāḥ śūrāḥ satyapratijñā dinakaravapuṣaḥ keśavenopagūḍhāḥ /
GarPur, 1, 144, 5.1 rakṣaṇāyārjunādeśca hyariṣṭādirnipātitaḥ /
GarPur, 1, 145, 26.1 śikhaṇḍyarjunabāṇaiśca bhīṣmaḥ śaraśataiścitaḥ /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 87.2 devaśākaḥ śakratarurnadīsarjo'rjunābhidhaḥ //
Rasaratnākara
RRĀ, R.kh., 8, 82.1 bharjayellauhaje pātre cālyamarjunadaṇḍakaiḥ /
RRĀ, R.kh., 8, 84.2 apāmārgārjunāśvatthabhasmabhir bharjayed dṛḍham //
RRĀ, R.kh., 10, 53.1 lihedvā madhusarpirbhyāṃ cūrṇitām arjunatvacam /
RRĀ, V.kh., 17, 3.2 snuhyarkārjunavajrīṇāṃ kaṭutuṃbyā samāharet //
Rasendracūḍāmaṇi
RCūM, 14, 151.1 arjunākhyasya vṛkṣasya mahārājagirerapi /
Rājanighaṇṭu
RājNigh, Āmr, 260.1 cūrṇaṃ cārjunavṛkṣajaṃ kaphaharaṃ gulmaghnam arkāhvayaṃ śophaghnaṃ kuṭajaṃ karañjajanitaṃ vātāpahaṃ rucyadam /
Skandapurāṇa
SkPur, 13, 122.2 vavuḥ pāṭalavistīrṇakadambārjunagandhinaḥ //
Ānandakanda
ĀK, 2, 6, 32.1 apāmārgārjunāśvatthasamudbhūtaiśca bhasmabhiḥ /
Āryāsaptaśatī
Āsapt, 2, 287.2 mugdhe tava dṛṣṭir asāv arjunayantreṣur iva hanti //
Āsapt, 2, 652.2 nipatati nikāmatīkṣṇaṃ kaṭākṣabāṇo 'rjunapraṇayī //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 3, 5.2, 6.0 arjunādā arjunavṛkṣapattrabhakṣā //
ĀVDīp zu Ca, Cik., 2, 3, 5.2, 6.0 arjunādā arjunavṛkṣapattrabhakṣā //
ĀVDīp zu Ca, Cik., 2, 3, 5.2, 7.0 ikṣvādā vā arjunādā vā māṣaparṇabhṛtā veti vikalpatrayam //
Mugdhāvabodhinī
MuA zu RHT, 3, 3.2, 6.1 paṭolyarjunakūṣmāṇḍakadalīvajrakandakam /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 5, 178.2, 1.0 atredaṃ kāryaṃ vakrākārāṃ cullīṃ kṛtvā tadupari ghaṭamekaṃ vakramukhaṃ kṛtvā sthāpayet tato vaktramātraṃ vihāya kṛtsnaṃ ghaṭāvayavaṃ mṛllepenācchādayet bhṛṣṭayantrākhye'smin yantre viṃśatipalamānaṃ śuddhaṃ sīsakaṃ dattvā tīvrottāpena dravīkuryāt tataḥ tasmin karṣapramāṇaṃ śodhitapāradaṃ prakṣipya darvyā ghaṭṭayet miśrībhūte ca tasmin pratyekaṃ palamānaṃ arjunādīnāṃ kṣāraṃ pṛthak pṛthak dattvā lauhadarvyā dṛḍhaṃ ghaṭṭayan tīvrāgninā viṃśatirātraṃ pacet //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 178.2, 4.0 tasmin drute sati ekakarṣaṃ śuddhasūtaṃ tatra kṣiptvā tato darvyā vighaṭṭya itastataḥ saṃcālyaikībhūte satyarjunādīnāṃ pratyekaṃ kṣāraṃ palamitaṃ kṣipet //
Rasasaṃketakalikā
RSK, 3, 6.2 lihedvā madhusarpirbhyāṃ cūrṇitām arjunatvacam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 55.2 saralārjunasaṃchannā khadirairupaśobhitā //
SkPur (Rkh), Revākhaṇḍa, 143, 7.2 bhīmārjunanimittena śiṣyau kṛtvā parasparam //
SkPur (Rkh), Revākhaṇḍa, 150, 6.2 śrotumicchāmi viprendra bhīmārjunayamaiḥ saha //
SkPur (Rkh), Revākhaṇḍa, 218, 25.2 vināśaṃ saha vipreṇa gatā hyarjunatejasā //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 54.2 saṅgamaścānuduhyā vai tīrthe bhīmārjunāhvaye /