Occurrences

Vaiśeṣikasūtra

Vaiśeṣikasūtra
VaiśSū, 1, 2, 8.1 dravyaguṇakarmabhyo 'rthāntaraṃ sattā //
VaiśSū, 2, 2, 24.1 śrotragrahaṇo yo'rthaḥ sa śabdaḥ //
VaiśSū, 2, 2, 26.1 tulyajātīyeṣvarthāntarabhūteṣu ca viśeṣasyobhayathā dṛṣṭatvāt //
VaiśSū, 3, 1, 1.0 prasiddhā indriyārthāḥ //
VaiśSū, 3, 1, 2.0 indriyārthaprasiddhir indriyārthebhyo 'rthāntaratve hetuḥ //
VaiśSū, 3, 1, 2.0 indriyārthaprasiddhir indriyārthebhyo 'rthāntaratve hetuḥ //
VaiśSū, 3, 1, 2.0 indriyārthaprasiddhir indriyārthebhyo 'rthāntaratve hetuḥ //
VaiśSū, 3, 1, 8.1 saṃyogi samavāyi ekārthasamavāyi virodhi ca /
VaiśSū, 3, 1, 13.1 ātmendriyamano'rthasaṃnikarṣād yanniṣpadyate tadanyat //
VaiśSū, 3, 2, 1.0 ātmendriyārthasaṃnikarṣe jñānasyābhāvo bhāvaśca manaso liṅgam //
VaiśSū, 3, 2, 13.0 ahamiti pratyagātmani bhāvāt paratrābhāvād arthāntarapratyakṣaḥ //
VaiśSū, 5, 2, 16.1 ātmendriyamano'rthasaṃnikarṣāt sukhaduḥkhe tadanārambhaḥ //
VaiśSū, 6, 2, 8.0 arthāntaraṃ ca //
VaiśSū, 7, 2, 1.1 rūparasagandhasparśavyatirekād arthāntaram ekatvaṃ tathā pṛthaktvam //
VaiśSū, 7, 2, 19.1 śabdārthāvasambaddhau //
VaiśSū, 7, 2, 24.1 sāmayikaḥ śabdādarthapratyayaḥ //
VaiśSū, 8, 1, 14.1 artha iti dravyaguṇakarmasu //
VaiśSū, 9, 3.0 asataḥ satkriyāguṇavyapadeśābhāvād arthāntaram //
VaiśSū, 9, 15.1 ātmendriyamano'rthasannikarṣācca //
VaiśSū, 10, 1.0 ātmasamavāyaḥ sukhaduḥkhayoḥ pañcabhyo 'rthāntaratve hetustadāśrayibhyaśca guṇebhyaḥ //
VaiśSū, 10, 2.0 iṣṭāniṣṭakāraṇaviśeṣād virodhācca mithaḥ sukhaduḥkhayor arthāntarabhāvaḥ //
VaiśSū, 10, 3.0 saṃśayanirṇayayorarthāntarabhāvaśca jñānāntaratve hetuḥ //