Occurrences

Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Ṭikanikayātrā
Bhāgavatapurāṇa
Garuḍapurāṇa
Narmamālā
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Ānandakanda
Śukasaptati
Haribhaktivilāsa
Paraśurāmakalpasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 24.1 puṣpaphalākṣatamiśrair yavais tilārtham upalipya dadhy odanaṃ saṃprakīrya dakṣiṇaṃ jānuṃ bhūmau nidhāya savyam uddhṛtya iḍā devahūḥ iti japitvā nāndīmukhāḥ pitaraḥ priyantām iti vācayitvā adya vivāhaḥ iti brāhmaṇān annena pariviṣya puṇyāhaṃ svasti ṛddhim ity oṅkārapūrvaṃ tristrir ekaikām āśiṣo vācayitvā snāto 'hatavāso gandhānuliptaḥ sragvī bhuktavān pratodapāṇir apadātir gatvā vadhūjñātibhir atithivad arcitaḥ snātām ahatavāsasāṃ gandhānuliptāṃ sragviṇīṃ bhuktavatīm iṣuhastāṃ dattāṃ vadhūṃ samīkṣate abhrātṛghnīṃ varuṇāpatighnīṃ bṛhaspate indrāputraghnīṃ lakṣmyaṃ tām asyai savitas suva iti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 1, 2.0 śrāvaṇyāṃ paurṇamāsyām upakalpayate 'kṣatadhānāś cākṣatasaktūṃśca jātyaṃ cāñjanam //
BhārGS, 2, 1, 2.0 śrāvaṇyāṃ paurṇamāsyām upakalpayate 'kṣatadhānāś cākṣatasaktūṃśca jātyaṃ cāñjanam //
BhārGS, 2, 1, 3.0 astamita āditye 'ntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvākṣatadhānānāṃ cākṣatasaktūnāṃ ca samavadāyābhighārya juhoti //
BhārGS, 2, 1, 3.0 astamita āditye 'ntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvākṣatadhānānāṃ cākṣatasaktūnāṃ ca samavadāyābhighārya juhoti //
BhārGS, 2, 1, 9.0 prāśanārthā dhānā upakalpyākṣatadhānāś cākṣatasaktūṃśca jātyaṃ cāñjanaṃ sthaṇḍile nyupyābhimantrayate namo 'stu sarpebhya iti tisṛbhiḥ //
BhārGS, 2, 1, 9.0 prāśanārthā dhānā upakalpyākṣatadhānāś cākṣatasaktūṃśca jātyaṃ cāñjanaṃ sthaṇḍile nyupyābhimantrayate namo 'stu sarpebhya iti tisṛbhiḥ //
Gobhilagṛhyasūtra
GobhGS, 3, 7, 22.0 śvas tato 'kṣatasaktūn kārayitvā nave pātre 'pidhāya nidadhāti //
GobhGS, 3, 9, 4.0 atha pūrvāhṇa eva prātarāhutiṃ hutvā darbhān śamīṃ vīraṇāṃ phalavatīm apāmārgaṃ śirīṣam ity etāny āhārayitvā tūṣṇīm akṣatasaktūnām agnau kṛtvā brāhmaṇān svastivācyaitaiḥ sambhāraiḥ pradakṣiṇam agnyāgārāt prabhṛti dhūmaṃ śātayan gṛhān anuparīyāt //
GobhGS, 4, 5, 28.0 paurṇamāsyāṃ rātrāv avidāsini hrade nābhimātram avagāhyākṣatataṇḍulān ṛganteṣv āsyena juhuyāt svāhety udake //
GobhGS, 4, 5, 31.0 dvitīyayāditye pariviṣyamāṇe 'kṣatataṇḍulān juhuyād bṛhatpattrasvastyayanakāmaḥ //
GobhGS, 4, 8, 1.0 śravaṇāgrahāyaṇīkarmaṇor akṣatāñchiṣṭvā //
GobhGS, 4, 8, 5.0 anapekṣamāṇaḥ pratyetyākṣatān prāśnīyād upetair amātyaiḥ saha //
GobhGS, 4, 9, 12.0 ācitasahasrakāmo 'kṣatasaktvāhutisahasraṃ juhuyāt //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 9, 7.1 atha cāndanasurodakākṣatākṣatagomayadūrvāstambodumbarapalāśaśamīvaikaṅkatāśvatthena govāleneti gāḥ prokṣati vṛṣāṇamevāgre /
Kauśikasūtra
KauśS, 6, 1, 33.0 uṣṇe 'kṣatasaktūn anūpamathitān anucchvasan pibati //
Khādiragṛhyasūtra
KhādGS, 3, 2, 8.0 akṣatānādāya prāṅvodaṅvā grāmānniṣkramya juhuyādañjalinā haye rāka iti catasṛbhiḥ //
KhādGS, 3, 2, 12.0 avāṅprekṣan pratyetyānavekṣannakṣatān prāśnīyāt //
KhādGS, 3, 2, 13.0 śvobhūte 'kṣatasaktūn kṛtvā nave pātre nidhāyāstamite balīn hared āgrahāyaṇyāḥ //
KhādGS, 4, 1, 12.0 ardhamāsavratī paurṇamāsyāṃ rātrau nābhimātraṃ pragāhyāvidāsini hrade 'kṣatataṇḍulānāsyena juhuyād udake vṛkṣa iveti pañcabhiḥ pārthivaṃ karma //
KhādGS, 4, 1, 14.0 dvitīyayākṣatataṇḍulānāditye pariviṣyamāṇe bṛhatpattrasvastyayanakāmaḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 22, 2.1 akṣatasaktūnām agniṃ puṣṭipatiṃ prajāpatiṃ ca yajeta /
KāṭhGS, 45, 11.1 pratyāgatān akṣatadhūmam upasparśya gavāgninā ca pradakṣiṇam agniṃ triḥ pariyanti parīme gām aneṣateti /
KāṭhGS, 55, 2.0 śrāvaṇyāṃ catvāri havīṃṣy āsādayed apūpaṃ sthālīpākaṃ dhānāḥ saktūn ubhayam akṣatānām //
Mānavagṛhyasūtra
MānGS, 1, 8, 3.0 teṣāṃ madhye prāktūlān darbhān āstīrya kāṃsyam akṣatodakena pūrayitvāvidhavāsmai prayacchati //
MānGS, 1, 11, 23.1 akṣatasaktūnāṃ dadhnaśca samavadāyedaṃ haviḥ prajananaṃ ma iti ca hutvā vi te muñcāmi raśanāṃ vi raśmīniti ca hutvā pavitre 'nuprahṛtyājyenābhijuhoti //
MānGS, 2, 1, 5.0 avakāśe 'kṣatān yavānpiṣṭvā mantham āyauty anālambam ikṣuśalākayā bahulam //
MānGS, 2, 16, 1.1 sarpebhyo bibhyacchrāvaṇyāṃ tūṣṇīṃ bhaumam ekakapālaṃ śrapayitvākṣatasaktūn piṣṭvā svakṛta iriṇe darbhān āstīryācyutāya dhruvāya bhaumāya svāheti juhoti //
MānGS, 2, 16, 3.1 akṣatasaktūnāṃ sarpabaliṃ harati īśānāyety eke /
Pāraskaragṛhyasūtra
PārGS, 1, 9, 2.1 astamitānuditayor dadhnā taṇḍulair akṣatair vā //
PārGS, 2, 10, 11.0 sadasaspatim ity akṣatadhānāstriḥ //
PārGS, 2, 10, 15.0 śaṃ no bhavantv ity akṣatadhānā akhādantaḥ prāśnīyuḥ //
PārGS, 2, 13, 2.0 indraṃ parjanyamaśvinau maruta udalākāśyapaṃ svātikārīṃ sītām anumatiṃ ca dadhnā taṇḍulair gandhair akṣatair iṣṭvānaḍuho madhughṛte prāśayet //
PārGS, 2, 14, 3.0 sthālīpākaṃ śrapayitvākṣatadhānāścaikakapālam puroḍāśaṃ dhānānāṃ bhūyasīḥ piṣṭvājyabhāgāviṣṭvājyāhutī juhoti //
PārGS, 3, 5, 2.0 uttarapūrvasyāṃ diśi yūpavadavaṭaṃ khātvā kuśān āstīryākṣatān ariṣṭakāṃś cānyāni cābhimaṅgalāni tasmin minoti maṇikaṃ samudro 'sīti //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 3, 7.5 akṣataiś ca sumanobhiś ca /
SVidhB, 3, 4, 2.1 saṃkarāt saṃkarevāsinīm āvahecchūrpeṇākṣatān gandhānt sumanasaś cātra kṛtvā saṃviṣṭiḥ prākśirāḥ śucau deśe śirastaḥ kṛtvā ka imam u huvety etad gītvā vāgyataḥ prasvapet paśyati ha //
SVidhB, 3, 4, 9.1 akṣatānāṃ dvau rāśī kuryād bhāvābhāvayor ā no viśvāsu havyam ity etena /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 11, 4.0 vānaspatyo 'sīti praṇidhī prakṣālya pṛthivyāpo grahīṣyāmīti sākṣatam adbhir āpūrya vasūnāṃ pavitram ity udagagre pavitre prakṣipya dakṣiṇena pāṇināgramitaradvāmena gṛhītvā devo vaḥ saviteti trirutpūya tathā nidadhāti //
VaikhGS, 1, 14, 1.0 gāyatryā samidhaḥ prokṣyaikaviṃśatir āhutipramāṇāḥ karasampūrṇā vā samidho gṛhītvā mūlāgrābhyāṃ ghṛtaṃ sparśayitvābhyarcyākṣatājyacarubhirimā me agna iti mūlamadhyāgrāṇi spṛśannadho nītvordhvabhāge madhye ca saṃdadhāti //
VaikhGS, 2, 12, 4.0 āsayitvā dakṣiṇe śaṃ no devīriti prokṣya pradhānāḥ pañcāśadāhutīr ājyacarubhyām akṣatadhānābhyāṃ vā juhotyagnaye pṛthivyai ṛgvedāya yajurvedāya sāmavedāyātharvaṇavedāya vāyave 'ntarikṣāya divasāya sūryāya digbhyaś candramase 'dhyāyāyānadhyāyāyādhyāyadevatāyā anadhyāyadevatāyai śraddhāyai medhāyai dhāraṇāyā ācāryāya chandasa ṛṣibhyaḥ saptarṣibhyo munibhyo gurubhyo 'horātrebhyo 'rdhamāsebhyo māsebhya ṛtubhyaḥ saṃvatsarebhyaḥ parivatsarebhya idāvatsarebhya idvatsarebhyo vatsarebhyo brahmaṇe sāvitryai prajāpataya uśanase cyavanāya bṛhaspataye somāyāṅgirase darbhāya śaṅkhāya likhitāya sthūlaśirase vainateyāya śikhina īśvarāyādhikṛtādhidevatābhyaḥ sadasaspatimadbhutaṃ priyamindrasya kāmyam saniṃ medhāmayāsiṣaṃ svāheti pūrvavat prājāpatyavratabandhaṃ dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā hutaśeṣam aditiste kakṣyāmiti bhojayitvā yoge yoge tavastaram ityācamanaṃ dadāti //
VaikhGS, 2, 13, 3.0 imaṃ stomaṃ tryāyuṣaṃ jamadagneriti pradhānaṃ pañca vāruṇaṃ mūlahomāntaṃ hutvodvayaṃ tamasa ud u tyam ity etābhyām ādityam upasthāyod uttamam ityuttarīyam athā vayamiti sūtradaṇḍādīny apsu visṛjya śivo nāmāsīti kṣuramupalena karṣayitvā sākṣatair ādhāvaiḥ śivā na iti śiro 'ñjayitvā godānam apa undantvoṣadhe trāyasva yatkṣureṇeti caturdiśaṃ yenāvapaditi sarvato nakhāntaṃ vapati //
VaikhGS, 3, 14, 13.0 tam adbhir abhyukṣya tilade 'vapadyasveti satilam akṣataṃ mūrdhnyādhāyaupāsanamaraṇyāṃ nirharati //
VaikhGS, 3, 19, 3.0 tatraiva śubhe puṃnāmni nakṣatre paristīryāgniṃ tathāsīnasyākṣataṃ kumārasya mūrdhni vinyasya pañca vāruṇaṃ prājāpatyaṃ sviṣṭākāraṃ ca hutvāsya pūrvavat trivṛtprāśanam //
VaikhGS, 3, 19, 7.0 akṣatodakapuṣpānnarasagandhasamaiḥ pāṇibhyāṃ dakṣiṇetarābhyāṃ kumārasya śāṃkarir iveti kanyāyā nandevānandadāyinīti vadan pādata ārabhya krameṇa dehāṅgasaṃdhau śirasi ca nikṣipet //
VaikhGS, 3, 21, 7.0 tasmān nāndīmukhaṃ kṛtvā śuklapakṣe śuddhe 'hani pūrvāhṇe pūrvavaddhutvā tathaiva kapila iveti vṛddhasya vṛddhāyā vā vadann akṣatodakādīn mūrdhnyādadhyāt //
VaikhGS, 3, 23, 3.0 mūlahomānte maṅgalayuktam agner aparasyāṃ kumāram upaveśyottare sākṣataṃ gośakṛccharāve gṛhītvā mātā brahmacārī vā dhārayet //
VaikhGS, 3, 23, 8.0 oṣadhe trāyasvainamiti sākṣatāṅkuradarbhau prāguttarāgrau mastake sthāpayet //
Vasiṣṭhadharmasūtra
VasDhS, 13, 2.1 agnim upasamādhāyākṣatadhānā juhoti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 1, 2.0 akṣatasaktūnāṃ navaṃ kalaśaṃ pūrayitvā darvīṃ ca baliharaṇīṃ nave śikye nidadhāti //
ĀśvGS, 2, 1, 3.0 akṣatadhānāḥ kṛtvā sarpiṣārdhā anakti //
ĀśvGS, 4, 4, 13.0 prāpyāgāram aśmānam agniṃ gomayam akṣatāṃstilān apa upaspṛśanti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 6, 5.1 ubhayato rucite pūrṇapātrīm abhimṛśanti puṣpākṣataphalayavahiraṇyamiśrām anādhṛṣṭam asyānādhṛṣyaṃ devānām ojo 'nabhiśastyabhiśastipā anabhiśastenyam añjasā satyam upageṣaṃ suvite mā dhā iti //
ŚāṅkhGS, 1, 22, 13.1 udapātre 'kṣatān avaninīya viṣṇur yoniṃ kalpayatu rākām aham iti ṣaᄆṛcena pāyayet //
ŚāṅkhGS, 2, 8, 1.0 aparāhṇe 'kṣatadhānā bhikṣitvājyāhutidharmeṇāgnau pāṇinā juhuyāt sadasaspatim adbhutam iti pratyṛcaṃ sūktaśeṣeṇa //
ŚāṅkhGS, 4, 4, 10.0 dadhibadarākṣatamiśrāḥ piṇḍāḥ //
ŚāṅkhGS, 4, 5, 3.0 akṣatasaktūnāṃ dhānānāṃ ca dadhighṛtamiśrāṇāṃ pratyṛcaṃ vedena juhuyād iti haika āhuḥ //
ŚāṅkhGS, 4, 15, 1.0 śravaṇaṃ śraviṣṭhīyāyāṃ paurṇamāsyām akṣatasaktūnāṃ sthālīpākasya vā juhoti //
ŚāṅkhGS, 4, 15, 3.0 gṛhyam agniṃ bāhyata upasamādhāya lājān akṣatasaktūṃś ca sarpiṣā saṃninīya juhoti //
ŚāṅkhGS, 4, 15, 19.0 evam aharahar akṣatasaktūnāṃ darveṇopaghātam ā pratyavarohaṇād rātrau vāgyataḥ sodakaṃ baliṃ haret //
Carakasaṃhitā
Ca, Sū., 8, 28.1 nāśuciruttamājyākṣatatilakuśasarṣapairagniṃ juhuyād ātmānam āśīrbhir āśāsānaḥ agnirme nāpagaccheccharīrādvāyurme prāṇānādadhātu viṣṇurme balamādadhātu indro me vīryaṃ śivā māṃ praviśantvāpa āpohiṣṭhetyapaḥ spṛśet dviḥ parimṛjyoṣṭhau pādau cābhyukṣya mūrdhani khāni copaspṛśed adbhir ātmānaṃ hṛdayaṃ śiraśca //
Ca, Vim., 8, 9.1 evaṃvidham adhyayanārthinam upasthitam ārirādhayiṣum ācāryo 'nubhāṣeta udagayane śuklapakṣe praśaste 'hani tiṣyahastaśravaṇāśvayujāmanyatamena nakṣatreṇa yogamupagate bhagavati śaśini kalyāṇe kalyāṇe ca karaṇe maitre muhūrte muṇḍaḥ kṛtopavāsaḥ snātaḥ kāṣāyavastrasaṃvītaḥ sagandhahastaḥ samidho 'gnimājyamupalepanam udakumbhān mālyadāmadīpahiraṇyahemarajatamaṇimuktāvidrumakṣaumaparidhīn kuśalājasarṣapākṣatāṃśca śuklāni sumanāṃsi grathitāgrathitāni medhyān bhakṣyān gandhāṃśca ghṛṣṭānādāyopatiṣṭhasveti //
Ca, Vim., 8, 11.1 tamupasthitamājñāya same śucau deśe prākpravaṇe udakpravaṇe vā catuṣkiṣkumātraṃ caturasraṃ sthaṇḍilaṃ gomayodakenopaliptaṃ kuśāstīrṇaṃ suparihitaṃ paridhibhiścaturdiśaṃ yathoktacandanodakumbhakṣaumahemahiraṇyarajatamaṇimuktāvidrumālaṃkṛtaṃ medhyabhakṣyagandhaśuklapuṣpalājasarṣapākṣatopaśobhitaṃ kṛtvā tatra pālāśībhir aiṅgudībhir audumbarībhir mādhukībhir vā samidbhiragnimupasamādhāya prāṅmukhaḥ śuciradhyayanavidhimanuvidhāya madhusarpirbhyāṃ tristrir juhuyād agnim āśīḥsamprayuktair mantrair brahmāṇamagniṃ dhanvantariṃ prajāpatimaśvināvindramṛṣīṃśca sūtrakārānabhimantrayamāṇaḥ pūrvaṃ svāheti //
Ca, Śār., 8, 35.1 tataḥ pravṛtte navame māse puṇye'hani praśastanakṣatrayogamupagate praśaste bhagavati śaśini kalyāṇe kalyāṇe ca karaṇe maitre muhūrte śāntiṃ hutvā gobrāhmaṇam agnimudakaṃ cādau praveśya gobhyas tṛṇodakaṃ madhulājāṃśca pradāya brāhmaṇebhyo'kṣatān sumanaso nāndīmukhāni ca phalānīṣṭāni dattvodakapūrvam āsanasthebhyo 'bhivādya punarācamya svasti vācayet /
Ca, Indr., 12, 71.1 dadhyakṣatadvijātīnāṃ vṛṣabhāṇāṃ nṛpasya ca //
Mahābhārata
MBh, 1, 57, 68.58 akṣataiḥ phalapuṣpaiśca svastikair ārdrapallavaiḥ /
MBh, 1, 57, 68.63 vācayitvā tu puṇyāham akṣataistu samarcitaḥ /
MBh, 1, 67, 17.10 santyatra yajñapātrāṇi darbhāḥ sumanaso 'kṣatāḥ /
MBh, 1, 186, 3.4 susnāpitāḥ sākṣatalājadhānair varair ghaṭaiścandanavāripūrṇaiḥ /
MBh, 2, 2, 11.1 svasti vācyārhato viprān dadhipātraphalākṣataiḥ /
MBh, 7, 58, 16.1 akṣataiḥ sumanobhiśca vācayitvā mahābhujaḥ /
MBh, 7, 58, 20.1 pūrṇānyakṣatapātrāṇi rucakān rocanāṃstathā /
MBh, 8, 1, 11.2 vācayitvā dvijaśreṣṭhān dadhipātraghṛtākṣataiḥ //
MBh, 12, 40, 7.2 svastikān akṣatān bhūmiṃ suvarṇaṃ rajataṃ maṇīn //
Rāmāyaṇa
Rām, Yu, 100, 16.1 akṣatānmodakāṃllājān divyāḥ sumanasastathā /
Rām, Utt, 32, 72.1 sa kīryamāṇaḥ kusumākṣatotkarair dvijaiḥ sapauraiḥ puruhūtasaṃnibhaḥ /
Rām, Utt, 40, 10.2 lājākṣataiśca puṣpaiśca gandhaiśca susugandhibhiḥ //
Amarakośa
AKośa, 2, 633.2 āpakvaṃ paulirabhyūṣo lājāḥ puṃbhūmni cākṣatāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 28.1 dadhyakṣatādi nirgacchad vakṣyamāṇaṃ ca maṅgalam /
AHS, Śār., 6, 30.1 dadhyakṣatekṣuniṣpāvapriyaṅgumadhusarpiṣām /
Daśakumāracarita
DKCar, 1, 5, 11.1 tadākarṇya nijamanorathamanuvadantyā bālacandrikayā saṃtuṣṭāntaraṅgā taraṅgāvalī mandānileneva saṅkalpajenākulīkṛtā rājakanyā jitamāraṃ kumāraṃ samucitāsīnaṃ vidhāya sakhīhastena śastena gandhakusumākṣataghanasāratāmbūlādinānājātivastunicayena pūjāṃ tasmai kārayāmāsa /
Kumārasaṃbhava
KumSaṃ, 7, 88.2 jāyāpatī laukikam eṣitavyam ārdrākṣatāropaṇam anvabhūtām //
Kūrmapurāṇa
KūPur, 1, 24, 22.2 pūjayāṃcakrire puṣpairakṣataistatra vāsinaḥ //
KūPur, 2, 18, 56.2 puṣpākṣatān kuśatilān gomayaṃ śuddhameva ca //
KūPur, 2, 18, 86.1 devān brahmaḥṛṣīṃścaiva tarpayedakṣatodakaiḥ /
Liṅgapurāṇa
LiPur, 1, 27, 15.1 kuśāgramakṣatāṃścaiva yavavrīhitilāni ca /
LiPur, 1, 77, 100.2 puṣpākṣatādibhiḥ pūjya sarvapāpaiḥ pramucyate //
LiPur, 1, 80, 18.1 prāsādaśṛṅgeṣvatha pauranāryaḥ sahasraśaḥ puṣpaphalākṣatādyaiḥ /
LiPur, 1, 103, 65.1 bhṛgvādyamunayaḥ sarve cākṣataistilataṇḍulaiḥ /
LiPur, 2, 22, 25.2 raktapuṣpaistilaiścaiva kuśākṣatasamanvitaiḥ //
LiPur, 2, 27, 46.1 madhyapadmasya madhye tu sakūrcaṃ sākṣataṃ kramāt /
LiPur, 2, 47, 15.1 lokapālādidaivatyaiḥ sakūrcaiḥ sākṣataiḥ śubhaiḥ /
Matsyapurāṇa
MPur, 16, 47.1 ācānteṣu punardadyājjalapuṣpākṣatodakam /
MPur, 17, 50.1 atha puṣpākṣatān paścādakṣayyodakam eva ca /
MPur, 17, 67.1 pradakṣiṇopacāreṇa dadhyakṣataphalodakaiḥ /
MPur, 57, 20.2 kṣīrakumbhopari punaḥ kāṃsyapātrākṣatānvitam /
MPur, 58, 45.1 mahānadījalopetāṃ dadhyakṣatasamanvitām /
MPur, 61, 47.1 sakāṃsyapātrākṣataśuktiyuktaṃ mantreṇa dadyāddvijapuṃgavāya /
MPur, 62, 19.3 kusumairakṣatairvārbhirnamaskāreṇa vinyaset //
MPur, 65, 4.2 akṣataiḥ pūjyate viṣṇustena sāpyakṣayā smṛtā /
MPur, 65, 4.3 akṣataistu narāḥ snātā viṣṇordattvā tathākṣatān //
MPur, 65, 4.3 akṣataistu narāḥ snātā viṣṇordattvā tathākṣatān //
MPur, 66, 10.2 śuklapuṣpākṣatair bhaktyā sakamaṇḍalupustakām /
MPur, 68, 21.1 pañcamaṃ ca punarmadhye dadhyakṣatavibhūṣitam /
MPur, 93, 21.1 prāguttareṇa tasmācca dadhyakṣatavibhūṣitam /
Nāṭyaśāstra
NāṭŚ, 3, 20.1 yavaiḥ siddhārthakairlājairakṣataiḥ śālitaṇḍulaiḥ /
Suśrutasaṃhitā
Su, Sū., 5, 7.1 tataḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu dadhyakṣatānnapānaratnair agniṃ viprān bhiṣajaś cārcayitvā kṛtabalimaṅgalasvastivācanaṃ laghubhuktavantaṃ prāṅmukham āturam upaveśya yantrayitvā pratyaṅmukho vaidyo marmasirāsnāyusaṃdhyasthidhamanīḥ pariharan anulomaṃ śastraṃ nidadhyād ā pūyadarśanāt sakṛd evāpaharec chastram āśu ca mahatsv api ca pākeṣu dvyaṅgulāntaraṃ tryaṅgulāntaraṃ vā śastrapadamuktam //
Su, Sū., 29, 29.1 hiraṇyākṣatapātraṃ vā ratnāni sumano nṛpaḥ /
Su, Utt., 36, 7.1 siddhārthakavacāhiṅgukuṣṭhaṃ caivākṣataiḥ saha /
Vaikhānasadharmasūtra
VaikhDhS, 3, 9.0 nārāyaṇabaliṃ nārāyaṇād eva sarvārthasiddhir iti brahmaṇādyair narair hatasyātmaghātino rajjuśastrodakāśanidaṃṣṭripaśusarpādibhiḥ sarvapāpamṛtasyādāhyānām anyeṣāṃ bhikṣoś caikādaśadinād ūrdhvaṃ mahāpātakināṃ pañcānāṃ dvādaśasaṃvatsarād ūrdhvaṃ sa piṇḍīkaraṇasthāne mṛtakārtham aparapakṣe dvādaśyāṃ śravaṇe vā karoti pūrve 'hani dvādaśa brāhmaṇān nimantrayed apare 'hani viṣṇor ālayapārśve nadītīre gṛhe vāgnyāyatanaṃ kṛtvāghāraṃ juhuyād agniṃ paristīryāgner vāyavyāṃ viṣṭare darbheṣu tadrūpaṃ suvarṇaṃ vā saṃsthāpya puruṣaṃ dhyāyann oṃ bhūḥ puruṣam ity ādyaiḥ prāṅmukhaṃ devaṃ nārāyaṇam āvāhyāsanapādyācamanāni dadyāt puruṣasūktena snāpayitvā nārāyaṇāya vidmaha ity aṣṭākṣaramantreṇa vā vastrottarīyābharaṇapādyācamanapuṣpagandhadhūpadīpākṣatācamanair arcayati //
Viṣṇupurāṇa
ViPur, 3, 13, 3.1 dadhyakṣataiḥ sabadaraiḥ prāṅmukhodaṅmukho 'pi vā /
ViPur, 5, 6, 7.2 śakaṭaṃ cārcayāmāsa dadhipuṣpaphalākṣataiḥ //
Viṣṇusmṛti
ViSmṛ, 19, 9.1 akṣatāṃś cāgnau kṣipeyuḥ //
ViSmṛ, 79, 16.1 khaḍgakutapakṛṣṇājinatilasiddhārthakākṣatāni ca pavitrāṇi rakṣoghnāni ca nidadhyāt //
ViSmṛ, 90, 17.1 vaiśākhaśuklatṛtīyāyām upoṣito 'kṣataiḥ śrīvāsudevam abhyarcya tān eva hutvā dattvā ca sarvapāpebhyaḥ pūto bhavati //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 13.1 jvalitaśikhiphalākṣatekṣubhakṣā dviradamṛdaṅkuśacāmarāyudhāni /
Bhāgavatapurāṇa
BhāgPur, 1, 11, 15.2 siktāṃ gandhajalairuptāṃ phalapuṣpākṣatāṅkuraiḥ //
BhāgPur, 1, 11, 16.1 dvāri dvāri gṛhāṇāṃ ca dadhyakṣataphalekṣubhiḥ /
BhāgPur, 4, 9, 57.2 lājākṣataiḥ puṣpaphalais taṇḍulair balibhir yutam //
BhāgPur, 4, 9, 58.2 siddhārthākṣatadadhyambudūrvāpuṣpaphalāni ca //
BhāgPur, 4, 21, 2.2 puṣpākṣataphalaistokmairlājairarcirbhirarcitam //
Garuḍapurāṇa
GarPur, 1, 43, 22.1 candanaṃ nīlayuktaṃ ca tilabhasmākṣataṃ tathā /
GarPur, 1, 48, 25.2 akṣatānviṣṭaraṃ caiva astreṇaivābhimantritān //
GarPur, 1, 48, 26.2 akṣatān vikiret paścād astrapūtān samantataḥ //
GarPur, 1, 48, 27.2 avakīryākṣatān sarvāṃllepayen maṇḍapaṃ tataḥ //
GarPur, 1, 50, 38.2 puṣpākṣatāṃstilakuśān gomayaṃ śuddhameva ca //
GarPur, 1, 50, 59.2 devānbrahmaṛṣīṃścaiva tarpayedakṣatodakaiḥ //
GarPur, 1, 119, 3.1 dadhyakṣatādyaiḥ sampūjya upoṣya phalapuṣpakaiḥ /
Narmamālā
KṣNarm, 3, 5.2 bilvapūgaphalākṣoṭajātīphalayavākṣatam //
Rasamañjarī
RMañj, 9, 100.2 kṛtvā pūjā ca kartavyā bhūpapuṣpākṣatādibhiḥ //
Rasaratnasamuccaya
RRS, 6, 25.1 anayā pūjayeddevīṃ gandhapuṣpākṣatādibhiḥ /
RRS, 6, 29.2 gandhapuṣpākṣatair dhūpair naivedyaiśca supūjayet //
Rasaratnākara
RRĀ, V.kh., 1, 37.1 anayā pūjayeddevīṃ gandhapuṣpākṣatādibhiḥ /
RRĀ, V.kh., 1, 41.2 gandhapuṣpākṣatadhūpadīpair naivedyato 'rcayet //
Rājanighaṇṭu
RājNigh, Śālyādivarga, 69.1 yavastu medhyaḥ sitaśūkasaṃjño divyo 'kṣataḥ kañcukidhānyarājau /
Tantrasāra
TantraS, Trayodaśam āhnikam, 46.0 tata uktāstrajaptāni yathāsambhavaṃ siddhārthadhānyākṣatalājādīni tejorūpāṇi vikīrya aiśānyāṃ diśi krameṇa saṃghaṭṭayet iti bhūparigrahaḥ //
Tantrāloka
TĀ, 16, 248.1 dravyayogena dīkṣāyāṃ tilājyākṣatataṇḍulam /
Ānandakanda
ĀK, 1, 2, 76.2 anenaiva ca mantreṇa digvidikṣv akṣatān kṣipet //
ĀK, 1, 2, 80.2 praṇavādinamo'ntaiśca pūjayetkusumākṣataiḥ //
ĀK, 1, 2, 84.1 agnerdaśa kalāstatra yā gandhākṣataiḥ kramāt /
ĀK, 1, 2, 85.1 mārtaṇḍadvādaśakalāstatrārcyāścandanākṣataiḥ /
ĀK, 1, 2, 88.1 pūrayetpūrvavattāni gandhapuṣpākṣatairyajet /
ĀK, 1, 2, 92.2 nyasedgandhākṣataṃ puṣpaṃ tridhā mūlena mantrayet //
ĀK, 1, 2, 152.15 āsanaṃ pūjayetpūrvaṃ gandhapuṣpākṣatādibhiḥ //
ĀK, 1, 2, 177.1 tattannāmacaturthyantaiḥ puṣpagandhākṣataiḥ priye /
ĀK, 1, 2, 178.1 madhuparkaṃ divyagandhamakṣatān kusumāni ca /
ĀK, 1, 2, 266.1 gandhākṣatasupuṣpaiśca pūjayejjātavedasam /
ĀK, 1, 3, 15.1 dūrvāgandhottamatilahemadarbhākṣatānvitam /
ĀK, 1, 3, 74.1 gandhapuṣpākṣataṃ dadyāt badhnīyāddakṣiṇe kare /
ĀK, 1, 3, 99.1 gandhapuṣpākṣataiḥ puṣpaiḥ phalagandhottamārpaṇaiḥ /
ĀK, 1, 15, 194.1 kṛṣṇagandhākṣataiḥ puṣpaiḥ pūjayetkṛṣṇasūtrakaiḥ /
ĀK, 1, 15, 197.1 evaṃ ca raktacitrasya raktapuṣpākṣatādibhiḥ /
ĀK, 1, 15, 269.1 raktagandhākṣataiḥ puṣpairarcayitvā praṇamya ca /
ĀK, 1, 15, 541.1 gandhapuṣpākṣatādyaiśca dhūpairdīpaiśca pūjayet /
ĀK, 1, 16, 116.1 maunī gandhākṣatopeto rakṣābandhanasūtritām /
ĀK, 1, 16, 117.2 gandhapuṣpākṣataiḥ pūjāṃ kṛtvā sūtreṇa bandhayet //
ĀK, 1, 16, 121.1 mūlikāṃ tāṃ samāsādya gandhapuṣpākṣatādibhiḥ /
ĀK, 1, 22, 5.2 vṛkṣaṃ pradakṣiṇaṃ kṛtvā gandhapuṣpākṣatādibhiḥ //
Śukasaptati
Śusa, 15, 6.17 atha prāpaḥ samastamahājanaṃ malayitvā puṣpākṣatādikam ādāya yakṣāyatane gatvā samīpasarasi snānaṃ kṛtvā yakṣapūjārthaṃ samāgacchantyāstasyāḥ pūrvasaṃketito jāro grahilībhūtastatkaṇṭhe nijabāhudvayaṃ yojayāmāsa /
Haribhaktivilāsa
HBhVil, 2, 62.2 sākṣataṃ sasitaṃ svarṇaṃ saratnaṃ ca kuśāṃs tathā //
HBhVil, 2, 118.1 sadūrvākṣatapuṣpāṃ ca mūrdhni śiṣyasya rocanām /
HBhVil, 2, 135.1 sākṣataṃ gurur ādāya vāri śiṣyasya dakṣiṇe /
HBhVil, 2, 137.2 nidadhyād akṣatān mūrdhni tasya yacchan śubhāśiṣam //
HBhVil, 2, 246.2 atrāpy aśaktaḥ kaścic ced abjam abhyarcya sākṣatam /
HBhVil, 3, 340.3 devabrahmaṛṣīn sarvāṃs tarpayet sākṣatodakaiḥ //
HBhVil, 5, 16.2 puṣpākṣatān samastāsu dikṣu tatroktamantrataḥ //
HBhVil, 5, 38.2 śaṅkhe kṛtvā tu pānīyaṃ sapuṣpaṃ salilākṣatam /
HBhVil, 5, 42.1 prakṣiped arghyapātre tu gandhapuṣpākṣatān yavān /
HBhVil, 5, 43.2 āpaḥ kṣīraṃ kuśāgrāṇi dadhyakṣatatilas tathā /
HBhVil, 5, 224.1 śaṅkhe hṛdayamantreṇa gandhapuṣpākṣatān kṣipet /
HBhVil, 5, 415.1 patraṃ puṣpaṃ phalaṃ mūlaṃ toyaṃ dūrvākṣataṃ suta /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 6.1 purato mūlasaptābhimantritena gandhākṣatapuṣpapūjitena śuddhena vāriṇā trikoṇaṣaṭkoṇavṛttacaturaśrāṇi vidhāya tasmin puṣpāṇi vikīrya vahnīśāsuravāyuṣu madhye dikṣu ca ṣaḍaṅgāni vinyasya agnimaṇḍalāya daśakalātmane arghyapātrādhārāya namaḥ sūryamaṇḍalāya dvādaśakalātmane arghyapātrāya namaḥ somamaṇḍalāya ṣoḍaśakalātmane arghyāmṛtāya namaḥ iti śuddhajalam āpūrya astreṇa saṃrakṣya kavacenāvakuṇṭhya dhenuyonimudrāṃ pradarśayet //
Paraśurāmakalpasūtra, 2, 10.1 evaṃ pañcāvaraṇīm iṣṭvā punar devaṃ gaṇanāthaṃ daśadhopatarpya ṣoḍaśopacārair upacarya praṇavamāyānte sarvavighnakṛdbhyaḥ sarvabhūtebhyo huṃ svāhā iti triḥ paṭhitvā baliṃ dattvā gaṇapatibuddhyaikaṃ baṭukaṃ siddhalakṣmībuddhyaikāṃ śaktiṃ cāhūya gandhapuṣpākṣatair abhyarcyādimopādimamadhyamān dattvā mama nirvighnaṃ mantrasiddhir bhūyād ity anugrahaṃ kārayitvā namaskṛtya yathāśakti japet //
Paraśurāmakalpasūtra, 3, 11.1 gandhapuṣpākṣatādīṃś ca dakṣiṇabhāge dīpān abhito dattvā mūlena cakram abhyarcya mūlatrikhaṇḍaiḥ prathamatryasre //
Paraśurāmakalpasūtra, 3, 25.1 tatra vilikhya tryasram akathādimayarekhaṃ halakṣayugāntasthitahaṃsabhāsvaraṃ vākkāmaśaktiyuktakoṇaṃ haṃsenārādhya bahir vṛttaṣaṭkoṇaṃ kṛtvā ṣaḍasraṃ ṣaḍaṅgena purobhāgādy abhyarcya mūlena saptadhā abhimantrya dattagandhākṣatapuṣpadhūpadīpaḥ tadvipruḍbhiḥ prokṣitapūjādravyaḥ sarvaṃ vidyāmayaṃ kṛtvā tat spṛṣṭvā caturnavatimantrān japet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 46, 9.1 sākṣatair bhājanais tatra śatasāhasrayoṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 50, 18.2 akṣatair badarair bilvair gudamadhusarpiṣā //
SkPur (Rkh), Revākhaṇḍa, 56, 102.2 kuśāḥ śākaṃ payo matsyā gandhāḥ puṣpākṣatā dadhi /
SkPur (Rkh), Revākhaṇḍa, 59, 10.1 akṣatairbadarairbilvairiṅgudairvā tilaiḥ saha /
SkPur (Rkh), Revākhaṇḍa, 65, 10.1 iṅgudair badarair bilvair akṣataiśca jalena vā /
SkPur (Rkh), Revākhaṇḍa, 76, 19.2 hastamātraiḥ kuśaiścaiva tilaiścaivākṣatairnṛpa //
SkPur (Rkh), Revākhaṇḍa, 90, 97.1 sukhapūrvaṃ śucau bhūmau puṣpadhūpākṣataistathā /
SkPur (Rkh), Revākhaṇḍa, 100, 9.1 iṅgudairbadarairbilvairakṣatena jalena vā /
SkPur (Rkh), Revākhaṇḍa, 218, 50.1 pañcaratnasamāyuktaṃ phalapuṣpākṣatairyutam /
Uḍḍāmareśvaratantra
UḍḍT, 8, 7.2 bhṛṅgatā kulasaptaparvatamṛttikā [... au5 Zeichenjh] svamalāmṛttikāvalmīkamṛttikānimbamūlamṛttikā suvarṇarajatatāmrakāṃsyasahasramūlasarvatīrthāni samudrāḥ saritaḥ sarvāḥ sarvauṣadhayaḥ sarvadevatāḥ sarvasiddhayaḥ sarvayoginyaḥ sarve girayaḥ sarve nāgāḥ pañcajātyāni phalāni pañcaprakārākṣatāni pañca suvarṇapuṣpāṇi sthiracittena mantritakalaśe parikalpayet /