Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2394
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
īśvara uvāca / (1.1) Par.?
athānyāmapi vakṣyāmi tṛtīyāṃ sarvakāmadām / (1.2) Par.?
yasyāṃ dattaṃ hutaṃ japtaṃ sarvaṃ bhavati cākṣayam // (1.3) Par.?
vaiśākhaśuklapakṣe tu tṛtīyā yairupoṣitā / (2.1) Par.?
akṣayaṃ phalamāpnoti sarvasya sukṛtasya ca // (2.2) Par.?
sā tathā kṛttikopetā viśeṣeṇa supūjitā / (3.1) Par.?
tatra dattaṃ hutaṃ japtaṃ sarvamakṣayamucyate // (3.2) Par.?
akṣayā saṃtatistasyāstasyāṃ sukṛtamakṣayam / (4.1) Par.?
akṣataiḥ pūjyate viṣṇustena sāpyakṣayā smṛtā / (4.2) Par.?
akṣataistu narāḥ snātā viṣṇordattvā tathākṣatān // (4.3) Par.?
vipreṣu dattvā tāneva tathā saktūn susaṃkṛtān / (5.1) Par.?
yathānnabhuṅmahābhāgaḥ phalamakṣayyamaśnute // (5.2) Par.?
ekāmapyuktavatkṛtvā tṛtīyāṃ vidhivannaraḥ / (6.1) Par.?
etāsāmapi sarvāsāṃ tṛtīyānāṃ phalaṃ bhavet // (6.2) Par.?
tṛtīyāyāṃ samabhyarcya sopavāso janārdanam / (7.1) Par.?
rājasūyaphalaṃ prāpya gatimagryāṃ ca vindati // (7.2) Par.?
Duration=0.033561944961548 secs.