Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 1, 11.2 pīnavakṣā viśālākṣo lakṣmīvāñ śubhalakṣaṇaḥ //
Rām, Bā, 47, 3.1 padmapattraviśālākṣau khaḍgatūṇīdhanurdharau /
Rām, Bā, 49, 18.1 padmapattraviśālākṣau khaḍgatūṇīdhanurdharau /
Rām, Bā, 75, 12.2 rāmaṃ kamalapattrākṣaṃ mandaṃ mandam uvāca ha //
Rām, Ay, 4, 2.2 rāmo rājīvatāmrākṣo yauvarājya iti prabhuḥ //
Rām, Ay, 16, 56.1 taṃ bāṣpaparipūrṇākṣaḥ pṛṣṭhato 'nujagāma ha /
Rām, Ay, 24, 15.1 saha tvayā viśālākṣa raṃsye paramanandinī /
Rām, Ay, 52, 17.2 rāmo rājīvatāmrākṣo bhṛśam aśrūṇy avartayat //
Rām, Ay, 53, 22.1 lohitākṣaṃ mahābāhum āmuktamaṇikuṇḍalam /
Rām, Ay, 55, 16.1 sa tādṛśaḥ siṃhabalo vṛṣabhākṣo nararṣabhaḥ /
Rām, Ay, 60, 8.1 rāmaḥ kamalapattrākṣo jīvanāśam ito gataḥ /
Rām, Ay, 65, 25.1 malinaṃ cāśrupūrṇākṣaṃ dīnaṃ dhyānaparaṃ kṛśam /
Rām, Ay, 71, 25.1 aśrūṇi parimṛdnantau raktākṣau dīnabhāṣiṇau /
Rām, Ay, 72, 15.1 sa ca roṣeṇa tāmrākṣaḥ śatrughnaḥ śatrutāpanaḥ /
Rām, Ay, 81, 2.2 puṇḍarīkaviśālākṣas taruṇaḥ priyadarśanaḥ //
Rām, Ay, 82, 17.1 katham indīvaraśyāmo raktākṣaḥ priyadarśanaḥ /
Rām, Ay, 86, 26.2 sa niśaśvāsa tāmrākṣo nāgaḥ kruddha ivāsakṛt //
Rām, Ay, 92, 5.2 bhrātuḥ padmapalāśākṣaṃ na me śāntir bhaviṣyati //
Rām, Ay, 95, 45.1 tān narān bāṣpapūrṇākṣān samīkṣyātha suduḥkhitān /
Rām, Ay, 104, 15.2 śyāmaṃ nalinapattrākṣaṃ mattahaṃsasvaraṃ svayam //
Rām, Ār, 2, 5.1 gabhīrākṣaṃ mahāvaktraṃ vikaṭaṃ viṣamodaram /
Rām, Ār, 13, 26.2 diśāgajaṃ tu śvetākṣaṃ śvetā vyajanayat sutam //
Rām, Ār, 16, 8.2 viśālākṣaṃ virūpākṣī sukeśaṃ tāmramūrdhajā //
Rām, Ār, 18, 11.2 puṇḍarīkaviśālākṣau cīrakṛṣṇājināmbarau //
Rām, Ār, 32, 5.1 dīrghabāhur viśālākṣaś cīrakṛṣṇājināmbaraḥ /
Rām, Ār, 45, 10.3 viśālākṣo mahābāhuḥ sarvabhūtahite rataḥ //
Rām, Ār, 51, 2.1 roṣarodanatāmrākṣī bhīmākṣaṃ rākṣasādhipam /
Rām, Ār, 52, 4.1 piṅgākṣās tāṃ viśālākṣīṃ netrair animiṣair iva /
Rām, Ār, 54, 3.2 dīrghabāhur viśālākṣo daivataṃ sa patir mama //
Rām, Ār, 64, 19.1 taṃ gṛdhraṃ prekṣya tāmrākṣaṃ gatāsum acalopamam /
Rām, Ki, 2, 19.1 dīrghabāhū viśālākṣau śaracāpāsidhāriṇau /
Rām, Ki, 16, 17.1 taṃ vālī krodhatāmrākṣaḥ sugrīvaṃ raṇapaṇḍitam /
Rām, Ki, 22, 24.1 ity uktvātha vivṛttākṣaḥ śarasaṃpīḍito bhṛśam /
Rām, Ki, 23, 21.2 uvāca tārā piṅgākṣaṃ putram aṅgadam aṅganā //
Rām, Ki, 30, 32.1 so 'ṅgadaṃ roṣatāmrākṣaḥ saṃdideśa mahāyaśāḥ /
Rām, Ki, 30, 36.2 madavihvalatāmrākṣo vyākulasragvibhūṣaṇaḥ //
Rām, Su, 1, 23.2 raktākṣāḥ puṣkarākṣāśca gaganaṃ pratipedire //
Rām, Su, 1, 23.2 raktākṣāḥ puṣkarākṣāśca gaganaṃ pratipedire //
Rām, Su, 1, 55.1 piṅge piṅgākṣamukhyasya bṛhatī parimaṇḍale /
Rām, Su, 1, 132.2 daṃṣṭrākarālaṃ piṅgākṣaṃ vaktraṃ kṛtvā nabhaḥspṛśam //
Rām, Su, 3, 29.2 ekākṣānekakarṇāṃśca calallambapayodharān //
Rām, Su, 7, 33.1 tāsāṃ saṃvṛtadantāni mīlitākṣāṇi mārutiḥ /
Rām, Su, 8, 5.2 lohitākṣaṃ mahābāhuṃ mahārajatavāsasam //
Rām, Su, 23, 16.1 taṃ padmadalapatrākṣaṃ siṃhavikrāntagāminam /
Rām, Su, 33, 8.1 rāmaḥ kamalapatrākṣaḥ sarvabhūtamanoharaḥ /
Rām, Su, 33, 15.2 gūḍhajatruḥ sutāmrākṣo rāmo devi janaiḥ śrutaḥ //
Rām, Su, 46, 15.1 śrīmān padmapalāśākṣo rākṣasādhipateḥ sutaḥ /
Rām, Su, 47, 1.2 hanumān roṣatāmrākṣo rakṣo'dhipam avaikṣata //
Rām, Su, 47, 5.1 vipulair darśanīyaiśca raktākṣair bhīmadarśanaiḥ /
Rām, Su, 48, 1.1 tam udvīkṣya mahābāhuḥ piṅgākṣaṃ purataḥ sthitam /
Rām, Su, 48, 2.1 sa rājā roṣatāmrākṣaḥ prahastaṃ mantrisattamam /
Rām, Yu, 18, 9.1 eṣāṃ madhye sthito rājan bhīmākṣo bhīmadarśanaḥ /
Rām, Yu, 19, 22.2 viśālavakṣāstāmrākṣo nīlakuñcitamūrdhajaḥ //
Rām, Yu, 22, 33.2 piṅgākṣāste virūpākṣair bahubhir bahavo hatāḥ //
Rām, Yu, 22, 33.2 piṅgākṣāste virūpākṣair bahubhir bahavo hatāḥ //
Rām, Yu, 27, 2.2 amarṣāt parivṛttākṣo mālyavantam athābravīt //
Rām, Yu, 28, 19.2 rāmaṃ kamalapatrākṣam idam uttaram abravīt //
Rām, Yu, 31, 72.1 tataḥ sa roṣatāmrākṣaḥ śaśāsa sacivāṃstadā /
Rām, Yu, 35, 10.1 tataḥ paryantaraktākṣo bhinnāñjanacayopamaḥ /
Rām, Yu, 42, 26.1 krodhād dviguṇatāmrākṣaḥ pitṛtulyaparākramaḥ /
Rām, Yu, 43, 3.1 tato nānāpraharaṇā bhīmākṣā bhīmadarśanāḥ /
Rām, Yu, 48, 67.2 kumbhakarṇo vivṛttākṣo yūpākṣam idam abravīt //
Rām, Yu, 48, 73.1 taṃ samutthāpya bhīmākṣaṃ bhīmarūpaparākramam /
Rām, Yu, 49, 11.1 śūlapāṇiṃ virūpākṣaṃ kumbhakarṇaṃ mahābalam /
Rām, Yu, 53, 30.2 anvayū rākṣasā bhīmā bhīmākṣāḥ śastrapāṇayaḥ //
Rām, Yu, 53, 31.1 raktākṣāḥ sumahākāyā nīlāñjanacayopamāḥ /
Rām, Yu, 53, 34.2 raudraḥ śakaṭacakrākṣo mahāparvatasaṃnibhaḥ //
Rām, Yu, 54, 2.2 prekṣya bhīmākṣam āyāntaṃ vānarā vipradudruvuḥ //
Rām, Yu, 54, 27.2 bhīmaṃ bhīmākṣam āyāntaṃ dṛṣṭvā vānarayūthapāḥ //
Rām, Yu, 58, 41.1 tānyāyatākṣāṇyagasaṃnibhāni pradīptavaiśvānaralocanāni /
Rām, Yu, 60, 2.1 tato hatāṃstān sahasā niśamya rājā mumohāśrupariplutākṣaḥ /
Rām, Yu, 60, 39.2 pāvakākṣaṃ nalaṃ caiva kumudaṃ caiva vānaram //
Rām, Yu, 62, 5.2 ārakṣasthā virūpākṣāḥ sahasā vipradudruvuḥ //
Rām, Yu, 62, 8.2 sīdhupānacalākṣāṇāṃ madavihvalagāminām //
Rām, Yu, 65, 2.2 kharaputraṃ viśālākṣaṃ makarākṣam acodayat //
Rām, Yu, 80, 30.1 pratyavekṣya tu tāmrākṣaḥ sughoro ghoradarśanān /
Rām, Yu, 87, 10.2 padmapatraviśālākṣaṃ dīrghabāhum ariṃdamam //
Rām, Yu, 88, 6.2 rāvaṇaḥ krodhatāmrākṣaḥ sauram astram udīrayat //
Rām, Yu, 95, 5.2 paśyatāṃ vismitākṣāṇāṃ sainyaṃ citram ivābabhau //
Rām, Yu, 107, 2.1 puṣkarākṣa mahābāho mahāvakṣaḥ paraṃtapa /
Rām, Yu, 115, 29.2 rarāja pṛthudīrghākṣo vajrapāṇir ivāparaḥ //
Rām, Utt, 26, 41.2 muhūrtād roṣatāmrākṣastoyaṃ jagrāha pāṇinā //
Rām, Utt, 33, 14.1 rājendrāmalapadmākṣapūrṇacandranibhānana /
Rām, Utt, 99, 1.2 rāmaḥ kamalapatrākṣaḥ purodhasam athābravīt //
Rām, Utt, 100, 8.2 ṛte māyāṃ viśālākṣa tava pūrvaparigrahām //