Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 1, 6.3 ākhyātāny apy adhītāni dharmaśāstrāṇi yāny uta //
BhāgPur, 1, 1, 8.2 brūyuḥ snigdhasya śiṣyasya guravo guhyam apyuta //
BhāgPur, 1, 4, 21.2 vaiśampāyana evaiko niṣṇāto yajuṣām uta //
BhāgPur, 1, 4, 29.2 dṛśyate yatra dharmādi strīśūdrādibhirapyuta //
BhāgPur, 1, 13, 20.2 janaḥ sadyo viyujyeta kim utānyairdhanādibhiḥ //
BhāgPur, 1, 14, 30.2 gambhīrarayo 'niruddho vardhate bhagavān uta //
BhāgPur, 1, 16, 22.2 āho surādīn hṛtayajñabhāgān prajā uta svin maghavatyavarṣati //
BhāgPur, 1, 18, 13.2 bhagavatsaṅgisaṅgasya martyānāṃ kim utāśiṣaḥ //
BhāgPur, 2, 2, 22.1 yadi prayāsyan nṛpa pārameṣṭhyaṃ vaihāyasānām uta yadvihāram /
BhāgPur, 2, 3, 12.1 jñānaṃ yad āpratinivṛttaguṇormicakram ātmaprasāda uta yatra guṇeṣvasaṅgaḥ /
BhāgPur, 2, 3, 18.1 taravaḥ kiṃ na jīvanti bhastrāḥ kiṃ na śvasantyuta /
BhāgPur, 2, 6, 36.1 nāhaṃ na yūyaṃ yadṛtāṃ gatiṃ vidur na vāmadevaḥ kim utāpare surāḥ /
BhāgPur, 2, 7, 7.1 kāmaṃ dahanti kṛtino nanu roṣadṛṣṭyā roṣaṃ dahantam uta te na dahantyasahyam /
BhāgPur, 2, 7, 43.2 patnī manoḥ sa ca manuśca tadātmajāśca prācīnabarhirṛbhuraṅga uta dhruvaśca //
BhāgPur, 2, 9, 10.2 na yatra māyā kim utāpare harer anuvratā yatra surāsurārcitāḥ //
BhāgPur, 2, 9, 45.1 yadutāhaṃ tvayā pṛṣṭo vairājāt puruṣādidam /
BhāgPur, 3, 1, 39.1 yamāv utasvit tanayau pṛthāyāḥ pārthair vṛtau pakṣmabhir akṣiṇīva /
BhāgPur, 3, 1, 44.2 nanv anyathā ko 'rhati dehayogaṃ paro guṇānām uta karmatantram //
BhāgPur, 3, 5, 9.1 yena prajānām uta ātmakarmarūpābhidhānāṃ ca bhidāṃ vyadhatta /
BhāgPur, 3, 6, 39.2 yat svayaṃ cātmavartmātmā na veda kim utāpare //
BhāgPur, 3, 7, 9.3 īśvarasya vimuktasya kārpaṇyam uta bandhanam //
BhāgPur, 3, 7, 34.2 pravāsasthasya yo dharmo yaś ca puṃsa utāpadi //
BhāgPur, 3, 14, 26.1 na yasya loke svajanaḥ paro vā nātyādṛto nota kaścid vigarhyaḥ /
BhāgPur, 3, 14, 38.2 aprāyatyād ātmanas te doṣān mauhūrtikād uta /
BhāgPur, 3, 20, 11.1 sadvitīyāḥ kim asṛjan svatantrā uta karmasu /
BhāgPur, 3, 24, 34.1 a smābhipṛcche 'dya patiṃ prajānāṃ tvayāvatīrṇarṇa utāptakāmaḥ /
BhāgPur, 3, 29, 13.1 sālokyasārṣṭisāmīpyasārūpyaikatvam apy uta /
BhāgPur, 3, 32, 24.2 na vigṛhṇāti vaiṣamyaṃ priyam apriyam ity uta //
BhāgPur, 4, 17, 20.2 kimuta tvadvidhā rājankaruṇā dīnavatsalāḥ //
BhāgPur, 4, 17, 26.1 pumānyoṣiduta klība ātmasambhāvano 'dhamaḥ /
BhāgPur, 4, 23, 27.2 bhuvi lolāyuṣo ye vai naiṣkarmyaṃ sādhayantyuta //
BhāgPur, 4, 24, 16.3 yadutāha haraḥ prītastanno brahmanvadārthavat //
BhāgPur, 4, 24, 57.2 bhagavatsaṅgisaṅgasya martyānāṃ kimutāśiṣaḥ //
BhāgPur, 8, 7, 34.2 brahmādayaḥ kimuta saṃstavane vayaṃ tu tatsargasargaviṣayā api śaktimātram //
BhāgPur, 10, 1, 7.2 prayacchato mṛtyumutāmṛtaṃ ca māyāmanuṣyasya vadasva vidvan //
BhāgPur, 11, 3, 36.1 naitan mano viśati vāg uta cakṣur ātmā /
BhāgPur, 11, 6, 11.2 adhyātmayoga uta yogibhir ātmamāyāṃ jijñāsubhiḥ paramabhāgavataiḥ parīṣṭaḥ //
BhāgPur, 11, 10, 36.2 kiṃ bhuñjītota visṛjec chayītāsīta yāti vā //
BhāgPur, 11, 14, 1.3 teṣāṃ vikalpaprādhānyam utāho ekamukhyatā //
BhāgPur, 11, 18, 35.1 yadṛcchayopapannānnam adyāc chreṣṭham utāparam /
BhāgPur, 11, 19, 32.1 ko bandhur uta kiṃ gṛham ka āḍhyaḥ ko daridro vā /