Occurrences

Taittirīyasaṃhitā

Taittirīyasaṃhitā
TS, 1, 5, 7, 23.1 ṣaḍbhir uttarābhir upatiṣṭhate //
TS, 1, 8, 7, 12.1 ye devāḥ puraḥsado 'gninetrā dakṣiṇasado yamanetrāḥ paścātsadaḥ savitṛnetrā uttarasado varuṇanetrā upariṣado bṛhaspatinetrā rakṣohaṇas te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāhā //
TS, 1, 8, 20, 14.1 uttaro rathavāhanavāho dakṣiṇā //
TS, 5, 1, 2, 56.1 icchaty evainam pūrvayā vindaty uttarayā //
TS, 5, 1, 4, 41.1 pūrvam evoditam uttareṇābhigṛṇāti //
TS, 5, 1, 10, 40.1 naktoṣāseti uttarayā //
TS, 5, 1, 10, 47.1 kṛṣṇājinam uttaram //
TS, 5, 2, 7, 32.1 uttarām audumbarīm //
TS, 5, 2, 7, 33.1 tasmād asyā asāv uttarā //
TS, 5, 2, 8, 37.1 tām uttaralakṣmāṇaṃ devā upādadhatādharalakṣmāṇam asurāḥ //
TS, 5, 2, 8, 38.1 yaṃ kāmayeta vasīyānt syād ity uttaralakṣmāṇaṃ tasyopadadhyāt //
TS, 5, 3, 1, 44.1 pañca dakṣiṇāyāṃ śroṇyām upadadhāti pañcottarasyām //
TS, 5, 3, 1, 47.1 vṛṣṇir vaya ity uttare //
TS, 5, 3, 1, 50.1 siṃho vaya ity uttare //
TS, 5, 3, 4, 53.1 tasmād uttaro 'rdho brahmavarcasitaraḥ //
TS, 5, 3, 7, 25.0 nānyām uttarām iṣṭakām upadadhyāt //
TS, 5, 3, 7, 26.0 yad anyām uttarām iṣṭakām upadadhyāt paśūnāṃ ca yajamānasya ca prāṇaṃ cāyuś cāpidadhyāt //
TS, 5, 3, 7, 27.0 tasmān nānyottareṣṭakopadheyā //
TS, 5, 3, 12, 13.0 uttaraṃ vai tat prajāpater akṣy aśvayat //
TS, 5, 4, 3, 32.0 tisra uttarā āhutīr juhoti //
TS, 5, 4, 6, 1.0 ud enam uttarāṃ nayeti samidha ādadhāti //
TS, 5, 4, 8, 26.0 indram uttaram āha //
TS, 5, 4, 10, 18.0 upainam uttaro yajño namati //
TS, 6, 2, 4, 45.0 uttaram barhiṣa uttarabarhi stṛṇāti //
TS, 6, 2, 4, 48.0 yajamānam evāyajamānād uttaraṃ karoti //
TS, 6, 2, 4, 49.0 tasmād yajamāno 'yajamānād uttaraḥ //
TS, 6, 2, 6, 2.0 upainam uttaro yajño namet //
TS, 6, 2, 6, 5.0 upainam uttaro yajño namati //
TS, 6, 2, 10, 63.0 yajamānaloke vai dakṣiṇāni chadīṃṣi bhrātṛvyaloka uttarāṇi //
TS, 6, 2, 10, 64.0 dakṣiṇāny uttarāṇi karoti //
TS, 6, 2, 10, 65.0 yajamānam evāyajamānād uttaraṃ karoti //
TS, 6, 2, 10, 66.0 tasmād yajamāno 'yajamānād uttaraḥ //
TS, 6, 3, 3, 5.4 pañcāratniṃ tasmai vṛśced yaṃ kāmayetopainam uttaro yajño named iti pañcākṣarā paṅktiḥ pāṅkto yajña upainam uttaro yajñaḥ //
TS, 6, 3, 3, 5.4 pañcāratniṃ tasmai vṛśced yaṃ kāmayetopainam uttaro yajño named iti pañcākṣarā paṅktiḥ pāṅkto yajña upainam uttaro yajñaḥ //
TS, 6, 3, 10, 4.3 etad vai paśor yathāpūrvaṃ yasyaivam avadāya yathākāmam uttareṣām avadyati yathāpūrvam evāsya paśor avattam bhavati /
TS, 6, 4, 9, 44.0 dakṣiṇasya havirdhānasyottarasyāṃ vartanyāṃ sādayati //
TS, 6, 5, 2, 25.0 uttarārdhe 'vanīya ity āhuḥ //
TS, 6, 6, 7, 1.3 yad uttarārdhe vā madhye vā juhuyāt devatābhyaḥ samadaṃ dadhyād dakṣiṇārdhe juhoty eṣā vai pitṝṇāṃ dik svāyām eva diśi pitṝn niravadayate /
TS, 6, 6, 11, 52.0 dve uttare //
TS, 7, 1, 6, 6.4 tām uttareṇāgnīdhram paryāṇīyāhavanīyasyānte droṇakalaśam avaghrāpayet /