Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Nāṭyaśāstra
Suśrutasaṃhitā
Sūryaśataka
Viṣṇupurāṇa
Śatakatraya
Ṛtusaṃhāra
Ṭikanikayātrā
Abhidhānacintāmaṇi
Amaraughaśāsana
Hitopadeśa
Kathāsaritsāgara
Mukundamālā
Nāṭyaśāstravivṛti
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Rājanighaṇṭu
Sūryaśatakaṭīkā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhramarāṣṭaka
Haribhaktivilāsa
Janmamaraṇavicāra
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Rasikasaṃjīvanī

Carakasaṃhitā
Ca, Nid., 3, 14.2 tasyāḥ śūlakāsātīsāracchardyarocakāvipākāṅgamardanidrālasyastaimityakaphaprasekāḥ samupajāyante stanayośca stanyam oṣṭhayoḥ stanamaṇḍalayośca kārṣṇyam atyarthaṃ glāniścakṣuṣoḥ mūrcchā hṛllāsaḥ dohadaḥ śvayathuśca pādayoḥ īṣaccodgamo romarājyāḥ yonyāś cāṭālatvam api ca yonyā daurgandhyamāsrāvaścopajāyate kevalaścāsyā gulmaḥ piṇḍita eva spandate tāmagarbhāṃ garbhiṇīmityāhur mūḍhāḥ //
Ca, Śār., 4, 16.3 tadyathā ārtavādarśanam āsyasaṃsravaṇam anannābhilāṣaśchardir arocako 'mlakāmatā ca viśeṣeṇa śraddhāpraṇayanamuccāvaceṣu bhāveṣu gurugātratvaṃ cakṣuṣorglāniḥ stanayoḥ stanyamoṣṭhayoḥ stanamaṇḍalayośca kārṣṇyamatyarthaṃ śvayathuḥ pādayor īṣallomarājyudgamo yonyāścāṭālatvamiti garbhe paryāgate rūpāṇi bhavati //
Mahābhārata
MBh, 8, 24, 70.3 oṣadhīr vividhās tatra nānāpuṣpaphalodgamāḥ //
MBh, 13, 128, 44.2 susaṃmṛṣṭopalipte ca sājyadhūmodgame gṛhe //
MBh, 15, 34, 8.1 vāneyapuṣpanikarair ājyadhūmodgamair api /
Rāmāyaṇa
Rām, Yu, 31, 39.2 tatra vānarasainyānāṃ śalabhānām ivodgamaḥ //
Amaruśataka
AmaruŚ, 1, 36.1 gāḍhāliṅganavāmanīkṛtakucaprodbhinnaromodgamā sāndrasneharasātirekavigalatśrīmannitambāmbarā /
AmaruŚ, 1, 76.2 manye svāṃ tanumuttarīyaśakalenācchādya bālā sphuratkaṇṭhadhvānanirodhakampitakucaśvāsodgamā roditi //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 2, 20.1 raktakoṭhodgamaḥ pītaharitatvaṃ tvagādiṣu /
AHS, Utt., 24, 32.1 śuklaromodgame tadvan maṣī meṣaviṣāṇajā /
Daśakumāracarita
DKCar, 2, 3, 162.1 acintyo hi maṇimantrauṣadhīnāṃ prabhāvaḥ iti prasṛteṣu lokapravādeṣu prāpte parvadivase pragāḍhāyāṃ prauḍhatamasi pradoṣavelāyām antaḥpurodyānādudairayaddhūrjaṭikaṇṭhadhūmro dhūmodgamaḥ //
DKCar, 2, 3, 164.1 praśānte ca sahasā dhūmodgame tasmin ahamaviśam //
Kirātārjunīya
Kir, 5, 38.1 parisaraviṣayeṣu līḍhamuktā haritatṛṇodgamaśaṅkayā mṛgībhiḥ /
Kir, 7, 5.2 saṃpede śramasalilodgamo vibhūṣā ramyāṇāṃ vikṛtir api śriyaṃ tanoti //
Kir, 18, 21.1 kṛtadhṛti parivanditenoccakair gaṇapatibhir abhinnaromodgamaiḥ /
Kumārasaṃbhava
KumSaṃ, 3, 27.1 sadyaḥ pravālodgamacārupatre nīte samāptiṃ navacūtabāṇe /
KumSaṃ, 3, 33.2 svedodgamaḥ kiṃpuruṣāṅganānāṃ cakre padaṃ patraviśeṣakeṣu //
KumSaṃ, 7, 77.1 romodgamaḥ prādurabhūd umāyāḥ svinnāṅguliḥ puṅgavaketur āsīt /
Nāṭyaśāstra
NāṭŚ, 6, 70.2 sannamukhaśoṣahṛdayaspandanaromodgamaiśca bhayam //
Suśrutasaṃhitā
Su, Nid., 5, 24.1 bāhulyaṃ vaktraśoṣaśca kārkaśyaṃ piḍakodgamaḥ /
Su, Nid., 16, 37.3 kaphena gurvī bahalā citā ca māṃsodgamaiḥ śālmalikaṇṭakābhaiḥ //
Su, Nid., 16, 49.1 kṣiprodgamā kṣipravidāhapākā tīvrajvarā pittanimittajā syāt /
Su, Śār., 3, 14.1 stanayoḥ kṛṣṇamukhatā romarājyudgamastathā /
Su, Cik., 33, 24.3 mūrcchāgudabhraṃśakaphātiyogāḥ śūlodgamaścātiviriktaliṅgam //
Su, Ka., 2, 17.2 mahāviṣeṇa hṛdaye granthiśūlodgamau bhṛśam //
Su, Ka., 7, 23.2 kapilena vraṇe kotho jvaro granthyudgamaḥ satṛṭ //
Su, Utt., 18, 32.1 atiyogādrujaḥ śophaḥ piḍakāstimirodgamaḥ /
Su, Utt., 18, 32.2 pāko 'śru harṣaṇaṃ cāpi hīne doṣodgamastathā //
Su, Utt., 39, 93.1 ānaddhatvena cātyarthaṃ śvāsakāsodgamena ca /
Sūryaśataka
SūryaŚ, 1, 5.2 pakṣacchedavraṇāsṛksruta iva dṛṣado darśayanprātaradrer ātāmrastīvrabhānor anabhimatanude stādgabhastyudgamo vaḥ //
SūryaŚ, 1, 16.2 kṛṣṇena dhvāntakṛṣṇasvatanuparibhavatrasnuneva stuto'laṃ trāṇāya stāttanīyānapi timiraripoḥ sa tviṣāmudgamo vaḥ //
Viṣṇupurāṇa
ViPur, 5, 13, 54.2 pulakodgamasasyāya svedāmbughanatāṃ gatau //
Śatakatraya
ŚTr, 1, 71.1 bhavanti namrās taravaḥ phalodgamairnavāmbubhir dūrāvalambino ghanāḥ /
ŚTr, 2, 102.1 keśānākulayan dṛśo mukulayan vāso balād ākṣipannātanvan pulakodgamaṃ prakaṭayann āvegakampaṃ śanaiḥ /
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 6.1 mandānilākulitacārutarāgraśākhaḥ puṣpodgamapracayakomalapallavāgraḥ /
ṚtuS, Tṛtīyaḥ sargaḥ, 13.2 muktvā kadambakuṭajārjunasarjanīpānsaptacchadānupagatā kusumodgamaśrīḥ //
ṚtuS, Caturthaḥ sargaḥ, 1.1 navapravālodgamasasyaramyaḥ praphullalodhraḥ paripakvaśāliḥ /
Ṭikanikayātrā
Ṭikanikayātrā, 5, 1.1 iṣṭaṃ svajanmalagnaṃ na janmarāśyudgamas tayoḥ sthānāt /
Abhidhānacintāmaṇi
AbhCint, 2, 218.1 romodgama uddhuṣaṇam ullukasanamityapi /
Amaraughaśāsana
AmarŚās, 1, 77.1 udgamāvartavāto 'yaṃ prāṇa ity ucyate budhaiḥ //
Hitopadeśa
Hitop, 3, 49.3 kalir balavatā sārdhaṃ kīṭapakṣodgamo yathā //
Kathāsaritsāgara
KSS, 1, 4, 128.2 tanayānāṃ kṣudhārtānāṃ paśyan prāṇodgamavyathām //
Mukundamālā
MukMā, 1, 19.1 baddhenāñjalinā natena śirasā gātraiḥ saromodgamaiḥ kaṇṭhena savaragadgadena nayanenodgīrṇabāṣpāmbunā /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 36.2 svedodgama iva karatalasaṃsparśādeṣa me vapuṣi //
Rasaratnasamuccaya
RRS, 5, 90.0 tadromakāntaṃ sphuṭitād yato romodgamo bhavet //
RRS, 12, 16.1 gharmodgamo yāvadataḥ paraṃ ca takraudanaṃ pathyamiha prayojyam /
Rasaratnākara
RRĀ, V.kh., 10, 74.1 bāṣpāṇāṃ budbudānāṃ ca bahūnām udgamo yadā /
Rasendracintāmaṇi
RCint, 3, 71.1 bāṣpāṇāṃ budbudānāṃ ca bahūnāmudgamo yadā /
Rasārṇava
RArṇ, 6, 46.2 tadromakāntaṃ sphuṭitāt yathā romodgamo bhavet //
RArṇ, 9, 13.1 bāṣpāṇāṃ budbudānāṃ ca bahūnāmudgamo yadā /
Rājanighaṇṭu
RājNigh, Āmr, 263.1 yasyājasravikasvarāmalayaśaḥprāgbhārapuṣpodgamaḥ sāścaryaṃ vibudhepsitāni phalati śrīmān karaḥ svardrumaḥ /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 1.0 tīvrabhānorgabhastyudgamaḥ kiraṇodayo vo yuṣmākamanabhimatanude anabhimatam anabhīṣṭaṃ pāpaṃ śatrurvā tasya nodanaṃ nut tasyai stādbhavatāt //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 21.0 yato gabhastyudgama ātāmro lohito 'tastadanurañjitāḥ śilā evamutprekṣyante //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 16.2, 1.0 timirariporādityasya sa tviṣāṃ bhāsāmudgama udayastrāṇāya rakṣāyai vo yuṣmākaṃ stādbhavatāt //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 277.2 tataḥ saṃjāyate tasya soṣṇo dhūmodgamo mahān //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 7.0 gharma iti kharatarasūryāṃśutāpite ata eva tasya soṣṇo mahān dhūmodgamo bhavati iti //
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 3.1 ye'mī te mukulodgamādanudinaṃ tvāmāśritāḥ ṣaṭpadāste bhrāmyanti phalādvavahir bahirato dṛṣṭvā na sambhāṣase /
Haribhaktivilāsa
HBhVil, 5, 192.2 mukulavisararamyarūḍharomodgamasamalaṃkṛtagānavallarīṇām //
Janmamaraṇavicāra
JanMVic, 1, 60.1 ṣaṣṭhe sarvāṅgasambhedaḥ saptame calanodgamaḥ /
Kokilasaṃdeśa
KokSam, 2, 59.2 kālāt kṣīṇe punaravayave vardhate kevalaṃ no tāpastīvrasmarahutabhujā tasya varṇodgamo 'pi //
Mugdhāvabodhinī
MuA zu RHT, 14, 8.1, 10.0 kimarthaṃ dhūmrarodhāya yathā yantrādbahirdhūmodgamo na syāt //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 42.2, 6.0 evaṃ nyūnādhikaḥ pacanakālo rasayogidravyādyudgamaśālitvāvayavaśaithilyakāṭhinyādyanurodhena svabuddhyaiva tarkya iti bhāvaḥ //
Rasikasaṃjīvanī
RSaṃjīv zu AmaruŚ, 36.2, 5.0 atinirbharāśleṣeṇāvāmanau vāmanau kṛtau yau kucau tatra prakarṣeṇodbhūtaḥ pulakodgamo yasyāḥ sā tathoktā //