Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4338
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūtamāraṇavidhānam āha pradrāvyetyādi // (1) Par.?
śastrapātre tīkṣṇamayapātre aupaśleṣike'dhikaraṇe saptamī // (2) Par.?
gandhapādena gandhasya turyāṃśavibhāgena sūtakaṃ dadyāt tatpātroparibhāge dattaṃ pradrāvya vahninā iti śeṣaḥ // (3) Par.?
punaḥ oṣadhīnāṃ svarasena auṣadhyo granthāntare yathā / (4.1) Par.?
mṛdnīyātkhalu tāvat piṣṭamañjanasadṛśaṃ bhavedyāvat / (4.2) Par.?
tadanu ca niyāmakānāṃ śatāvarīkandukīsudhādīnām / (4.3) Par.?
iti // (4.4) Par.?
śatāvaryādīnāṃ svakīyarasena niṣpiṣya pramardya vaṭikāṃ badarākarāṃ kurvīteti // (5) Par.?
taccāha saṃsthāpyetyādi // (6) Par.?
tāṃ pūrvoktāṃ vaṭikāṃ chāyāśuṣkāṃ lohaphalake śastrapātre saṃsthāpya punaḥ laghulohakaṭorikayā pūrvoktalohaphalakāt laghvī yā lohakaṭorikā tayā sthagayitvā ācchādya dṛḍhaṃ gāḍhaṃ yathā syāttathā lepayet vakṣyamāṇeneti śeṣaḥ // (7) Par.?
taccāha lavaṇetyādi // (8) Par.?
tāṃ pūrvoditāṃ laghulohakaṭorikāṃ sudṛḍhaṃ yathā syāttathā lavaṇārdramṛdā lavaṇena saindhavādinā yutā yā ārdrā jalasiktā mṛt tayā liptāṃ kurvīta // (9) Par.?
kimarthaṃ dhūmrarodhāya yathā yantrādbahirdhūmodgamo na syāt // (10) Par.?
punaḥ sudṛḍhāṅgārān khadirādīnāṃ dattvā bhastrādvayavahninā khalu dvayāgninā dhamyād iti agrimaślokasaṃbandhāt // (11) Par.?
kva sati nirdhūme sati rase dhūmaniḥsaraṇavarjite sati // (12) Par.?
taccāha tāvadityādi // (13) Par.?
sandhiliptā pūrvoktā lohaśarāvikā tāvadavadhau dhmātā kāryā yāvatkālapramāṇaṃ raktābhā raktadyutiyuktā khoṭikā bhavati khoṭasyeva ākṛtiryasyāḥ sā khoṭikā // (14) Par.?
tato'nantaraṃ kaṭorikāṃ svabhāvaśītalāṃ svato himāṃ matvā jñātvā punaraṅgārānapanīya apasārya kaṭorikāmutkhanya raso grāhya iti śeṣaḥ āgamiślokasaṃbandhāt // (15) Par.?
taccāha utkhanyetyādi // (16) Par.?
tato'nantaraṃ laghulohakaṭorikāṃ pūrvavarṇitāṃ utkhanyotkhanya prabalatvenotpāṭya rasaḥ sūto grāhyaḥ // (17) Par.?
utkhanyotkhanyeti kaṭhinataratvādvā atyādareṇa vīpsā // (18) Par.?
kutaḥ kaṭorikāsakāśāt eṣa itthamutpanno mṛtasūtarājo jñeyaḥ // (19) Par.?
sa ca sukhādhmātaḥ san golakavadbhavati vajramūṣāyāṃ iti śeṣaḥ // (20) Par.?
kācaḥ pratītaḥ ṭaṅkaṇaṃ saubhāgyaṃ tataḥ raso 'ti maryādāmatikramya dhmātaḥ san ekaraso bhavati samarasa ityarthaḥ // (21) Par.?
keṣāṃ śikhigalatāṃ śikhini galantīti vigrahaḥ śikhigalatāṃ dhātūnāṃ evaṃ galite rase triguṇaṃ vaṅgaṃ raṅgaṃ dadyāt tato vaṅgadānānantaraṃ krameṇa alpamalpadānena nāgaṃ sīsakaṃ ca dadyāditi // (22) Par.?
taccāha paścādityādi // (23) Par.?
paścāt triguṇasīsakadānānantaraṃ hemnā kanakena saha rasabījaṃ mahābījaṃ yojyaṃ hemnā sārdhaṃ mahābījaṃ kīdṛgbhavati // (24) Par.?
Duration=0.10973286628723 secs.