Occurrences

Baudhāyanagṛhyasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Parāśarasmṛtiṭīkā
Rasārṇava
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanagṛhyasūtra
BaudhGS, 3, 11, 1.1 atheme devate prabādhinyāv udvāhakāle yakṣyatamyau bhavatas tayos tad upakᄆptaṃ bhavati yat sarpabalau //
Kāṭhakagṛhyasūtra
KāṭhGS, 22, 3.0 sarvatrodvāhakarmasv anādiṣṭadevateṣv agniṃ puṣṭipatiṃ prajāpatiṃ ca yajeta //
KāṭhGS, 25, 26.1 ya ime dyāvāpṛthivī ityādaya udvāhe homā jayaprabhṛtayaś ca naikakarmaṇi tantre sviṣṭakṛd ājyabhāgau ca //
Mānavagṛhyasūtra
MānGS, 1, 7, 5.1 rohiṇīmṛgaśiraḥśravaṇaśraviṣṭhottarāṇīty upayame tathodvāhe yad vā puṇyoktam //
MānGS, 1, 11, 14.1 yena dyaur ugretyādaya udvāhe homā jayābhyātānāḥ saṃtatihomā rāṣṭrabhṛtaśca //
Vasiṣṭhadharmasūtra
VasDhS, 16, 36.1 udvāhakāle ratisaṃprayoge prāṇātyaye sarvadhanāpahāre /
VasDhS, 19, 28.1 pratimāsam udvāhakaraṃ tv āgamayet //
Vārāhagṛhyasūtra
VārGS, 14, 27.2 yena dyaur ugrety evaṃprabhṛtaya udvāhe homāḥ syuḥ /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 13, 3.0 atha ced daṇḍamekhalopavītānām anyatamad viśīryeta chidyeta vā tasya tat prāyaścittaṃ yad udvāhe rathasya //
Mahābhārata
MBh, 1, 57, 68.105 parāśare kṛtodvāhe devāḥ sarṣigaṇāstadā /
MBh, 1, 105, 2.11 tatastasyāḥ pitā rājann udvāham akarot prabhuḥ /
MBh, 1, 105, 7.1 kṛtodvāhastataḥ pāṇḍur balotsāhasamanvitaḥ /
MBh, 1, 105, 7.6 kṛtvodvāhaṃ tadā taṃ tu nānāvasubhir arcitam /
MBh, 1, 202, 23.2 nivṛttadevakāryā ca puṇyodvāhavivarjitā //
MBh, 1, 212, 1.322 kṛtodvāhastadā pārthaḥ kṛtakāryo 'bhavat tadā /
MBh, 5, 47, 24.1 yadā gatodvāham akūjanākṣaṃ suvarṇatāraṃ ratham ātatāyī /
MBh, 9, 51, 16.2 cakre ca pāṇigrahaṇaṃ tasyodvāhaṃ ca gālaviḥ //
MBh, 12, 149, 26.2 yathā navodvāhakṛtaṃ snānamālyavibhūṣitam //
Manusmṛti
ManuS, 3, 43.2 asavarṇāsv ayaṃ jñeyo vidhir udvāhakarmaṇi //
Rāmāyaṇa
Rām, Bā, 22, 11.2 kṛtodvāhaṃ tu deveśaṃ gacchantaṃ samarudgaṇam /
Rām, Bā, 32, 25.1 kṛtodvāhaṃ tu rājānaṃ brahmadattaṃ mahīpatiḥ /
Rām, Bā, 33, 1.1 kṛtodvāhe gate tasmin brahmadatte ca rāghava /
Rām, Bā, 35, 6.1 purā rāma kṛtodvāhaḥ śitikaṇṭho mahātapāḥ /
Amarakośa
AKośa, 2, 465.1 tathā pariṇayodvāhopayāmāḥ pāṇipīḍanam /
Harivaṃśa
HV, 9, 89.2 yena bhāryā hṛtā pūrvaṃ kṛtodvāhā parasya vai //
Kūrmapurāṇa
KūPur, 1, 41, 13.1 himodvāhāśca tā nāḍyo raśmayastriśataṃ punaḥ /
Liṅgapurāṇa
LiPur, 1, 2, 22.1 udvāhaḥ śaṃkarasyātha putrotpādanameva ca /
LiPur, 1, 44, 39.1 udvāhaś ca kṛtastatra niyogātparameṣṭhinaḥ /
LiPur, 1, 92, 5.1 devaḥ purā kṛtodvāhaḥ śaṅkaro nīlalohitaḥ /
LiPur, 1, 103, 1.3 udvāhaḥ kriyatāṃ deva ityuvāca maheśvaram //
LiPur, 1, 103, 3.1 udvāhārthaṃ maheśasya tatkṣaṇādeva suvratāḥ /
LiPur, 1, 103, 8.1 udvāhaḥ śaṅkarasyeti jagmuḥ sarvā mudānvitāḥ /
LiPur, 1, 103, 12.2 udvāhaḥ śaṅkarasyeti tatrājagmurmudānvitāḥ //
LiPur, 1, 103, 41.1 śrautasmārtapravṛttyartham udvāhārtham ihāgataḥ /
LiPur, 1, 103, 67.1 yaḥ paṭhecchṛṇuyādvāpi bhavodvāhaṃ śucismitaḥ /
LiPur, 1, 103, 69.2 udvāhe ca dvijendrāṇāṃ kṣatriyāṇāṃ dvijottamāḥ //
LiPur, 1, 103, 70.1 kīrtanīyamidaṃ sarvaṃ bhavodvāhamanuttamam /
LiPur, 1, 103, 70.2 kṛtodvāhastadā devyā haimavatyā vṛṣadhvajaḥ //
LiPur, 2, 8, 21.2 kṛtodvāhastadā gatvā guruśuśrūṣaṇe rataḥ //
Matsyapurāṇa
MPur, 17, 65.2 utsavānandasambhāre yajñodvāhādimaṅgale //
Viṣṇupurāṇa
ViPur, 5, 28, 28.1 tato 'niruddhamādāya kṛtodvāhaṃ dvijottamaḥ /
ViPur, 5, 35, 38.2 preṣayāmāsur udvāhadhanabhāryāsamanvitam //
Bhāgavatapurāṇa
BhāgPur, 4, 10, 3.1 uttamastvakṛtodvāho mṛgayāyāṃ balīyasā /
BhāgPur, 4, 24, 11.3 parikramantīmudvāhe cakame 'gniḥ śukīmiva //
BhāgPur, 10, 1, 37.3 sa kathaṃ bhaginīṃ hanyātstriyamudvāhaparvaṇi //
Bhāratamañjarī
BhāMañj, 1, 944.1 tato rājā kṛtodvāhastayā bālamṛgīdṛśā /
BhāMañj, 1, 1300.1 atrāntare kṛtodvāhaḥ saṃpūrṇasamayavrataḥ /
BhāMañj, 10, 57.1 nāradaḥ prāha nodvāhaṃ vinā svargo bhavediti /
BhāMañj, 13, 160.2 tāṃ prāpyodvāhasamaye kṣaṇāccāsīttathāvidhaḥ //
BhāMañj, 13, 1408.2 avāpodvāhavidhinā vitīrṇāṃ tena suprabhām //
Kathāsaritsāgara
KSS, 1, 3, 67.1 athālāpe kṛte vṛtte gāndharvodvāhakarmaṇi /
KSS, 2, 6, 6.2 sa cāsyāḥ svasurudvāhaṃ yathāvidhi vidhāsyati //
KSS, 2, 6, 26.2 vyagro gopālako 'nyedyustatrodvāhamahotsave //
KSS, 2, 6, 61.1 kṛtodvāhotsavaḥ so 'tha yukto vatseśvarastayā /
KSS, 3, 2, 82.1 mumoca sa kṛtodvāhaḥ karādvatseśvaro vadhūm /
KSS, 3, 3, 86.1 athādāya kṛtodvāhāṃ tāṃ sa somaprabhāṃ vadhūm /
KSS, 4, 2, 176.1 kṛtodvāhastatastasthau tasmiñjīmūtavāhanaḥ /
KSS, 5, 1, 24.1 vardhamānā sahaivaitatsamānodvāhacintayā /
KSS, 5, 1, 28.2 tvam evam āttha kanyā tu necchatyudvāham eva sā //
KSS, 5, 1, 44.2 diṣṭyodvāhasya tat tāvat prasaṅgo 'ṅgīkṛto 'nayā //
KSS, 5, 1, 162.1 kṛtodvāhaṃ tṛtīye 'hni pratigrahakṛte ca tam /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 535.0 nanu evaṃ sati na kvāpyudvāhaḥ sambhavet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 579.0 tathāpi yā māturasapiṇḍā bhavati saivodvāhakarmaṇi praśasteti vaktum //
Rasārṇava
RArṇ, 10, 8.3 miśrakaṃ tu vijānīyādudvāhakarmakārakam //
Skandapurāṇa
SkPur, 13, 59.3 kriyatāṃ cāśu udvāhaḥ kimarthaṃ sthīyate param //
SkPur, 13, 61.2 udvāhaṃ tu yathā yādṛktadvidhatsva pitāmaha //
SkPur, 13, 62.2 udvāhaḥ kriyatāṃ deva iti devamuvāca ha /
SkPur, 13, 63.2 udvāhārthaṃ maheśasya nānāratnopaśobhitam //
SkPur, 13, 66.1 tasmiñchivapure ramye udvāhārthaṃ vinirmite /
SkPur, 13, 72.2 gāyanti hṛṣitāḥ sarvā udvāhe parameṣṭhinaḥ //
SkPur, 13, 73.2 udvāhaḥ śaṃkarasyeti mūrtimanta upasthitāḥ //
SkPur, 13, 134.3 vṛtte udvāhakāle tu praṇanāma vṛṣadhvajam //
SkPur, 13, 135.2 udvāhaḥ sa paro vṛtto yaṃ devā na viduḥ kvacit //
SkPur, 13, 136.2 udvāhaścaiva devasya śṛṇvataḥ paramādbhutam //
SkPur, 25, 13.1 tataḥ sa tu kṛtodvāho nandī gatvā mahāmanāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 50, 27.3 parigraho yathā poṣyaḥ kanyodvāhas tathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 206, 2.2 brahmaṇo varayāmāsa hyudvāhena yuyoja ha //