Occurrences

Ṛgvedakhilāni

Ṛgvedakhilāni
ṚVKh, 1, 2, 7.1 agne mandantu yatayaḥ stomaḥ pra ṇu tyaṃ divaṃ yānti gharmam /
ṚVKh, 1, 4, 3.2 asmākaṃ yajñaṃ savanaṃ juṣāṇā pātaṃ somam aśvinā dīdyagnī //
ṚVKh, 1, 4, 6.1 jyotiṣmantaṃ supratīkam ajasreṇa bhānunā dīdyagnī /
ṚVKh, 1, 4, 8.1 bharadvājasya sunvato yaviṣṭhā yāhy agne madhumattamaḥ sutaḥ /
ṚVKh, 1, 4, 9.1 agniḥ pṛthur brahmaṇaspatiḥ somo deveṣv ā yamat /
ṚVKh, 1, 5, 2.2 agniḥ prajānām abhavaj jātavedo vicarṣaṇe //
ṚVKh, 1, 5, 3.1 agnir hotā vibhūr vasur devānām uttamaṃ yaśaḥ /
ṚVKh, 1, 5, 3.2 punar agniḥ prajāpatir vaiśvānaro hiraṇyayaḥ //
ṚVKh, 1, 5, 4.1 agnis trātā śivo bhavad varūthyo viśvadevyoḥ /
ṚVKh, 1, 5, 5.1 agne ni jahi varmāṇy arātīṇāṃ ca marmaṇām /
ṚVKh, 2, 1, 1.3 tvam agne dyubhis tvam āśuśukṣaṇiḥ //
ṚVKh, 2, 6, 18.2 agnir mā tasmād enaso viśvān muñcatv aṃhasaḥ //
ṚVKh, 2, 6, 19.1 acchā no mitramaho deva devān agne vocaḥ sumatiṃ rodasyoḥ /
ṚVKh, 2, 7, 4.2 agne acchā yad astutaṃ rāyaspoṣaṃ ca dhāraya //
ṚVKh, 2, 7, 5.1 acchā no mittramaho deva devān agne vocaḥ sumatiṃ rodasyoḥ /
ṚVKh, 2, 8, 5.1 acchā no mitramaho deva devān agne vocaḥ sumatiṃ rodasyoḥ /
ṚVKh, 2, 11, 1.1 agnir etu prathamo devatānāṃ so 'syāḥ prajāṃ muñcatu mṛtyupāśāt /
ṚVKh, 2, 11, 2.1 imām agnis trāyatāṃ gārhapatyaḥ prajām asyai tiratu dīrgham āyuḥ /
ṚVKh, 2, 11, 5.3 tvaṃ hy agne prathamo manotā //
ṚVKh, 2, 13, 4.1 juṣasvāgne aṅgiraḥ kāṇvam medhyātithim /
ṚVKh, 2, 13, 5.1 tvām agne aṅgiraḥ śocasva devavītamaḥ /
ṚVKh, 2, 13, 6.3 śaṃ na indrāgnī bhavatām avobhiḥ //
ṚVKh, 3, 8, 5.1 acety agniś cikitir havyavāṭ sa sumadrathaḥ /
ṚVKh, 3, 8, 5.2 agniḥ śukreṇa śociṣā bṛhat sūryo arocata divi sūryo arocata /
ṚVKh, 3, 8, 5.3 agna āyāhy agnibhiḥ //
ṚVKh, 3, 8, 5.3 agna āyāhy agnibhiḥ //
ṚVKh, 3, 15, 8.2 indrāgnī aśvinobhā tvaṣṭā dhātā ca cakratuḥ //
ṚVKh, 3, 15, 9.2 sarvaṃ tad agna ābhara mahyaṃ dāsāya rādhyaḥ //
ṚVKh, 3, 15, 19.2 ādīpayāmi te hṛdayam agnā me 'vapradīpayāmasi //
ṚVKh, 3, 15, 20.2 mayā te dahyamānasyāgnir dāṃsena na tṛpyatu bhūmir dāṃsena tṛpyatu //
ṚVKh, 3, 15, 29.1 ye ...stava jātavedaḥ praviṣṭā agnir durhṛdayasya karma /
ṚVKh, 3, 16, 2.2 kratvāyam agnir dahatu kratvā tapatu sūryaḥ //
ṚVKh, 3, 16, 7.1 anena brahmaṇāgne tvam ayaṃ cendro na īḍitaḥ /
ṚVKh, 3, 16, 8.1 agne nijahi saṃhitān iṣūn marmaṇi marmaṇi /
ṚVKh, 3, 18, 1.1 eka evāgnir bahudhā samiddha ekaḥ sūryo viśvam anu prabhūtam /
ṚVKh, 3, 21, 2.2 teṣāṃ vo agnidagdhānām indro hantu varaṃ varam //
ṚVKh, 4, 2, 4.3 mamāgne varco vihaveṣv astu //
ṚVKh, 4, 2, 8.1 ye agnivarṇāṃ śubhāṃ saumyāṃ kīrtayiṣyanti ye dvijāḥ /
ṚVKh, 4, 2, 8.2 tāṃ tārayati durgāni naveva siṃdhuṃ duritāty agniḥ //
ṚVKh, 4, 2, 9.2 agnicoranipāteṣu duṣṭagrahanivāraṇe duṣṭagrahanivāraṇy oṃ namaḥ //
ṚVKh, 4, 2, 12.1 tām agnivarṇāṃ tapasā jvalantīṃ vairocanīṃ karmaphaleṣu juṣṭām /
ṚVKh, 4, 5, 11.2 tasya tvaṃ dror iveddho 'gnis tanuḥ pṛcchasva heḍitaḥ //
ṚVKh, 4, 5, 22.1 pari ṇo vṛṅdhi śapathān dahann agnir iva vrajam /
ṚVKh, 4, 5, 27.1 tvam indro yamo varuṇas tvam āpo agnir athānilaḥ /
ṚVKh, 4, 5, 29.1 tvam indro yamo varuṇas tvam āpo agnir athānilaḥ /
ṚVKh, 4, 6, 5.1 agneḥ prajātaṃ pari yaddhiraṇyam amṛtaṃ jajñe adhi martyeṣu /
ṚVKh, 4, 8, 1.2 medhām indraś cāgniś ca medhāṃ dhātā dadhātu me //
ṚVKh, 4, 8, 9.2 tayā mām adya medhayāgne medhāvinaṃ kuru //
ṚVKh, 4, 9, 1.1 ā sūr etu parāvato 'gnir gṛhapatis supratīko vibhāvasuḥ /
ṚVKh, 4, 9, 1.2 agnir jyotir nicāyyaḥ pṛthivyām adhy ābhara /
ṚVKh, 4, 9, 1.4 ākramyā vājin pṛthivīm agnim iccha rucā tvam /
ṚVKh, 4, 9, 2.1 dhruvam agnir no dūto rodasī havyavāḍ devāṁ ā vakṣad adhvare /
ṚVKh, 4, 9, 3.1 yadi te mātrā ... havyavāḍ agnir no dūto rodasī utottareṇa duhitā juhota madhumattamam agnaye jātavedase /
ṚVKh, 4, 9, 3.1 yadi te mātrā ... havyavāḍ agnir no dūto rodasī utottareṇa duhitā juhota madhumattamam agnaye jātavedase /
ṚVKh, 4, 9, 3.2 prajāṃ me yaccha dvipadaṃ catuṣpadam agnim ahiṃsantam aṅgirasvat /
ṚVKh, 4, 9, 4.1 mahiṣī vo agnir dhūmaketur uṣarbudho vaiśvānara uṣasām agram akhyad aty akramīd draviṇodā vājy arvākas su lokaṃ sukṛtaḥ pṛthivyāṃ tataḥ khanema supratīkam agniṃ vaiśvānaraṃ svo ruhāṇā adhi nāke asminn adhā poṣasva poṣeṇa punar no naṣṭam ā kṛdhi punar no rayim ā kṛdhi //
ṚVKh, 4, 9, 4.1 mahiṣī vo agnir dhūmaketur uṣarbudho vaiśvānara uṣasām agram akhyad aty akramīd draviṇodā vājy arvākas su lokaṃ sukṛtaḥ pṛthivyāṃ tataḥ khanema supratīkam agniṃ vaiśvānaraṃ svo ruhāṇā adhi nāke asminn adhā poṣasva poṣeṇa punar no naṣṭam ā kṛdhi punar no rayim ā kṛdhi //
ṚVKh, 4, 9, 5.1 na vai devān pīvaro saṃyatātmā rorūyamāṇaḥ kakubhām acodate 'gne u manya tvam agne vratabhṛc chucir agne devāṁ ihā vahopa yajñaṃ haviś ca naḥ /
ṚVKh, 4, 9, 5.1 na vai devān pīvaro saṃyatātmā rorūyamāṇaḥ kakubhām acodate 'gne u manya tvam agne vratabhṛc chucir agne devāṁ ihā vahopa yajñaṃ haviś ca naḥ /
ṚVKh, 4, 9, 5.1 na vai devān pīvaro saṃyatātmā rorūyamāṇaḥ kakubhām acodate 'gne u manya tvam agne vratabhṛc chucir agne devāṁ ihā vahopa yajñaṃ haviś ca naḥ /
ṚVKh, 4, 9, 5.3 dadhad ratnāni sumṛḍīko agne gopāya no jīvase jātavedaḥ //
ṚVKh, 4, 9, 6.1 devo agnis sviṣṭakṛt sudraviṇā mandraḥ kavis satyamanmāyajī hotā hotur āyajīyān agne yān devān ayāḍ yāṁ apiprer ye te hotre amatsata tāṃ sasanuṣīṃ hotrāṃ devaṅgamāṃ divi deveṣu yajñam erayemaṃ sviṣṭakṛc cāgnir hotābhūd vasuvane vasudheyasya namovāke vīhi //
ṚVKh, 4, 9, 6.1 devo agnis sviṣṭakṛt sudraviṇā mandraḥ kavis satyamanmāyajī hotā hotur āyajīyān agne yān devān ayāḍ yāṁ apiprer ye te hotre amatsata tāṃ sasanuṣīṃ hotrāṃ devaṅgamāṃ divi deveṣu yajñam erayemaṃ sviṣṭakṛc cāgnir hotābhūd vasuvane vasudheyasya namovāke vīhi //
ṚVKh, 4, 9, 6.1 devo agnis sviṣṭakṛt sudraviṇā mandraḥ kavis satyamanmāyajī hotā hotur āyajīyān agne yān devān ayāḍ yāṁ apiprer ye te hotre amatsata tāṃ sasanuṣīṃ hotrāṃ devaṅgamāṃ divi deveṣu yajñam erayemaṃ sviṣṭakṛc cāgnir hotābhūd vasuvane vasudheyasya namovāke vīhi //
ṚVKh, 4, 9, 7.1 sarvaṃ vahantu duṣkṛtam agniṃ gīrbhir havāmahe /
ṚVKh, 4, 9, 7.2 agniś śukreṇa śociṣā bṛhat sūryo arocata divi sūryo arocata /
ṚVKh, 4, 9, 7.3 ghṛtair havyebhir āhutaṃ dyumat sūryo na rocan te 'gnau havyāni dhattanāgnau brahmāṇi kevalāgne bṛhantam adhvare /
ṚVKh, 4, 9, 7.3 ghṛtair havyebhir āhutaṃ dyumat sūryo na rocan te 'gnau havyāni dhattanāgnau brahmāṇi kevalāgne bṛhantam adhvare /
ṚVKh, 4, 9, 7.3 ghṛtair havyebhir āhutaṃ dyumat sūryo na rocan te 'gnau havyāni dhattanāgnau brahmāṇi kevalāgne bṛhantam adhvare /
ṚVKh, 4, 9, 7.4 saścato dāśuṣo gṛham evā tvām agne sahobhir gīrbhir vatso avīvṛdhat //
ṚVKh, 4, 11, 13.2 tad ivāgnis tapaso jyotir ekaṃ tan me manaḥ śivasaṅkalpam astu /
ṚVKh, 4, 14, 1.1 anīkavantam ūtaye 'gniṃ gīrbhir havāmahe /