Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): for children, offspring, progeny

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13077
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agnir etu prathamo devatānāṃ so 'syāḥ prajāṃ muñcatu mṛtyupāśāt / (1.1) Par.?
tad ayaṃ rājā varuṇo 'numanyatāṃ yatheyaṃ strī pautram aghaṃ na rodāt // (1.2) Par.?
imām agnis trāyatāṃ gārhapatyaḥ prajām asyai tiratu dīrgham āyuḥ / (2.1) Par.?
aśūnyopasthā jīvatām astu mātā pautram ānandam abhivibudhyatām iyam // (2.2) Par.?
mā te gṛhe niśi ghora utthād anyatra tvad rudatyaḥ saṃviśantu / (3.1) Par.?
mā tvaṃ vikeśy ura āvadhiṣṭhā jīvaputrā patiloke virāja prajāṃ paśyantī sumanasyamānā // (3.2) Par.?
aprajasyam pautramartyaṃ pāpmānam uta vāgham / (4.1) Par.?
prajām ivonmucyasva dviṣadbhyaḥ pratimuñcāmi pāśān // (4.2) Par.?
devakṛtaṃ brāhmaṇaṃ kalpamānaṃ tena hanmi yoniṣadaḥ piśācān / (5.1) Par.?
kravyādo mṛtyūn adharān pātayāmi dīrgham āyus tava jīvantu putrāḥ / (5.2) Par.?
tvaṃ hy agne prathamo manotā // (5.3) Par.?
Duration=0.019551992416382 secs.