Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Chāndogyopaniṣad
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Kauṣītakyupaniṣad
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Arthaśāstra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Parāśarasmṛtiṭīkā
Rasaratnasamuccaya
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 11, 5, 1.2 sa dādhāra pṛthivīṃ divaṃ ca sa ācāryaṃ tapasā piparti //
Baudhāyanadharmasūtra
BaudhDhS, 1, 4, 7.1 brāhmaṇo vai brahmacaryam upayan caturdhā bhūtāni praviśaty agniṃ padā mṛtyuṃ padācāryaṃ padātmany evāsya caturthaḥ pādaḥ pariśiṣyate /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 62.1 mahayed ṛtvijam ācāryaṃ cātmānaṃ vā eṣa mahayati yaḥ samṛtvijam ācāryaṃ ca mahayaty evam evaṃvratā vā ātyantikāḥ syuḥ patito 'nanūcāna iti nimittāni //
BaudhGS, 1, 2, 62.1 mahayed ṛtvijam ācāryaṃ cātmānaṃ vā eṣa mahayati yaḥ samṛtvijam ācāryaṃ ca mahayaty evam evaṃvratā vā ātyantikāḥ syuḥ patito 'nanūcāna iti nimittāni //
Chāndogyopaniṣad
ChU, 7, 15, 2.1 sa yadi pitaraṃ vā mātaraṃ vā bhrātaraṃ vā svasāraṃ vācāryaṃ vā brāhmaṇaṃ vā kiṃcid bhṛśam iva pratyāha /
Gobhilagṛhyasūtra
GobhGS, 2, 10, 17.0 antareṇāgnyācāryau māṇavako 'ñjalikṛto 'bhimukha ācāryam udagagreṣu darbheṣu //
GobhGS, 2, 10, 36.0 pratyaṅ māṇavako dakṣiṇajānvakto 'bhimukha ācāryam udagagreṣv eva darbheṣu //
GobhGS, 3, 2, 52.0 pratyetyācāryaṃ sapariṣatkaṃ bhojayet //
GobhGS, 3, 4, 28.0 ācāryaṃ sapariṣatkam abhyetyācāryapariṣadam īkṣate yakṣam iva cakṣuṣaḥ priyo vo bhūyāsam iti //
Gopathabrāhmaṇa
GB, 1, 2, 1, 1.0 oṃ brahmacārīṣṇaṃś carati rodasī ubhe ity ācāryam āha //
GB, 1, 2, 2, 4.0 ācāryaṃ yaśaḥ //
GB, 1, 2, 3, 1.0 sa vā eṣa upayaṃś caturdhopaity agniṃ pādenācāryaṃ pādena grāmaṃ pādena mṛtyuṃ pādena //
Jaiminigṛhyasūtra
JaimGS, 1, 14, 7.0 etāsām eva pūrvābhiḥ ṣaḍbhiḥ pūrvaṃ tarpayed ācāryam ācāryāṃśca jaiminiṃ talavakāraṃ sātyamugraṃ rāṇāyaniṃ durvāsasaṃ ca bhāguriṃ gauruṇḍiṃ gaurgulaviṃ bhagavantam aupamanyavaṃ kāraḍiṃ sāvarṇiṃ gārgyaṃ vārṣagaṇyaṃ daivantyam ityetāṃstrayodaśa //
JaimGS, 1, 17, 24.0 sthālīpākād viśvāmitrendrau mahānāmnīśca yajata ityācāryaṃ sapariṣaṭkaṃ bhojayet //
JaimGS, 1, 19, 63.0 snātvācāryaṃ brūyānmadhuparkaṃ me bhavān ānayatviti //
Kauṣītakyupaniṣad
KU, 1, 1.7 hantācāryaṃ pṛcchānīti /
Khādiragṛhyasūtra
KhādGS, 3, 1, 25.0 upetyācāryaṃ pariṣadaṃ prekṣed yakṣam iveti //
Kāṭhakagṛhyasūtra
KāṭhGS, 3, 1.0 chandasy arthān buddhvā snāsyan gāṃ kārayed ācāryam arhayet //
Mānavagṛhyasūtra
MānGS, 1, 2, 9.1 ācāryam arhayecchrotriyaḥ //
Vasiṣṭhadharmasūtra
VasDhS, 2, 4.1 vedapradānāt pitety ācāryam ācakṣate //
VasDhS, 7, 4.0 brahmacāry ācāryaṃ paricared ā śarīravimokṣaṇāt //
Vārāhagṛhyasūtra
VārGS, 9, 8.0 ācāryamarhayet //
Āpastambadharmasūtra
ĀpDhS, 1, 4, 23.0 athāharahar ācāryaṃ gopāyed dharmārthayuktaiḥ karmabhiḥ //
ĀpDhS, 1, 6, 13.0 devam ivācāryam upāsītāvikathayann avimanā vācaṃ śuśrūṣamāṇo 'sya //
ĀpDhS, 1, 8, 19.0 ācāryaprācāryasaṃnipāte prācāryāyopasaṃgṛhyopasaṃjighṛkṣed ācāryam //
ĀpDhS, 1, 28, 6.0 na patitam ācāryaṃ jñātiṃ vā darśanārtho gacchet //
ĀpDhS, 2, 5, 6.0 tiṣṭhan savyena pāṇinānugṛhyācāryam ācamayet //
ĀpDhS, 2, 5, 15.0 yayā vidyayā na viroceta punar ācāryam upetya niyamena sādhayet //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 8, 2.0 bhakṣair ācāryaṃ svastivācya //
ŚāṅkhGS, 2, 18, 1.0 brahmacārī pravatsyann ācāryam āmantrayate //
ŚāṅkhGS, 4, 5, 13.0 ācāryaṃ svastivācya //
ŚāṅkhGS, 4, 11, 23.0 na virahayed ācāryam //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 1, 4.0 sa hovāca nāham etad veda hantācāryaṃ pṛcchānīti //
Arthaśāstra
ArthaŚ, 1, 9, 10.1 tam ācāryaṃ śiṣyaḥ pitaraṃ putro bhṛtyaḥ svāminam iva cānuvarteta //
Carakasaṃhitā
Ca, Sū., 16, 29.1 evamuktārtham ācāryam agniveśo'bhyabhāṣata /
Ca, Vim., 8, 4.1 tato 'nantaramācāryaṃ parīkṣeta tadyathā paryavadātaśrutaṃ paridṛṣṭakarmāṇaṃ dakṣaṃ dakṣiṇaṃ śuciṃ jitahastam upakaraṇavantaṃ sarvendriyopapannaṃ prakṛtijñaṃ pratipattijñam anupaskṛtavidyam anahaṅkṛtam anasūyakam akopanaṃ kleśakṣamaṃ śiṣyavatsalamadhyāpakaṃ jñāpanasamarthaṃ ceti /
Lalitavistara
LalVis, 10, 9.1 atha bodhisattva uragasāracandanamayaṃ lipiphalakamādāya divyārṣasuvarṇatirakaṃ samantānmaṇiratnapratyuptaṃ viśvāmitramācāryamevamāha katamāṃ me bho upādhyāya lipiṃ śikṣāpayasi /
Mahābhārata
MBh, 1, 1, 144.1 yadāśrauṣaṃ droṇam ācāryam ekaṃ dhṛṣṭadyumnenābhyatikramya dharmam /
MBh, 1, 57, 68.92 yājñavalkyaṃ samāhūya vivāhācāryam ityuta /
MBh, 1, 120, 21.4 kṛpam ācāryam āsādya paramāstrajñatāṃ gatāḥ //
MBh, 1, 123, 52.2 paśyāmītyevam ācāryaṃ pratyuvāca yudhiṣṭhiraḥ //
MBh, 1, 159, 6.1 vede dhanuṣi cācāryam abhijānāmi te 'rjuna /
MBh, 2, 28, 39.1 āhṛtiṃ kauśikācāryaṃ yatnena mahatā tataḥ /
MBh, 2, 33, 23.1 ācāryam ṛtvijaṃ caiva saṃyuktaṃ ca yudhiṣṭhira /
MBh, 2, 34, 8.1 ācāryaṃ manyase kṛṣṇam atha vā kurupuṃgava /
MBh, 2, 35, 20.1 tam imaṃ sarvasampannam ācāryaṃ pitaraṃ gurum /
MBh, 2, 36, 4.1 matimantastu ye kecid ācāryaṃ pitaraṃ gurum /
MBh, 3, 164, 24.2 ācāryaṃ varaye tvāham astrārthaṃ tridaśeśvara //
MBh, 4, 42, 19.3 ācāryaṃ pṛṣṭhataḥ kṛtvā tathā nītir vidhīyatām //
MBh, 4, 53, 7.2 tasmāt tvaṃ prāpayācāryaṃ kṣipram uttara vāhaya //
MBh, 5, 33, 67.2 apravaktāram ācāryam anadhīyānam ṛtvijam //
MBh, 5, 158, 14.1 brāhme dhanuṣi cācāryaṃ vedayor antaraṃ dvayoḥ /
MBh, 6, BhaGī 1, 2.3 ācāryamupasaṃgamya rājā vacanamabravīt //
MBh, 6, 41, 62.3 anumānya tam ācāryaṃ prāyācchāradvataṃ prati //
MBh, 6, 47, 2.1 ācāryam upasaṃgamya kṛpaṃ śalyaṃ ca māriṣa /
MBh, 6, 63, 18.1 evam enaṃ vijānīhi ācāryaṃ pitaraṃ gurum /
MBh, 6, 73, 71.2 dṛṣṭvācāryaṃ ca saṃkruddhaṃ dahantaṃ ripuvāhinīm /
MBh, 6, 88, 16.2 ācāryam upasaṃgamya bhīṣmaḥ śāṃtanavo 'bravīt //
MBh, 7, 5, 20.1 evaṃ duryodhanācāryam āśu senāpatiṃ kuru /
MBh, 7, 8, 7.2 tam iṣvastravarācāryaṃ droṇaṃ śaṃsasi me hatam //
MBh, 7, 8, 28.1 vyākulīkṛtam ācāryaṃ pipīlair uragaṃ yathā /
MBh, 7, 11, 5.2 tam athovāca durdharṣam ācāryaṃ jayatāṃ varam //
MBh, 7, 12, 8.2 pratīyāṃ nāham ācāryaṃ tvāṃ na jahyāṃ kathaṃcana //
MBh, 7, 20, 3.2 yudhiṣṭhiraṃ pariprepsum ācāryaṃ samupādravat //
MBh, 7, 66, 14.2 viśeṣayiṣyann ācāryaṃ sarvāstraviduṣāṃ varam /
MBh, 7, 67, 14.1 pārthastu prahasan dhīmān ācāryaṃ sa śaraughiṇam /
MBh, 7, 73, 10.2 ācāryaṃ rājaputrāṇāṃ satataṃ śūramāninam //
MBh, 7, 88, 28.2 etāvad uktvā śaineya ācāryaṃ parivarjayan /
MBh, 7, 101, 6.1 vimuñcan viśikhāṃstīkṣṇān ācāryaṃ chādayan bhṛśam /
MBh, 7, 122, 16.2 ko hi brāhmaṇam ācāryam abhidruhyeta mādṛśaḥ //
MBh, 7, 122, 23.2 ācāryaṃ śaravarṣeṇa rathe sādayatā kṛpam //
MBh, 7, 127, 12.2 ācāryaṃ mā vigarhasva śaktyā yudhyatyasau dvijaḥ /
MBh, 7, 158, 16.1 ācāryaṃ ye ca te 'rakṣan duryodhanapurogamāḥ /
MBh, 7, 165, 19.1 na tvad anya ihācāryaṃ yoddhum utsahate pumān /
MBh, 7, 165, 21.2 vivārayiṣur ācāryaṃ śaravarṣair avākirat //
MBh, 7, 165, 45.3 ācāryaṃ yogam āsthāya brahmalokam ariṃdamam //
MBh, 7, 165, 50.2 jīvantam ānayācāryaṃ mā vadhīr drupadātmaja //
MBh, 7, 165, 122.2 jīvantam ānayācāryaṃ mā vadhīr iti dharmavit //
MBh, 7, 166, 3.2 śrutvā nihatam ācāryam aśvatthāmā kim abravīt //
MBh, 7, 166, 13.2 śrutvā nihatam ācāryam aśvatthāmā kim abravīt //
MBh, 7, 166, 15.2 śrutvā nihatam ācāryam aśvatthāmā kim abravīt //
MBh, 7, 166, 27.1 yo hyasau chadmanācāryaṃ śastraṃ saṃnyāsayat tadā /
MBh, 7, 167, 50.1 brāhmaṇaṃ vṛddham ācāryaṃ nyastaśastraṃ yathā munim /
MBh, 7, 170, 5.1 yasmād yudhyantam ācāryaṃ dharmakañcukam āsthitaḥ /
MBh, 9, 42, 18.1 ācāryam ṛtvijaṃ caiva guruṃ vṛddhajanaṃ tathā /
MBh, 10, 9, 43.1 ācāryaṃ pūjayitvā ca ketuṃ sarvadhanuṣmatām /
MBh, 11, 23, 26.1 arjunasya vinetāram ācāryaṃ sātyakestathā /
MBh, 12, 57, 44.2 apravaktāram ācāryam anadhīyānam ṛtvijam //
MBh, 12, 68, 17.1 mātaraṃ pitaraṃ vṛddham ācāryam atithiṃ gurum /
MBh, 12, 160, 6.2 pūrvācāryaṃ ca khaḍgasya prabrūhi prapitāmaha //
MBh, 12, 203, 3.1 kaścid brāhmaṇam āsīnam ācāryam ṛṣisattamam /
MBh, 12, 221, 55.1 mātaraṃ pitaraṃ vṛddham ācāryam atithiṃ gurum /
MBh, 13, 74, 38.3 mātaraṃ vānahaṃvādī gurum ācāryam eva ca //
MBh, 13, 107, 67.2 ācāryam atha vāpyenaṃ tathāyur vindate mahat //
MBh, 14, 6, 15.1 gato 'smyaṅgirasaḥ putraṃ devācāryaṃ bṛhaspatim /
MBh, 14, 35, 3.1 kaścid brāhmaṇam āsīnam ācāryaṃ saṃśitavratam /
Manusmṛti
ManuS, 2, 140.2 sakalpaṃ sarahasyaṃ ca tam ācāryaṃ pracakṣate //
ManuS, 2, 171.1 vedapradānād ācāryaṃ pitaraṃ paricakṣate /
ManuS, 4, 162.1 ācāryaṃ ca pravaktāraṃ pitaraṃ mātaraṃ gurum /
ManuS, 5, 91.1 ācāryaṃ svam upādhyāyaṃ pitaraṃ mātaraṃ gurum /
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 255.2 kiṃ cāntevāsināṃ yuktaṃ moktum ācāryam āpadi //
Kūrmapurāṇa
KūPur, 1, 28, 46.2 yogināṃ gurum ācāryaṃ yogigamyaṃ pinākinam //
Liṅgapurāṇa
LiPur, 1, 85, 88.1 ācāryaṃ pūjayecchiṣyaḥ sarvadātiprayatnataḥ /
LiPur, 2, 3, 56.1 ete kinnarasaṃghā vai māmācāryamupāgatāḥ /
LiPur, 2, 20, 21.1 tasmādvedārthatattvajñamācāryaṃ bhasmaśāyinam /
LiPur, 2, 39, 7.1 suvarṇāśvaṃ pradattvā tu ācāryamapi pūjayet /
Matsyapurāṇa
MPur, 154, 267.1 carācarācāravicāravaryam ācāryam utprekṣitabhūtasargam /
Nāradasmṛti
NāSmṛ, 2, 5, 17.1 śikṣayantam aduṣṭaṃ ca yas tv ācāryaṃ parityajet /
NāSmṛ, 2, 5, 19.1 gṛhītaśilpaḥ samaye kṛtvācāryaṃ pradakṣiṇam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 40.5 ato rudrapracoditaḥ kuśikabhagavān abhyāgatyācārye paripūrṇaparitṛptyādyutkarṣalakṣaṇāni viparītāni cātmani dṛṣṭvā pādāv upasaṃgṛhya nyāyena jātiṃ gotraṃ śrutam anṛṇatvaṃ ca nivedayitvā kṛtakṣaṇam ācāryaṃ kāle vaidyavad avasthitam āturavad avasthitaḥ śiṣyaḥ pṛṣṭavān bhagavan kim eteṣām ādhyātmikādhibhautikādhidaivikānāṃ sarvaduḥkhānām aikāntiko 'tyantiko vyapoho 'sty uta neti /
PABh zu PāśupSūtra, 1, 9, 230.1 ācāryaṃ pūjayed yastu sarvāvasthaṃ hi nityaśaḥ /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 8.0 nirduṣṭaśabdoccāraṇenācāryaṃ paritoṣayato mithyājñānamalanivṛttau vidyābhivyaktir bhavati //
Viṣṇupurāṇa
ViPur, 4, 4, 56.1 asāvapi pratigṛhyodakāñjaliṃ muniśāpapradānāyodyato bhagavann ayam asmadgurur nārhasyenaṃ kuladevatābhūtam ācāryaṃ śaptum iti madayantyā svapatnyā prasāditaḥ sasyāmbudarakṣaṇārthaṃ tacchāpāmbu norvyāṃ na cākāśe cikṣepa kiṃtu tenaiva svapadau siṣeca //
Viṣṇusmṛti
ViSmṛ, 22, 86.1 ācāryaṃ svam upādhyāyaṃ pitaraṃ mātaraṃ gurum /
ViSmṛ, 29, 1.1 yastūpanīya vratādeśaṃ kṛtvā vedam adhyāpayet tam ācāryaṃ vidyāt //
Bhāgavatapurāṇa
BhāgPur, 11, 17, 27.1 ācāryaṃ māṃ vijānīyān nāvamanyeta karhicit /
BhāgPur, 11, 17, 29.1 śuśrūṣamāṇa ācāryaṃ sadopāsīta nīcavat /
Bhāratamañjarī
BhāMañj, 7, 195.1 ācāryametya rādheyo gāḍhaviddhaḥ samabhyadhāt /
BhāMañj, 7, 406.1 ācāryaṃ bhṛśamākīrṇaṃ śarairmūrchāmupāgatam /
BhāMañj, 7, 416.2 nininda krūravarmāṇamācāryaṃ vyathito janaḥ //
Garuḍapurāṇa
GarPur, 1, 48, 2.1 ṛtvigbhiḥ saha cācāryaṃ varayenmadhyadeśagam /
GarPur, 1, 96, 55.1 vedadiṣṭaṃ tathācāryaṃ rājacchāyāṃ parastriyam /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 413.2 brahmacāryācāryaṃ paricared ā śarīravimokṣaṇāt /
Rasaratnasamuccaya
RRS, 11, 122.1 athāturo rasācāryaṃ sākṣāddevaṃ maheśvaram /
Rasārṇava
RArṇ, 2, 106.1 ācāryamapi sampūjya dhūpasrakcandanādibhiḥ /
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 55.2 so 'yaṃ sadyaḥ patagapatinā spardhate netraśaktyā svargācāryaṃ prahasati dhiyā dveṣṭi dasrau ca tanvā //
Ānandakanda
ĀK, 1, 3, 51.2 ācāryaṃ bhrātaraṃ mitraṃ tarpya cānyānkulodbhavān //
Haribhaktivilāsa
HBhVil, 4, 347.2 ācāryaṃ māṃ vijānīyān nāvamanyeta karhicit /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 195.2 praṇamya bhāskaraṃ paścādācāryaṃ rudrarūpiṇam //
SkPur (Rkh), Revākhaṇḍa, 159, 63.2 mātaraṃ ye na manyante hyācāryaṃ gurumeva ca //