Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): (Im-)purity, Dharmaśāstra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 5380
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brāhmaṇasya sapiṇḍānāṃ jananamaraṇayor daśāham āśaucam // (1.1) Par.?
dvādaśāhaṃ rājanyasya // (2.1) Par.?
pañcadaśāhaṃ vaiśyasya // (3.1) Par.?
māsaṃ śūdrasya // (4.1) Par.?
sapiṇḍatā ca puruṣe saptame vinivartate // (5.1) Par.?
āśauce homadānapratigrahasvādhyāyā nivartante // (6.1) Par.?
nāśauce kasyacid annam aśnīyāt // (7.1) Par.?
brāhmaṇādīnām aśauce yaḥ sakṛd evānnam atti tasya tāvad āśaucaṃ yāvat teṣām // (8.1) Par.?
āśaucāpagame prāyaścittaṃ kuryāt // (9.1) Par.?
savarṇasyāśauce dvijo bhuktvā sravantīm āsādya tannimagnas triraghamarṣaṇaṃ japtvottīrya gāyatryaṣṭasahasraṃ japet // (10.1) Par.?
kṣatriyāśauce brāhmaṇas tvetad evopoṣitaḥ kṛtvā śudhyati // (11.1) Par.?
vaiśyāśauce rājanyaśca // (12.1) Par.?
vaiśyāśauce brāhmaṇas trirātropoṣitaś ca // (13.1) Par.?
brāhmaṇāśauce rājanyaḥ kṣatriyāśauce vaiśyaśca sravantīm āsādya gāyatrīśatapañcakaṃ japet // (14.1) Par.?
vaiśyaś ca brāhmaṇāśauce gāyatryaṣṭaśataṃ japet // (15.1) Par.?
śūdrāśauce dvijo bhuktvā prājāpatyaṃ caret // (16.1) Par.?
śūdraś ca dvijāśauce snānam ācaret // (17.1) Par.?
śūdraḥ śūdrāśauce snātaḥ pañcagavyaṃ pibet // (18.1) Par.?
patnīnāṃ dāsānām ānulomyena svāminas tulyam āśaucam // (19.1) Par.?
mṛte svāminyātmīyam // (20.1) Par.?
hīnavarṇānām adhikavarṇeṣu sapiṇḍeṣu tadaśaucavyapagame śuddhiḥ // (21.1) Par.?
brāhmaṇasya kṣatriviṭśūdreṣu sapiṇḍeṣu ṣaḍrātratrirātraikarātraiḥ // (22.1) Par.?
kṣatriyasya viṭśūdrayoḥ ṣaḍrātratrirātrābhyām // (23.1) Par.?
vaiśyasya śūdreṣu ṣaḍrātreṇa // (24.1) Par.?
māsatulyair ahorātrair garbhasrāve // (25.1) Par.?
jātamṛte mṛtajāte vā kulasya sadyaḥ śaucam // (26.1) Par.?
adantajāte bāle prete sadya eva // (27.1) Par.?
nāsyāgnisaṃskāro nodakakriyā // (28.1) Par.?
dantajāte tvakṛtacūḍe tvahorātreṇa // (29.1) Par.?
kṛtacūḍe tv asaṃskṛte trirātreṇa // (30.1) Par.?
tataḥ paraṃ yathoktakālena // (31.1) Par.?
strīṇāṃ vivāhaḥ saṃskāraḥ // (32.1) Par.?
saṃskṛtāsu strīṣu nāśaucaṃ pitṛpakṣe // (33.1) Par.?
tatprasavamaraṇe cet pitṛgṛhe syātāṃ tadā ekarātraṃ trirātraṃ ca // (34.1) Par.?
jananāśaucamadhye yady aparaṃ jananāśaucaṃ syāt tadā pūrvāśaucavyapagame śuddhiḥ // (35.1) Par.?
rātriśeṣe dinadvayena // (36.1) Par.?
prabhāte dinatrayeṇa // (37.1) Par.?
maraṇāśaucamadhye jñātimaraṇe 'pyevam // (38.1) Par.?
śrutvā deśāntarastho jananamaraṇe āśaucaśeṣeṇa śudhyet // (39.1) Par.?
vyatīte 'śauce saṃvatsarāntas tvekarātreṇa // (40.1) Par.?
tataḥ paraṃ snānena // (41.1) Par.?
ācārye mātāmahe ca vyatīte trirātreṇa // (42.1) Par.?
anauraseṣu putreṣu jāteṣu ca mṛteṣu ca / (43.1) Par.?
parapūrvāsu bhāryāsu prasūtāsu mṛtāsu ca // (43.2) Par.?
ācāryapatnīputropādhyāyamātulaśvaśuraśvaśuryasahādhyāyiśiṣyeṣvatīteṣv ekarātreṇa // (44.1) Par.?
svadeśarājani ca // (45.1) Par.?
asapiṇḍe svaveśmani mṛte ca // (46.1) Par.?
bhṛgvagnyanāśakāmbusaṃgrāmavidyunnṛpahatānāṃ nāśaucam // (47.1) Par.?
na rājñāṃ rājakarmaṇi // (48.1) Par.?
na vratināṃ vrate // (49.1) Par.?
na sattriṇāṃ satre // (50.1) Par.?
na kārūṇāṃ kārukarmaṇi // (51.1) Par.?
na rājājñākāriṇāṃ tadicchayā // (52.1) Par.?
na devapratiṣṭhāvivāhayoḥ pūrvasaṃbhṛtayoḥ // (53.1) Par.?
na deśavibhrame // (54.1) Par.?
āpadyapi ca kaṣṭāyām // (55.1) Par.?
ātmatyāginaḥ patitāś ca nāśaucodakabhājaḥ // (56.1) Par.?
patitasya dāsī mṛte 'hni padā apāṃ ghaṭam apavarjayet // (57.1) Par.?
udbandhanamṛtasya yaḥ pāśaṃ chindyāt sa taptakṛcchreṇa śudhyati // (58.1) Par.?
ātmatyāgināṃ saṃskartā ca // (59.1) Par.?
tadaśrupātakārī ca // (60.1) Par.?
sarvasyaiva pretasya bāndhavaiḥ sahāśrupātaṃ kṛtvā snānena // (61.1) Par.?
akṛte 'sthisaṃcaye sacailasnānena // (62.1) Par.?
dvijaḥ śūdrapretānugamanaṃ kṛtvā sravantīm āsādya tannimagnaḥ triraghamarṣaṇaṃ japtvottīrya gāyatryaṣṭasahasraṃ japet // (63.1) Par.?
dvijapretasyāṣṭaśatam // (64.1) Par.?
śūdraḥ pretānugamanaṃ kṛtvā snānam ācaret // (65.1) Par.?
citādhūmasevane sarve varṇāḥ snānam ācareyuḥ // (66.1) Par.?
maithune duḥsvapne rudhiropagatakaṇṭhe vamanavirekayoś ca // (67.1) Par.?
śmaśrukarmaṇi kṛte ca // (68.1) Par.?
śavaspṛśaṃ ca spṛṣṭvā rajasvalācaṇḍālayūpāṃś ca // (69.1) Par.?
bhakṣyavarjaṃ pañcanakhaśavaṃ tadasthisnehaṃ ca // (70.1) Par.?
sarveṣv eteṣu snāneṣu vastraṃ nāprakṣālitaṃ bibhṛyāt // (71.1) Par.?
rajasvalā caturthe 'hni snānācchudhyati // (72.1) Par.?
rajasvalā hīnavarṇāṃ rajasvalāṃ spṛṣṭvā na tāvad aśnīyāt yāvan na śuddhā // (73.1) Par.?
savarṇām adhikavarṇāṃ vā spṛṣṭvā sadyaḥ snātvā śudhyati // (74.1) Par.?
kṣutvā suptvā bhuktvā bhojanādhyayanepsuḥ pītvā snātvā niṣṭhīvya vāsaḥ paridhāya rathyām ākramya mūtrapurīṣaṃ kṛtvā pañcanakhāsthyasnehaṃ spṛṣṭvā cācamet // (75.1) Par.?
caṇḍālamlecchasaṃbhāṣaṇe ca // (76.1) Par.?
nābher adhastāt prabāhuṣu ca kāyikair malaiḥ surābhir madyaiś copahato mṛttoyais tadaṅgaṃ prakṣālya śudhyet // (77.1) Par.?
anyatropahato mṛttoyais tadaṅgaṃ prakṣālya snānena // (78.1) Par.?
vaktropahatas tūpoṣya snātvā pañcagavyena // (79.1) Par.?
daśanacchadopahataś ca // (80.1) Par.?
vasā śukram asṛṅ majjā mūtraṃ viṭ karṇaviṇnakhāḥ / (81.1) Par.?
śleṣmāśru dūṣikā svedo dvādaśaite nṛṇāṃ malāḥ // (81.2) Par.?
gauḍī mādhvī ca paiṣṭī ca vijñeyā trividhā surā / (82.1) Par.?
yathaivaikā tathā sarvā na pātavyā dvijātibhiḥ // (82.2) Par.?
mādhūkam aikṣavaṃ ṭāṅkaṃ kaulaṃ khārjūrapānase / (83.1) Par.?
mṛdvīkārasamādhvīke maireyaṃ nārikelajam // (83.2) Par.?
amedhyāni daśaitāni madyāni brāhmaṇasya ca / (84.1) Par.?
rājanyaś caiva vaiśyaś ca spṛṣṭvaitāni na duṣyataḥ // (84.2) Par.?
guroḥ pretasya śiṣyas tu pitṛmedhaṃ samācaran / (85.1) Par.?
pretāhāraiḥ samaṃ tatra daśarātreṇa śudhyati // (85.2) Par.?
ācāryaṃ svam upādhyāyaṃ pitaraṃ mātaraṃ gurum / (86.1) Par.?
nirhṛtya tu vratī pretān na vratena viyujyate // (86.2) Par.?
ādiṣṭī nodakaṃ kuryād ā vratasya samāpanāt / (87.1) Par.?
samāpte tūdakaṃ kṛtvā trirātreṇaiva śudhyati // (87.2) Par.?
jñānaṃ tapo 'gnir āhāro mṛnmano vāryupāñjanam / (88.1) Par.?
vāyuḥ karmārkakālau ca śuddhikartṝṇi dehinām // (88.2) Par.?
sarveṣām eva śaucānām annaśaucaṃ paraṃ smṛtam / (89.1) Par.?
yo 'nne śuciḥ sa hi śucir na mṛdvāriśuciḥ śuciḥ // (89.2) Par.?
kṣāntyā śudhyanti vidvāṃso dānenākāryakāriṇaḥ / (90.1) Par.?
pracchannapāpā japyena tapasā vedavittamāḥ // (90.2) Par.?
mṛttoyaiḥ śudhyate śodhyaṃ nadī vegena śudhyati / (91.1) Par.?
rajasā strī manoduṣṭā saṃnyāsena dvijottamāḥ // (91.2) Par.?
adbhir gātrāṇi śudhyanti manaḥ satyena śudhyati / (92.1) Par.?
vidyātapobhyāṃ bhūtātmā buddhir jñānena śudhyati // (92.2) Par.?
eṣa śaucasya te proktaḥ śārīrasya vinirṇayaḥ / (93.1) Par.?
nānāvidhānāṃ dravyāṇāṃ śuddheḥ śṛṇu vinirṇayam // (93.2) Par.?
Duration=0.28501200675964 secs.