Occurrences

Kauśikasūtra

Kauśikasūtra
KauśS, 1, 2, 30.0 sruvam ājyadhānīṃ ca //
KauśS, 1, 2, 31.0 vilīnapūtam ājyaṃ gṛhītvādhiśritya paryagni kṛtvodag udvāsya paścād agner upasādyodagagrābhyāṃ pavitrābhyām utpunāti //
KauśS, 1, 2, 38.0 paścād ājyasya nidhāyālaṃkṛtya samānenotpunāti //
KauśS, 1, 3, 17.0 dakṣiṇenāgnim udapātra ājyāhutīnāṃ saṃpātān ānayati //
KauśS, 1, 4, 1.0 vṛṣṇe bṛhate svarvide agnaye śulkaṃ harāmi tviṣīmate sa na sthirān balavataḥ kṛṇotu jyok ca no jīvātave dadhāti agnaye svāhā ityuttarapūrvārdha āgneyam ājyabhāgaṃ juhoti //
KauśS, 1, 4, 4.0 upastīryājyaṃ saṃhatābhyām aṅgulibhyāṃ dvir haviṣo 'vadyati madhyāt pūrvārdhācca //
KauśS, 1, 4, 12.0 yām uttarām agner ājyabhāgasya juhoti rakṣodevatyā sā yāṃ dakṣiṇataḥ somasya pitṛdevatyā sā //
KauśS, 1, 5, 9.0 upastīryājyaṃ sarveṣām uttarataḥ sakṛtsakṛd avadāya dvir avattam abhighārayati //
KauśS, 1, 6, 5.0 barhir ājyaśeṣe 'nakti //
KauśS, 1, 6, 9.0 yad ājyadhānyāṃ tat saṃsrāvayati saṃsrāvabhāgās taviṣā bṛhantaḥ prastareṣṭhā barhiṣadaś ca devāḥ imaṃ yajñam abhi viśve gṛṇantaḥ svāhā devā amṛtā mādayantām iti //
KauśS, 1, 6, 33.0 athāpi ślokau bhavataḥ ājyabhāgāntaṃ prāktantram ūrdhvaṃ sviṣṭakṛtā saha havīṃṣi yajña āvāpo yathā tantrasya tantavaḥ pākayajñān samāsādyaikājyān ekabarhiṣaḥ ekasviṣṭakṛtaḥ kuryānnānāpi sati daivata iti //
KauśS, 1, 7, 3.0 ājyaṃ juhoti //
KauśS, 2, 2, 4.0 pipīlikodvāpe medomadhuśyāmākeṣīkatūlānyājyaṃ juhoti //
KauśS, 2, 2, 5.0 ājyaśeṣe pipīlikodvāpān opya grāmam etya sarvahutān //
KauśS, 2, 5, 8.0 ājyasaktūñ juhoti //
KauśS, 3, 1, 34.0 taṃ vyatiṣaktam aṣṭāvaram idhmaṃ sāttrike 'gnāvādhāyājyenābhijuhuyāt //
KauśS, 3, 2, 7.0 yasya śriyaṃ kāmayate tato vrīhyājyapaya āhārya kṣīraudanam aśnāti //
KauśS, 3, 2, 30.0 sahahutān ājyamiśrān hutvā paścād agner vāgyataḥ saṃviśati //
KauśS, 3, 4, 25.0 evaṃ paurṇamāsyām ājyotān //
KauśS, 3, 7, 2.0 ājyamiśrān yavān urvarāyāṃ kṛṣṭe phālenoduhyānvṛcaṃ kāśīn ninayati nivapati //
KauśS, 4, 11, 21.0 yathedaṃ bhūmyā adhi yathā vṛkṣaṃ vāñcha me yathāyaṃ vāha iti saṃspṛṣṭayor vṛkṣalibujayoḥ śakalāvantareṣusthakarāñjanakuṣṭhamadughareṣmamathitatṛṇam ājyena saṃnīya saṃspṛśati //
KauśS, 5, 4, 7.0 mārutaṃ kṣīraudanaṃ mārutaśṛtaṃ mārutaiḥ paristīrya mārutena sruveṇa mārutenājyena varuṇāya trir juhoti //
KauśS, 5, 6, 15.0 idāvatsarāyeti vratavisarjanam ājyaṃ juhuyāt //
KauśS, 5, 8, 29.0 vapāśrapaṇyāvājyaṃ sruvaṃ svadhitiṃ darbham ādāyābhivrajyottānāṃ parivartyānulomaṃ nābhideśe darbham āstṛṇāti //
KauśS, 6, 1, 3.0 iṅgiḍam ājyam //
KauśS, 6, 1, 9.0 tathā tad agne kṛṇu jātaveda ity ājyabhāgau //
KauśS, 7, 4, 2.0 amamrim ojomānīṃ dūrvām akarṇam aśmamaṇḍalam ānaḍuhaśakṛtpiṇḍaṃ ṣaḍ darbhaprāntāni kaṃsam ahate vasane śuddham ājyam śāntā oṣadhīr navam udakumbham //
KauśS, 7, 4, 4.0 parisamuhya paryukṣya paristīrya barhir udapātram upasādya paricaraṇenājyaṃ paricarya //
KauśS, 7, 4, 5.0 nityān purastāddhomān hutvājyabhāgau ca //
KauśS, 7, 4, 13.0 āyurdā ity anena sūktenājyaṃ juhvan mūrdhni saṃpātān ānayati //
KauśS, 8, 1, 7.0 tasmin devaheḍanenājyaṃ juhuyāt //
KauśS, 8, 2, 45.0 upa stṛṇīhīty ājyenopastṛṇāti //
KauśS, 8, 4, 9.0 agne prehi samācinuṣvety ājyaṃ juhuyāt //
KauśS, 8, 5, 17.0 uddhṛtam ajam anajmīty ājyenānakti //
KauśS, 8, 8, 21.0 parisamuhya paryukṣya paristīrya barhir udapātram upasādya paricaraṇenājyaṃ paricarya //
KauśS, 8, 9, 35.1 idāvatsarāyeti vratavisarjanam ājyaṃ juhuyāt //
KauśS, 9, 2, 11.1 śāntam ājyaṃ gārhapatyāyopanidadhāti //
KauśS, 9, 4, 37.1 saṃnatibhir ājyaṃ juhuyād vyāhṛtibhir vā //
KauśS, 9, 5, 13.2 varjayitvā sabarhiṣaḥ sājyā yajñāḥ sadakṣiṇāḥ //
KauśS, 10, 4, 16.0 yavānām ājyamiśrāṇāṃ pūrṇāñjaliṃ juhoti //
KauśS, 11, 1, 7.0 ājyaṃ ca pṛṣadājyaṃ cājaṃ ca gāṃ ca //
KauśS, 11, 1, 26.0 darśapūrṇamāsayoḥ kṛṣṇakataṇḍulānāṃ tasyā ājyena nāntaṃ na bahiḥ //
KauśS, 11, 1, 46.0 yaddhiraṇyaṃ bibharti tad dakṣiṇe pāṇāv ādhāyājyenābhighārya jyeṣṭhena putreṇādāpayatīdaṃ hiraṇyam iti //
KauśS, 11, 8, 24.0 paryukṣaṇīṃ barhir udakumbhaṃ kaṃsaṃ darvim ājyam āyavanaṃ caruṃ vāsāṃsy āñjanam abhyañjanam iti //
KauśS, 11, 9, 11.1 uddhṛtyājyena saṃnīya trīn piṇḍān saṃhatān nidadhāty etat te pratatāmaheti //
KauśS, 11, 9, 17.1 ājyenāvicchinnaṃ piṇḍān abhighārayati ye ca jīvā ye te pūrve parāgatā iti //
KauśS, 12, 3, 3.1 madhu cājyaṃ ca saumyo madhuparkaḥ //
KauśS, 12, 3, 4.1 manthaś cājyaṃ ca pauṣṇo madhuparkaḥ //
KauśS, 12, 3, 5.1 kṣīraṃ cājyaṃ ca sārasvato madhuparkaḥ //
KauśS, 12, 3, 6.1 surā cājyaṃ ca mausalo madhuparkaḥ //
KauśS, 12, 3, 8.1 udakaṃ cājyaṃ ca vāruṇo madhuparkaḥ //
KauśS, 12, 3, 9.1 tailaṃ cājyaṃ ca śrāvaṇo madhuparkaḥ //
KauśS, 13, 2, 6.1 tad upakalpayante kaṃsamahate vasane śuddham ājyaṃ śāntā oṣadhīr navam udakumbham //
KauśS, 13, 2, 11.1 parisamuhya paryukṣya paristīrya barhir udapātram upasādya paricaraṇenājyaṃ paricarya //
KauśS, 13, 17, 5.0 ekaikayaiṣā sṛṣṭyā saṃbabhūvety etena sūktenājyaṃ juhvan //
KauśS, 13, 18, 4.0 etenaiva sūktenājyaṃ juhvan //
KauśS, 13, 19, 5.0 etenaiva sūktenājyaṃ juhvan //
KauśS, 13, 24, 6.1 viṣāvadhvastam iṅgiḍam ājyaṃ śākapalāśenotpūtaṃ bādhakena sruveṇa juhoti //
KauśS, 13, 28, 4.0 parisamuhya paryukṣya paristīrya barhiḥ śvetāyā ājyena saṃnīya //
KauśS, 13, 34, 9.0 athāmuṃ navanītaṃ sauvarṇe pātre vilāpya sauvarṇena sruveṇa rakṣoghnaiś ca sūktair yām āhus tārakaiṣā vikeśītyetena sūktenājyaṃ juhvan //
KauśS, 13, 43, 1.1 atha yatraitad vaṃśa sphoṭati kapāle 'ṅgārā bhavantyudapātraṃ barhir ājyaṃ tad ādāya //
KauśS, 13, 43, 6.1 paricaraṇenājyaṃ paricarya //
KauśS, 13, 43, 7.1 nityān purastāddhomān hutvājyabhāgau ca //
KauśS, 14, 1, 42.1 savitā prasavānām iti karmaṇi karmaṇy abhito 'bhyātānair ājyaṃ juhuyāt //
KauśS, 14, 2, 11.0 anupadyamāna ājyaṃ juhuyāt //
KauśS, 14, 3, 2.1 dadhisaktūn pālāśaṃ daṇḍam ahate vasane śuddham ājyaṃ śāntā oṣadhīr navam udakumbham //
KauśS, 14, 3, 4.1 parisamuhya paryukṣya paristīrya barhir udapātram upasādya paricaraṇenājyaṃ paricarya //
KauśS, 14, 3, 7.1 tato 'bhayair aparājitair gaṇakarmabhir viśvakarmabhir āyuṣyaiḥ svastyayanair ājyaṃ juhuyāt //
KauśS, 14, 4, 6.0 arvāñcam indraṃ trātāram indraḥ sutrāmety ājyaṃ hutvā //