Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): ājyatantra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16022
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yathāvitānaṃ yajñavāstv adhyavaset // (1.1) Par.?
vedir yajñasyāgner uttaravediḥ // (2.1) Par.?
ubhe prāgāyate kiṃcidprathīyasyau paścād udyatatare // (3.1) Par.?
apṛthusaṃmitāṃ vediṃ vidadhyāt // (4.1) Par.?
ṣaṭśamīṃ prāgāyatāṃ catuḥśamīṃ śroṇyām // (5.1) Par.?
trīn madhye ardhacaturthān agrataḥ // (6.1) Par.?
trayāṇāṃ purastād uttaravediṃ vidadhyāt // (7.1) Par.?
dviḥśamīṃ prāgāyatām ṛjvīm adhyardhaśamīṃ śroṇyām // (8.1) Par.?
grīṣmas te bhūma ity upasthāya // (9.1) Par.?
vi mimīṣva payasvatīm iti mimānam anumantrayate // (10.1) Par.?
bṛhaspate pari gṛhāṇa vediṃ sugā vo devāḥ sadanāni santu / (11.1) Par.?
asyāṃ barhiḥ prathatāṃ sādhv antarahiṃsrā ṇaḥ pṛthivī devy astv iti parigṛhṇāti // (11.2) Par.?
yat te bhūma iti vikhanati // (12.1) Par.?
yat te ūnam iti saṃvapati // (13.1) Par.?
tvam asy āvapanī janānām iti tataḥ pāṃsūn anyatodāhārya // (14.1) Par.?
bṛhaspate pari gṛhāṇa vedim ity uttaravedim opyamānāṃ parigṛhṇāti // (15.1) Par.?
asaṃbādhaṃ badhyato mānavānām iti prathayati // (16.1) Par.?
yasyāś catasraḥ pradiśaḥ pṛthivyā iti caturasrāṃ karoti // (17.1) Par.?
devasya tvā savituḥ prasave aśvinor bāhubhyāṃ pūṣṇo hastābhyām ā dada iti lekhanam ādāya yatrāgniṃ nidhāsyan bhavati tatra lakṣaṇaṃ karoti // (18.1) Par.?
indraḥ sītāṃ ni gṛhṇātv iti dakṣiṇata ārabhyottarata ālikhati // (19.1) Par.?
prācīm āvṛtya dakṣiṇataḥ prācīm // (20.1) Par.?
aparās tisro madhye // (21.1) Par.?
tasyāṃ vrīhiyavāv opya // (22.1) Par.?
varṣeṇa bhūmiḥ pṛthivī vṛtāvṛtety adbhiḥ samprokṣya // (23.1) Par.?
yasyām annaṃ vrīhiyavāv iti bhūmiṃ namaskṛtya // (24.1) Par.?
athāgniṃ praṇayet / (25.1) Par.?
tvām agne bhṛgavo nayantām aṅgirasaḥ sadanaṃ śreya ehi / (25.2) Par.?
viśvakarmā pura etu prajānan dhiṣṇyaṃ panthām anu te diśāmeti // (25.3) Par.?
bhadraśreyaḥsvastyā vā // (26.1) Par.?
agne prehīti vā // (27.1) Par.?
viśvaṃbharā vasudhānī pratiṣṭheti lakṣaṇe pratiṣṭhāpya // (28.1) Par.?
athedhmam upasamādadhāti // (29.1) Par.?
agnir bhūmyām oṣadhīṣv agnir diva ā tapaty agnivāsāḥ pṛthivy asitajñūr etam idhmaṃ samāhitaṃ juṣāṇo 'smai kṣatrāṇi dhārayantam agna iti pañcabhi staraṇam // (30.1) Par.?
ata ūrdhvaṃ barhiṣaḥ // (31.1) Par.?
tvaṃ bhūmim aty eṣy ojaseti darbhān samprokṣya // (32.1) Par.?
ṛṣīṇāṃ prastaro 'sīti dakṣiṇato 'gner brahmāsanaṃ nidadhāti // (33.1) Par.?
purastād agner udak saṃstṛṇāti // (34.1) Par.?
tathā pratyak // (35.1) Par.?
pradakṣiṇaṃ barhiṣāṃ mūlāni chādayantottarasyā vediśroṇeḥ pūrvottarataḥ saṃsthāpya // (36.1) Par.?
ahe daidhiṣavyod atas tiṣṭhāny asya sadane sīda yo 'smat pākatara iti brahmāsanam anvīkṣate // (37.1) Par.?
nirastaḥ parāgvasuḥ saha pāpmanā nirastaḥ so 'stu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti dakṣiṇā tṛṇaṃ nirasyati // (38.1) Par.?
tad anvālabhya japatīdam aham arvāgvasoḥ sadane sīdāmy ṛtasya sadane sīdāmi satyasya sadane sīdāmīṣṭasya sadane sīdāmi pūrtasya sadane sīdāmi māmṛṣad eva barhiḥ svāsasthaṃ tvādhyāsadeyam ūrṇamradam anabhiśokam // (39.1) Par.?
vimṛgvarīm ity upaviśyāsanīyaṃ brahmajapaṃ japati bṛhaspatir brahmā brahmasadana āsiṣyate bṛhaspate yajñaṃ gopāya yad ud udvata un nivataḥ śakeyam // (40.1) Par.?
pātaṃ mā dyāvāpṛthivī aghān na iti dyāvāpṛthivyau samīkṣate // (41.1) Par.?
savitā prasavānām iti karmaṇi karmaṇy abhito 'bhyātānair ājyaṃ juhuyāt // (42.1) Par.?
vyākhyātaṃ sarvapākayajñiyaṃ tantram // (43.1) Par.?
Duration=0.14139199256897 secs.