Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Arthaśāstra
Aṣṭādhyāyī
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kāvyālaṃkāra
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Aṣṭāṅganighaṇṭu
Kathāsaritsāgara
Rājanighaṇṭu
Tantrāloka
Bhāvaprakāśa
Haribhaktivilāsa

Aitareyabrāhmaṇa
AB, 8, 22, 6.0 deśād deśāt samoᄆhānāṃ sarvāsām āḍhyaduhitṝṇām daśādadāt sahasrāṇy ātreyo niṣkakaṇṭhyaḥ //
Baudhāyanadharmasūtra
BaudhDhS, 2, 6, 31.1 prabhūtaidhodakayavasasamitkuśamālyopaniṣkramaṇam āḍhyajanākulam analasasamṛddham āryajanabhūyiṣṭham adasyupraveśyaṃ grāmam āvasituṃ yateta dhārmikaḥ //
Arthaśāstra
ArthaŚ, 1, 18, 9.1 pāṣaṇḍasaṃghadravyam aśrotriyopabhogyaṃ vā devadravyam āḍhyavidhavādravyaṃ vā gūḍham anupraviśya sārthayānapātrāṇi ca madanarasayogenātisaṃdhāyāpaharet //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 2, 56.0 āḍhyasubhagasthūlapalitanagnāndhapriyeṣu cvyartheṣv acvau kṛñaḥ karaṇe khyun //
Mahābhārata
MBh, 12, 87, 9.2 śūrāḍhyajanasampannaṃ brahmaghoṣānunāditam //
MBh, 12, 173, 23.1 manuṣyā hyāḍhyatāṃ prāpya rājyam icchantyanantaram /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 15, 36.2 medaḥkaphāḍhyapavanastanyadoṣanibarhaṇau //
AHS, Sū., 17, 27.1 mūtrakṛcchrārbudagranthiśukrāghātāḍhyamārute /
AHS, Utt., 29, 15.2 prāyo medaḥkaphāḍhyatvāt sthiratvācca na pacyate //
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 3.2 śūrapaṇḍitavittāḍhyavidyādharakulālayaḥ //
Kāvyālaṃkāra
KāvyAl, 5, 68.1 elātakkolanāgasphuṭabakulalatācandanasyandanāḍhyasṛkkākarpūracakrāgurumanaḥśilādhyāmakāvyāptatīraḥ /
Matsyapurāṇa
MPur, 93, 151.1 navavāyasaraktāḍhyapātratrayasamanvitāḥ /
MPur, 106, 45.2 suvarṇamaṇimuktāḍhyakule jāyeta rūpavān //
Suśrutasaṃhitā
Su, Sū., 13, 3.1 nṛpāḍhyabālasthavirabhīrudurbalanārīsukumārāṇāmanugrahārthaṃ paramasukumāro 'yaṃ śoṇitāvasecanopāyo 'bhihito jalaukasaḥ //
Su, Sū., 13, 15.2 kṣetreṣu vicarantyetāḥ salilāḍhyasugandhiṣu /
Su, Sū., 44, 20.1 bījāḍhyapathyākāśmaryadhātrīdāḍimakolajān /
Su, Cik., 37, 18.1 gṛdhrasīkhañjakubjāḍhyamūtrodāvartarogiṇām /
Viṣṇupurāṇa
ViPur, 4, 24, 86.1 nāḍhyataiva sādhutvahetuḥ //
ViPur, 6, 1, 16.1 vittena bhavitā puṃsāṃ svalpenāḍhyamadaḥ kalau /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 150.2 medaḥkaphāḍhyapavanastanyadoṣanibarhaṇau //
Kathāsaritsāgara
KSS, 2, 4, 84.2 tadāḍhyajanalabhye hi ko 'haṃ rūpaṇikāgṛhe //
KSS, 4, 1, 61.1 avāptāḍhyavaṇikputrīsahitenātha tena saḥ /
KSS, 5, 1, 83.2 māyāprayoganiḥśeṣamuṣitāḍhyajanaṃ puram //
Rājanighaṇṭu
RājNigh, Gr., 15.1 etat trinetraguṇanīyaguṇānuviddhavarṇāḍhyavṛttasitamauktikavargasāram /
RājNigh, Dharaṇyādivarga, 30.2 navapuṣpāḍhyaśākhāgre vallarī mañjarī tathā //
RājNigh, Śālyādivarga, 19.2 evaṃgandhāḍhyaśāleśca nāmānyūhyāni sūribhiḥ //
Tantrāloka
TĀ, 8, 369.2 sakalākalaśūnyaiḥ saha kalāḍhyakham alaṃkṛte kṣapaṇamantyam //
Bhāvaprakāśa
BhPr, 7, 3, 21.1 lohāder apunarbhāvastadguṇatvaṃ guṇāḍhyatā /
Haribhaktivilāsa
HBhVil, 5, 89.3 mudrām akṣaguṇaṃ sudhāḍhyakalasaṃ vidyāṃ ca hastāmbujair bibhrāṇāṃ viśadaprabhāṃ trinayanāṃ vāgdevatām āśraye //