Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): eating, food, anna, good behaviour

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15280
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
na piṇḍaśeṣaṃ pātryām utsṛjet // (1.1) Par.?
māṃsamatsyatilasaṃsṛṣṭaprāśane 'pa upaspṛśyāgnim abhimṛśet // (2.1) Par.?
astamite ca snānam // (3.1) Par.?
pālāśam āsanaṃ pāduke dantadhāvanam iti varjayet // (4.1) Par.?
notsaṅge 'nnaṃ bhakṣayet // (5.1) Par.?
āsandyāṃ na bhuñjīta // (6.1) Par.?
vaiṇavaṃ daṇḍaṃ dhārayed rukmakuṇḍale ca // (7.1) Par.?
padā pādasya prakṣālanam adhiṣṭhānaṃ ca varjayet // (8.1) Par.?
na bahirmālāṃ dhārayet // (9.1) Par.?
sūryam udayāstamaye na nirīkṣeta // (10.1) Par.?
nendradhanur iti parasmai prabrūyāt // (11.1) Par.?
yadi brūyān maṇidhanur ity eva brūyāt // (12.1) Par.?
puradvārīndrakīlaparighāv antareṇa nātīyāt // (13.1) Par.?
pleṅkhayor antareṇa na gacchet // (14.1) Par.?
vatsatantīṃ ca nopari gacchet // (15.1) Par.?
bhasmāsthiromatuṣakapālāpasnānāni nādhitiṣṭhet // (16.1) Par.?
gāṃ dhayantīṃ na parasmai prabrūyāt // (17.1) Par.?
nādhenum adhenur iti brūyāt // (18.1) Par.?
yadi brūyād dhenuṃ bhavyety eva brūyāt // (19.1) Par.?
śuktā rūkṣāḥ paruṣā vāco na brūyāt // (20.1) Par.?
naiko 'dhvānaṃ vrajet // (21.1) Par.?
na patitair na striyā na śūdreṇa // (22.1) Par.?
na pratisāyaṃ vrajet // (23.1) Par.?
na nagnaḥ snāyāt // (24.1) Par.?
na naktaṃ snāyāt // (25.1) Par.?
na nadīṃ bāhukas taret // (26.1) Par.?
na kūpam avekṣeta // (27.1) Par.?
na gartam avekṣeta // (28.1) Par.?
na tatropaviśed yata enam anya utthāpayet // (29.1) Par.?
panthā deyo brāhmaṇāya gave rājñe hy acakṣuṣe / (30.1) Par.?
vṛddhāya bhārataptāya garbhiṇyai durbalāya ca // (30.2) Par.?
prabhūtaidhodakayavasasamitkuśamālyopaniṣkramaṇam āḍhyajanākulam analasasamṛddham āryajanabhūyiṣṭham adasyupraveśyaṃ grāmam āvasituṃ yateta dhārmikaḥ // (31.1) Par.?
udapānodake grāme brāhmaṇo vṛṣalīpatiḥ / (32.1) Par.?
uṣitvā dvādaśa samāḥ śūdrasādharmyam ṛcchati // (32.2) Par.?
purareṇukuṇṭhitaśarīras tatparipūrṇanetravadanaś ca / (33.1) Par.?
nagare vasan suniyatātmā siddhim avāpsyatīti na tad asti // (33.2) Par.?
rathāśvagajadhānyānāṃ gavāṃ caiva rajaḥ śubham / (34.1) Par.?
apraśastaṃ samūhanyāḥ śvājāvikharavāsasām // (34.2) Par.?
pūjyān pūjayet // (35.1) Par.?
ṛṣividvannṛpavaramātulaśvaśuraṛtvijaḥ / (36.1) Par.?
ete 'rghyāḥ śāstravihitāḥ smṛtāḥ kālavibhāgaśaḥ // (36.2) Par.?
ṛṣividvannṛpāḥ prāptāḥ kriyārambhe varartvijau / (37.1) Par.?
mātulaśvaśurau pūjyau saṃvatsaragatāgatāv iti // (37.2) Par.?
agnyagāre gavāṃ madhye brāhmaṇānāṃ ca saṃnidhau / (38.1) Par.?
svādhyāye bhojane caiva dakṣiṇaṃ bāhum uddharet // (38.2) Par.?
uttaraṃ vāsaḥ kartavyaṃ pañcasv eteṣu karmasu / (39.1) Par.?
svādhyāyotsargadāneṣu bhojanācāmayos tathā // (39.2) Par.?
havanaṃ bhojanaṃ dānam upahāraḥ pratigrahaḥ / (40.1) Par.?
bahirjānu na kāryāṇi tadvad ācamanaṃ smṛtam // (40.2) Par.?
anne śritāni bhūtāni annaṃ prāṇam iti śrutiḥ / (41.1) Par.?
tasmād annaṃ pradātavyam annaṃ hi paramaṃ haviḥ // (41.2) Par.?
hutena śāmyate pāpaṃ hutam annena śāmyati / (42.1) Par.?
annaṃ dakṣiṇayā śāntim upayātīti naḥ śrutiḥ / (42.2) Par.?
upayātīti naḥ śrutir iti // (42.3) Par.?
Duration=0.11534118652344 secs.