Occurrences

Baudhāyanagṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sūryasiddhānta
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Narmamālā
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Tantrasāra
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Baudhāyanagṛhyasūtra
BaudhGS, 3, 1, 19.1 tasya caivaikasya kāṇḍasyādyo 'nuvākaḥ //
Kātyāyanaśrautasūtra
KātyŚS, 20, 4, 15.0 ādyo 'gnir dviguṇas triguṇa ekaviṃśatividho vā //
Kāṭhakagṛhyasūtra
KāṭhGS, 24, 18.0 eṣa ādya upāyaḥ //
Carakasaṃhitā
Ca, Sū., 27, 59.2 lāvādyo vaiṣkiro vargaḥ pratudā jāṅgalā mṛgāḥ //
Mahābhārata
MBh, 3, 219, 10.2 rohiṇyādyo 'bhavat pūrvam evaṃ saṃkhyā samābhavat //
MBh, 12, 46, 8.2 anādinidhanaś cādyas tvam eva puruṣottama //
MBh, 12, 50, 33.2 sevyamānaḥ sa caivādyo gāṅgeya viditastava //
MBh, 12, 201, 3.1 ekaḥ svayaṃbhūr bhagavān ādyo brahmā sanātanaḥ /
MBh, 12, 323, 9.1 ādyaḥ kaṭhastaittiriśca vaiśaṃpāyanapūrvajaḥ /
MBh, 12, 328, 42.1 tataḥ sa brahmaṇaḥ putra ādya ṛṣivarastritaḥ /
MBh, 12, 336, 51.1 evam eṣa mahān dharma ādyo rājan sanātanaḥ /
MBh, 12, 339, 19.2 ahaṃ brahmā ādya īśaḥ prajānāṃ tasmājjātastvaṃ ca mattaḥ prasūtaḥ /
MBh, 13, 17, 91.1 dvādaśastrāsanaścādyo yajño yajñasamāhitaḥ /
MBh, 13, 17, 139.1 viśvakṣetraṃ prajābījaṃ liṅgam ādyastvaninditaḥ /
MBh, 13, 151, 40.2 ādyaḥ prakīrtito rājan sarvapāpapramocanaḥ //
Rāmāyaṇa
Rām, Ki, 57, 25.1 ādyaḥ panthāḥ kuliṅgānāṃ ye cānye dhānyajīvinaḥ /
Rām, Utt, 36, 3.1 taṃ tu vedavidādyastu lambābharaṇaśobhinā /
Agnipurāṇa
AgniPur, 18, 15.1 rājasūyābhiṣiktānāmādyaḥ sa pṛthivīpatiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 15, 7.1 āragvadhādir arkādir muṣkakādyo 'sanādikaḥ /
AHS, Sū., 15, 44.4 śyāmādyo hanti gulmaṃ viṣamarucikaphau hṛdrujaṃ mūtrakṛcchram //
AHS, Śār., 3, 10.2 tāḥ sapta sapta cādhārā raktasyādyaḥ kramāt pare //
AHS, Utt., 8, 25.2 ādyo 'tra bheṣajaiḥ sādhyo dvau tato 'rśaśca varjayet //
Harivaṃśa
HV, 2, 23.1 rājasūyābhiṣiktānām ādyaḥ sa vasudhādhipaḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 864.1 akramoḍhāsutaś caiva sagotrādyas tu jāyate /
Kūrmapurāṇa
KūPur, 2, 3, 12.1 ādyo vikāraḥ prakṛtermahānātmeti kathyate /
KūPur, 2, 44, 35.1 ādyaḥ parastād bhagavān paramātmā sanātanaḥ /
Liṅgapurāṇa
LiPur, 1, 5, 6.2 brahmaṇo mahatastvādyo dvitīyo bhautikas tathā //
LiPur, 1, 7, 23.2 manuḥ svāyambhuvastvādyastataḥ svārociṣo dvijāḥ /
LiPur, 1, 60, 20.2 viśvavyacāḥ punaścādyaḥ saṃnaddhaś ca tataḥ paraḥ //
LiPur, 1, 61, 52.2 varṣāṇāṃ caiva pañcānāmādyaḥ saṃvatsaraḥ smṛtaḥ //
LiPur, 1, 65, 115.2 sarvaśāstro dhanaścādyo yajño yajvā samāhitaḥ //
LiPur, 1, 65, 157.2 viśvakṣetraprado bījaṃ liṅgamādyastu nirmukhaḥ //
LiPur, 1, 91, 18.1 ā mastakatalādyas tu nimajjetpaṅkasāgare /
Matsyapurāṇa
MPur, 154, 49.2 sa saptadivaso bālaḥ śaṃkarādyo bhaviṣyati //
MPur, 154, 52.2 tasyāḥ sakāśādyaḥ śarvastvaraṇyāṃ pāvako yathā //
Nāradasmṛti
NāSmṛ, 2, 19, 62.2 māṣāvarādyo yaḥ proktaḥ kārṣāpaṇaparas tu saḥ //
NāSmṛ, 2, 19, 63.1 kārṣāpaṇāparādyas tu catuḥkārṣāpaṇaḥ paraḥ /
Nāṭyaśāstra
NāṭŚ, 4, 112.2 ādyaḥ pādo nataḥ kāryaḥ savyahastaśca kuñcitaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 61.0 tad ucyate bhasmanādyo nindāmadhyo mūḍhāntaś ca vidhiḥ //
PABh zu PāśupSūtra, 1, 40, 2.0 saṃś ca ādyaś ca //
PABh zu PāśupSūtra, 1, 40, 10.0 yasmād āha ādyaḥ //
PABh zu PāśupSūtra, 2, 7, 7.0 tad ucyate atra amaṅgalaṃ nāma nagnatvāpasavyatvasambandho hasitādyaḥ sādhanavargaḥ //
PABh zu PāśupSūtra, 4, 2, 2.0 vrataṃ nāma yadāyatane snānahasitādyaḥ sādhanavargastad vratam //
PABh zu PāśupSūtra, 4, 9, 36.0 āha asmin krame uttamatvena vyākhyāyamānaṃ ka ādyaḥ śodhakaḥ //
PABh zu PāśupSūtra, 4, 20, 2.0 kaścid iti gṛhasthādyaḥ //
PABh zu PāśupSūtra, 5, 46, 12.0 vistarastu vāmo devo jyeṣṭho rudraḥ kāmaḥ śaṃkaraḥ kālaḥ kalavikaraṇo balavikaraṇo'ghoro ghorataraḥ sarvaḥ śarva tatpuruṣo mahādeva oṃkāra ṛṣir vipro mahānīśa īśāna īśvaro 'dhipatirbrahmā śiva ityevamādyo vistaraḥ //
PABh zu PāśupSūtra, 5, 46, 13.0 vibhāgo'pi anyat patitvam anyad ajātatvam anyad bhavodbhavatvamityādyo vibhāgaḥ //
PABh zu PāśupSūtra, 5, 46, 20.0 utpādyā anugrāhyās tirobhāvyakālpyavikāryam aspadasya bodhyadhiṣṭheyatve cetyevam ādyaḥ sūtravidyādharmārthakāmair bhedair duḥkhāntaḥ vidyā //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 66.0 tatrādyaḥ pratyāhāraphalastanniṣpattau ca kriyamāṇo japaḥ samādhiphala iti //
Saṃvitsiddhi
SaṃSi, 1, 184.2 mithyā vā paramārtho vā nādyaḥ kalpo 'yam añjasā //
Suśrutasaṃhitā
Su, Sū., 18, 3.1 ālepa ādya upakramaḥ eṣa sarvaśophānāṃ sāmānyaḥ pradhānatamaś ca taṃ ca pratirogaṃ vakṣyāmaḥ tato bandhaḥ pradhānaṃ tena śuddhirvraṇaropaṇamasthisaṃdhisthairyaṃ ca //
Su, Cik., 1, 11.1 apatarpaṇamādya upakramaḥ eṣa sarvaśophānāṃ sāmānyaḥ pradhānatamaś ca //
Su, Cik., 14, 3.3 teṣvādyaścaturvargo bheṣajasādhya uttaraḥ śastrasādhyaḥ kālaprakarṣāt sarvāṇyeva śastrasādhyāni varjayitavyāni vā //
Sūryasiddhānta
SūrSiddh, 1, 11.1 prāṇādiḥ kathito mūrtas truṭyādyo 'mūrtasaṃjñakaḥ /
SūrSiddh, 1, 51.2 saptabhiḥ kṣayitaḥ śeṣaḥ sūryādyo vāsareśvaraḥ //
Viṣṇupurāṇa
ViPur, 1, 9, 43.2 sa śuddhaḥ sarvaśuddhebhyaḥ pumān ādyaḥ prasīdatu //
ViPur, 1, 9, 60.1 ādyo yajñaḥ pumān īḍyo yaḥ pūrveṣāṃ ca pūrvajaḥ /
ViPur, 1, 19, 82.2 dhyeyaḥ sa jagatām ādyaḥ sa prasīdatu me 'vyayaḥ //
ViPur, 3, 4, 1.2 ādyo vedaścatuṣpādaḥ śatasāhasrasaṃmitaḥ /
ViPur, 3, 17, 11.3 vakṣyāmo bhagavānādyastayā viṣṇuḥ prasīdatu //
ViPur, 4, 1, 67.1 yasmiñjagad yo jagad etad ādyo yaś cāśrito 'smiñjagati svayaṃbhūḥ /
ViPur, 5, 7, 60.1 tvaṃ parastvaṃ parasyādyaḥ paraṃ tvattaḥ parātmakam /
ViPur, 5, 9, 27.2 sahasrapadmodbhavayonirādyaḥ sahasraśastvāṃ munayo gṛṇanti //
Viṣṇusmṛti
ViSmṛ, 2, 3.1 teṣāṃ niṣekādyaḥ śmaśānānto mantravat kriyāsamūhaḥ //
Yājñavalkyasmṛti
YāSmṛ, 2, 224.2 ṣoḍaśādyaḥ paṇān dāpyo dvitīyo madhyamaṃ damam //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 21.0 teṣvādyo rasākhyaḥ itare trayo 'nurasākhyāḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 7, 23.1 tvam ādyaḥ puruṣaḥ sākṣādīśvaraḥ prakṛteḥ paraḥ /
BhāgPur, 1, 9, 18.1 eṣa vai bhagavān sākṣādādyo nārāyaṇaḥ pumān /
BhāgPur, 1, 14, 35.2 āste yadukulāmbhodhāvādyo 'nantasakhaḥ pumān //
BhāgPur, 2, 6, 38.1 sa eṣa ādyaḥ puruṣaḥ kalpe kalpe sṛjatyajaḥ /
BhāgPur, 2, 6, 41.1 ādyo 'vatāraḥ puruṣaḥ parasya kālaḥ svabhāvaḥ sadasanmanaśca /
BhāgPur, 3, 5, 49.1 tvaṃ naḥ surāṇām asi sānvayānāṃ kūṭastha ādyaḥ puruṣaḥ purāṇaḥ /
BhāgPur, 3, 6, 8.2 ādyo 'vatāro yatrāsau bhūtagrāmo vibhāvyate //
BhāgPur, 3, 10, 14.2 ādyas tu mahataḥ sargo guṇavaiṣamyam ātmanaḥ //
BhāgPur, 3, 15, 15.1 yatra cādyaḥ pumān āste bhagavān śabdagocaraḥ /
BhāgPur, 3, 16, 37.1 viśvasya yaḥ sthitilayodbhavahetur ādyo yogeśvarair api duratyayayogamāyaḥ /
BhāgPur, 3, 22, 15.3 āvayor anurūpo 'sāv ādyo vaivāhiko vidhiḥ //
BhāgPur, 3, 25, 9.1 ya ādyo bhagavān puṃsām īśvaro vai bhavān kila /
BhāgPur, 3, 32, 12.1 ādyaḥ sthiracarāṇāṃ yo vedagarbhaḥ saharṣibhiḥ /
BhāgPur, 4, 7, 42.2 purā kalpāpāye svakṛtam udarīkṛtya vikṛtaṃ tvam evādyas tasmin salila uragendrādhiśayane /
BhāgPur, 4, 13, 20.2 jāto nārāyaṇāṃśena pṛthurādyaḥ kṣitīśvaraḥ //
BhāgPur, 4, 24, 63.1 tvameka ādyaḥ puruṣaḥ suptaśaktistayā rajaḥsattvatamo vibhidyate /
BhāgPur, 11, 3, 3.3 sasarjoccāvacāny ādyaḥ svamātrātmaprasiddhaye //
BhāgPur, 11, 4, 5.2 rudro 'pyayāya tamasā puruṣaḥ sa ādya ity udbhavasthitilayāḥ satataṃ prajāsu //
BhāgPur, 11, 10, 12.1 ācāryo 'raṇir ādyaḥ syād antevāsy uttarāraṇiḥ /
BhāgPur, 11, 12, 20.1 ayaṃ hi jīvas trivṛd abjayonir avyakta eko vayasā sa ādyaḥ /
Bhāratamañjarī
BhāMañj, 14, 215.2 śubhaphalanicayādyo yajñasaṃbhāramūlaścaritatarurudāraḥ satyaśākho rarāja //
BhāMañj, 19, 16.2 ādyo ratnākarairetya ratnairabhyarcitaḥ svayam //
Bījanighaṇṭu
BījaN, 1, 77.0 yamaḥ sugrīvabindvindujapādyaḥ piśitāśanaḥ druṃ //
Garuḍapurāṇa
GarPur, 1, 2, 43.2 yogī yogo 'ham evādyaḥ purāṇānyahamevaca //
GarPur, 1, 15, 14.1 sarvapūjyaśca sarvādyaḥ sarvadevanamaskṛtaḥ /
GarPur, 1, 15, 76.1 rūpāṇāṃ ca patiścādyaḥ khaḍgapāṇir halāyudhaḥ /
GarPur, 1, 66, 19.1 pañcapañcānyatra bhāni caitrādya udayastathā /
GarPur, 1, 124, 14.2 oṃ namo namaḥ śivāya gandhādyaḥ pūjayeddharam //
Hitopadeśa
Hitop, 1, 2.5 yasyāyam ādyaḥ ślokaḥ /
Hitop, 2, 1.4 yasyāyam ādyaḥ ślokaḥ /
Hitop, 3, 1.4 vigrahaḥ śrūyatāṃ yasyāyam ādyaḥ ślokaḥ /
Hitop, 4, 1.5 yasyāyam ādyaḥ ślokaḥ /
Kathāsaritsāgara
KSS, 3, 6, 9.1 ādyas tayor abhūn mūrkhaḥ svākṛtir durvinītakaḥ /
KSS, 6, 2, 49.1 nṛpāstu kuntibhojādyaḥ kuntyāditanayāguṇaiḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 10.0 tataś ca katham anayor ādyaḥ saṃyogaḥ tadabhāvāc ca kathaṃ tatpūrvako viyogaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 6.2, 1.0 eṣu cāhaṅkāraskandheṣu madhyādyo'yaṃ bhūtādirahaṅkāraskandhaḥ sa yasmātprakāśyaḥ tatkāryasya tanmātrātmano manobuddhibhyāṃ buddhīndriyaiśca yogibhir upalabhyatvāt tato'yaṃ tāmaso vijñeyaḥ //
Narmamālā
KṣNarm, 2, 70.2 kṛtāntādhikṛtasyāgrādyaḥ prāyastha ivāgataḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 55.0 atha bharatamunivacanānusāreṇādyaḥ pakṣo 'saṃgataḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 636.2 tasmādvā samānādeva puruṣādattā cādyaśca jāyate uta tṛtīye saṃgacchāvahai caturthe saṃgacchāvahai //
Rasahṛdayatantra
RHT, 1, 28.1 pramāṇato'pi pratyakṣādyo na jānāti sūtakam /
Rasaratnasamuccaya
RRS, 2, 89.1 vimalastrividhaḥ prokto hemādyastārapūrvakaḥ /
RRS, 2, 102.1 śilādhātur dvidhā prokto gomūtrādyo rasāyanaḥ /
RRS, 2, 102.2 karpūrapūrvakaścānyastatrādyo dvividhaḥ punaḥ /
Rasendracūḍāmaṇi
RCūM, 10, 85.1 vimalastrividhaḥ prokto hemādyastārapūrvakaḥ /
RCūM, 10, 95.1 śilādhāturdvidhā prokto gomūtrādyo rasāyanaḥ /
RCūM, 10, 95.2 karpūrapūrvakaścānyastatrādyo dvividhaḥ punaḥ //
Rasādhyāya
RAdhy, 1, 26.1 sūte'ṣṭādaśasaṃskārāstatrādyaḥ pāṭasāraṇaḥ /
RAdhy, 1, 192.1 ādyo garbhaparaḥ piṇḍaḥ pariṇāmastṛtīyakaḥ /
RAdhy, 1, 193.2 vastre tiṣṭhati cet sarvamādyo vai garbhasaṃjñakaḥ //
Rasārṇava
RArṇ, 7, 74.1 tālakaḥ paṭalaḥ piṇḍo dvidhā tatrādya uttamaḥ /
Rājanighaṇṭu
RājNigh, Mūl., 91.2 kandālur vanakandaś ca kandādyo daṇḍakandakaḥ //
RājNigh, Śālyādivarga, 12.1 gauro nīlaḥ ṣaṣṭiko'yaṃ dvidhā syād ādyo rucyaḥ śītalo doṣahārī /
RājNigh, Śālyādivarga, 32.1 śālistu kalamādyastu kalamo nākalāyakaḥ /
RājNigh, Rogādivarga, 94.1 ādyādyo madhurādiścedekaikenottareṇa yuk /
RājNigh, Rogādivarga, 95.1 ādyaḥ sānantaraḥ prāgvaduttareṇa śruto yadā /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 16.2, 9.0 ādau bhavaḥ ādyaḥ //
SarvSund zu AHS, Sū., 9, 16.2, 11.0 rasa ādyo yeṣāṃ prabhāvādīnāṃ ta evaṃ teṣu //
Tantrasāra
TantraS, 5, 3.0 yadā tu upāyāntaram asau svasaṃskārārthaṃ vikalpo 'pekṣate tadā buddhiprāṇadehaghaṭādikān parimitarūpān upāyatvena gṛhṇan aṇutvaṃ prāpta āṇavaṃ jñānam āvirbhāvayati tatra buddhiḥ dhyānātmikā prāṇaḥ sthūlaḥ sūkṣmaś ca ādya uccāraṇātmā uccāraṇaṃ ca nāma pañca prāṇādyā vṛttayaḥ sūkṣmas tu varṇaśabdavācyo vakṣyate dehaḥ saṃniveśaviśeṣātmā karaṇaśabdavācyaḥ ghaṭādayo bāhyāḥ kumbhasthaṇḍilaliṅgapūjādyupāyatayā kīrtayiṣyamāṇāḥ //
Tantrāloka
TĀ, 1, 67.1 na cāsya vibhutādyo 'yaṃ dharmo 'nyonyaṃ vibhidyate /
TĀ, 8, 122.1 ādyo vāyupathastatra vitataḥ paricarcyate /
TĀ, 16, 258.2 ādyastathāvikalpatvapradaḥ syādupadeṣṭṛtaḥ //
Ānandakanda
ĀK, 1, 4, 503.2 dhātā bhuvanatritaye sraṣṭādyo brahmayoniriva //
ĀK, 2, 1, 207.1 śilādhāturdvidhā prokto gomūtrādyo rasāyanam /
ĀK, 2, 1, 207.2 karpūrapūrvakaścānyastatrādyo dvividhaḥ smṛtaḥ //
ĀK, 2, 8, 210.1 vimalastrividhaḥ prokto hemādyastārapūrvikaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 4.7, 6.1 kiṭṭād iti kiṭṭāṃśāt tena annādyaḥ kiṭṭāṃśas tato mūtrapurīṣe bhavato vāyuśca rasāt pacyamānānmalaḥ kaphaḥ evamādi grahaṇyadhyāye vakṣyamāṇam anusartavyaṃ vakṣyati hi /
Mugdhāvabodhinī
MuA zu RHT, 1, 14.2, 5.0 hema ca lohaśca hemalohau ādyau yeṣāṃ vā hemasaṃjñako loha ādyo yeṣāṃ te tathoktāḥ //
MuA zu RHT, 3, 11.2, 11.2 khalvo'śmādyo nirudgāro dvir aṅgulakaṭāhakaḥ /
MuA zu RHT, 3, 11.2, 14.0 aśmādya iti aśmalohārkāṇāṃ jñātavyaḥ //
MuA zu RHT, 5, 7.2, 9.3 samāñjiṣṭho haridrādyo lākṣārasasamanvitaḥ /
MuA zu RHT, 12, 6.2, 5.0 na kevalametair mahiṣīkarṇamalādyaiśca mahiṣyāḥ karṇayormala ādyo yeṣāṃ te ādyaśabdānnāsākṣimalaṃ ca //
MuA zu RHT, 19, 76.2, 4.0 tasmin guṭikārūpe rase kṣiptamātreṇa mukhe patati sati indrādyaiḥ devāsurasiddhagaṇaiśca pūjyatamo bhavati indro maghavā ādyo yeṣāṃ te taiḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 92.2 ādyaḥ putro 'nasūyāyāḥ svayaṃ sākṣātpitāmahaḥ //
Sātvatatantra
SātT, 2, 43.2 ādyo hy abhūd garuḍakiṃnaragītakīrtis teṣāṃ suduḥkhabhayaśokavināśaśīlaḥ //