Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 821
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atra gūḍhaṃ pracchannam aprakāśamityarthaḥ // (1) Par.?
vrataṃ nāma yadāyatane snānahasitādyaḥ sādhanavargastad vratam // (2) Par.?
kasmāt // (3) Par.?
sākṛtatvād yasmādayaṃ brāhmaṇastathā prayuṅkte yathā laukikānāṃ dharmasādhanabhāvo na vidyata iti ato gūḍhavrata iti // (4) Par.?
āha avyaktapretatvādeva gūḍhatvaprāpteḥ punaruktam iti // (5) Par.?
ucyate 'rthānyatvād apunaruktam // (6) Par.?
tatrāvasthānamātram evāvyaktam // (7) Par.?
iha tu snānahasitādigopanam // (8) Par.?
api ca tatra niṣpannaṃ liṅgam avyaktam // (9) Par.?
iha tu niṣpattikāle ca gopanopadeśaḥ // (10) Par.?
na vāvyaktapretatvaṃ vā vidyāliṅgam // (11) Par.?
ataścāpunaruktam // (12) Par.?
tasmād gūḍhavratopadeśāya sthānāpadeśāpavādāya sthāne vastavyam // (13) Par.?
snānahasitādayaśca gūḍhāḥ kartavyāḥ // (14) Par.?
evaṃ vidyā guptā bhavatītyarthaḥ // (15) Par.?
āha kiṃ vratamevaikaṃ vidyāliṅgaṃ gopyam āhosvid anyadapyasti neti // (16) Par.?
ucyate 'sti // (17) Par.?
yasmādāha // (18) Par.?
Duration=0.079196929931641 secs.