Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 1, 64.2 samudraṃ kṣobhayāmāsa śarair ādityasaṃnibhaiḥ //
Rām, Bā, 35, 18.2 divyaṃ śaravaṇaṃ caiva pāvakādityasaṃnibham /
Rām, Bā, 42, 11.2 śatādityam ivābhāti gaganaṃ gatatoyadam //
Rām, Bā, 44, 26.2 tasmin ghore mahāyuddhe daiteyādityayor bhṛśam //
Rām, Bā, 54, 9.2 uparakta ivādityaḥ sadyo niṣprabhatāṃ gataḥ //
Rām, Ay, 10, 22.1 candrādityau nabhaś caiva grahā rātryahanī diśaḥ /
Rām, Ay, 14, 9.1 taṃ tapantam ivādityam upapannaṃ svatejasā /
Rām, Ay, 16, 6.2 upaplutam ivādityam uktānṛtam ṛṣiṃ yathā //
Rām, Ay, 28, 13.2 ādityavimalau cobhau khaḍgau hemapariṣkṛtau //
Rām, Ay, 31, 5.2 vṛtaṃ rājaguṇaiḥ sarvair ādityam iva raśmibhiḥ //
Rām, Ay, 60, 1.2 hataprabham ivādityaṃ svargasthaṃ prekṣya bhūmipam //
Rām, Ay, 61, 1.1 vyatītāyāṃ tu śarvaryām ādityasyodaye tataḥ /
Rām, Ay, 89, 7.1 ādityam upatiṣṭhante niyamād ūrdhvabāhavaḥ /
Rām, Ay, 98, 11.2 pratapantam ivādityaṃ rājye sthitam ariṃdamam //
Rām, Ay, 98, 23.1 nandanty udita āditye nandanty astam ite ravau /
Rām, Ay, 104, 20.2 tejasādityasaṃkāśaṃ pratipaccandradarśanam //
Rām, Ār, 4, 7.2 dadarśādūratas tasya taruṇādityasaṃnibham //
Rām, Ār, 13, 15.1 ādityā vasavo rudrā aśvinau ca paraṃtapa /
Rām, Ār, 14, 11.1 iyam ādityasaṃkāśaiḥ padmaiḥ surabhigandhibhiḥ /
Rām, Ār, 15, 10.2 divasāḥ subhagādityāś chāyāsaliladurbhagāḥ //
Rām, Ār, 27, 16.2 papāta kavacaṃ bhūmau rāmasyādityavarcasaḥ //
Rām, Ār, 41, 21.2 taruṇādityavarṇena nakṣatrapathavarcasā /
Rām, Ār, 45, 32.2 nāhaṃ śakyā tvayā spraṣṭum ādityasya prabhā yathā //
Rām, Ār, 50, 16.2 babhau cādityarāgeṇa tāmram abhram ivātape //
Rām, Ār, 60, 29.1 taruṇādityasaṃkāśaṃ vaiḍūryagulikācitam /
Rām, Ār, 62, 10.2 ādityacandrau grahaṇam abhyupetau mahābalau //
Rām, Ki, 13, 2.2 śarāṃś cādityasaṃkāśān gṛhītvā raṇasādhakān //
Rām, Ki, 15, 3.2 uparakta ivādityaḥ sadyo niṣprabhatāṃ gataḥ //
Rām, Ki, 17, 10.1 ādityam iva kālena yugānte bhuvi pātitam /
Rām, Ki, 18, 2.1 taṃ niṣprabham ivādityaṃ muktatoyam ivāmbudam /
Rām, Ki, 32, 25.2 mahārhāstaraṇopete dadarśādityasaṃnibham //
Rām, Ki, 36, 3.1 taruṇādityavarṇeṣu bhrājamāneṣu sarvaśaḥ /
Rām, Ki, 36, 4.1 ādityabhavane caiva girau saṃdhyābhrasaṃnibhe /
Rām, Ki, 36, 7.1 taruṇādityavarṇāś ca parvate ye mahāruṇe /
Rām, Ki, 38, 2.2 ādityo vā sahasrāṃśuḥ kuryād vitimiraṃ nabhaḥ //
Rām, Ki, 38, 13.1 taruṇādityavarṇaiś ca śaśigauraiś ca vānaraiḥ /
Rām, Ki, 38, 28.1 tato rambhas tv anuprāptas taruṇādityasaṃnibhaḥ /
Rām, Ki, 40, 16.2 drakṣyathādityasaṃkāśam agastyam ṛṣisattamam //
Rām, Ki, 41, 31.1 taruṇādityavarṇāni bhrājamānāni sarvataḥ /
Rām, Ki, 41, 32.2 ādityena prasannena śailo dattavaraḥ purā //
Rām, Ki, 41, 35.1 ādityā vasavo rudrā marutaś ca divaukasaḥ /
Rām, Ki, 41, 36.1 ādityam upatiṣṭhanti taiś ca sūryo 'bhipūjitaḥ /
Rām, Ki, 42, 33.2 taruṇādityasaṃkāśair haṃsair vicaritaṃ śubhaiḥ //
Rām, Ki, 42, 40.2 taruṇādityasadṛśair bhānti tatra jalāśayāḥ //
Rām, Ki, 49, 21.1 taruṇādityasaṃkāśān vaiḍūryamayavedikān /
Rām, Ki, 50, 4.1 kasyeme kāñcanā vṛkṣās taruṇādityasaṃnibhāḥ /
Rām, Ki, 57, 4.2 ādityam upayātau svo jvalantaṃ raśmimālinam //
Rām, Ki, 60, 7.1 tūrṇam utpatya cākāśam ādityapatham āsthitau /
Rām, Ki, 62, 10.2 ādityaraśminirdagdhau pakṣau me punar utthitau //
Rām, Ki, 66, 12.2 anastamitam ādityam abhigantuṃ samutsahe //
Rām, Su, 1, 91.2 ādityodayasaṃkāśair ālikhadbhir ivāmbaram //
Rām, Su, 1, 93.2 ādityaśatasaṃkāśaḥ so 'bhavad girisattamaḥ //
Rām, Su, 5, 32.2 hemajālair avicchinnāstaruṇādityasaṃnibhāḥ //
Rām, Su, 11, 56.1 vasūn rudrāṃstathādityān aśvinau maruto 'pi ca /
Rām, Su, 11, 66.1 varuṇaḥ pāśahastaśca somādityau tathaiva ca /
Rām, Su, 12, 6.2 uditādityasaṃkāśāṃ dadarśa hanumān kapiḥ //
Rām, Su, 19, 29.2 toyam alpam ivādityaḥ prāṇān ādāsyate śaraiḥ //
Rām, Su, 20, 27.1 taruṇādityavarṇābhyāṃ kuṇḍalābhyāṃ vibhūṣitaḥ /
Rām, Su, 32, 27.1 āditya iva tejasvī lokakāntaḥ śaśī yathā /
Rām, Su, 33, 9.1 tejasādityasaṃkāśaḥ kṣamayā pṛthivīsamaḥ /
Rām, Su, 40, 27.2 ājaghnur vānaraśreṣṭhaṃ śarair ādityasaṃnibhaiḥ //
Rām, Su, 45, 15.2 navoditādityanibhaḥ śarāṃśumān vyarājatāditya ivāṃśumālikaḥ //
Rām, Su, 45, 15.2 navoditādityanibhaḥ śarāṃśumān vyarājatāditya ivāṃśumālikaḥ //
Rām, Su, 51, 39.2 pradīptalāṅgūlakṛtārcimālī prakāśatāditya ivāṃśumālī //
Rām, Yu, 19, 14.1 ādityam āhariṣyāmi na me kṣut pratiyāsyati /
Rām, Yu, 31, 6.2 jvalacca nipatatyetad ādityād agnimaṇḍalam //
Rām, Yu, 31, 7.1 ādityam abhivāśyante janayanto mahad bhayam /
Rām, Yu, 31, 9.2 ādityamaṇḍale nīlaṃ lakṣma lakṣmaṇa dṛśyate //
Rām, Yu, 33, 2.2 rathaiścādityasaṃkāśaiḥ kavacaiśca manoramaiḥ //
Rām, Yu, 43, 5.2 akampanastatasteṣām āditya iva tejasā //
Rām, Yu, 47, 27.1 āditya iva duṣprekṣyo raśmibhir bhāti rāvaṇaḥ /
Rām, Yu, 48, 65.2 mṛteti saṃyuge muktā rāmeṇādityatejasā //
Rām, Yu, 48, 87.1 tam adriśṛṅgapratimaṃ kirīṭinaṃ spṛśantam ādityam ivātmatejasā /
Rām, Yu, 53, 44.2 ādityo niṣprabhaścāsīnna pravāti sukho 'nilaḥ //
Rām, Yu, 57, 69.1 ekenāntakakalpena prāsenādityatejasā /
Rām, Yu, 58, 4.1 ratham ādityasaṃkāśaṃ yuktaṃ paramavājibhiḥ /
Rām, Yu, 59, 15.2 abhyeti rathināṃ śreṣṭho rathenādityatejasā //
Rām, Yu, 61, 50.1 ādityapatham āśritya jagāma sa gataśramaḥ /
Rām, Yu, 62, 4.1 tato 'staṃ gata āditye raudre tasminniśāmukhe /
Rām, Yu, 67, 14.1 tena cādityakalpena brahmāstreṇa ca pālitaḥ /
Rām, Yu, 69, 25.2 saṃdhyāgata ivādityaḥ sa tīvrāgniḥ samutthitaḥ //
Rām, Yu, 77, 24.2 candrādityāvivoṣṇānte yathā meghaistarasvinau //
Rām, Yu, 78, 43.1 yathāstaṃ gata āditye nāvatiṣṭhanti raśmayaḥ /
Rām, Yu, 78, 44.1 śāntaraśmir ivādityo nirvāṇa iva pāvakaḥ /
Rām, Yu, 80, 25.1 kavacaṃ brahmadattaṃ me yad ādityasamaprabham /
Rām, Yu, 82, 15.2 śarair ādityasaṃkāśaiḥ paryāptaṃ tannidarśanam //
Rām, Yu, 83, 10.1 adya bāṇair dhanurmuktair yugāntādityasaṃnibhaiḥ /
Rām, Yu, 90, 5.2 taruṇādityasaṃkāśo vaidūryamayakūbaraḥ //
Rām, Yu, 90, 10.2 śarāścādityasaṃkāśāḥ śaktiśca vimalā śitāḥ //
Rām, Yu, 92, 8.2 kākutsthaḥ sumahātejā yugāntādityavarcasaḥ //
Rām, Yu, 106, 2.1 taruṇādityasaṃkāśāṃ taptakāñcanabhūṣaṇām /
Rām, Yu, 116, 9.2 pratapantam ivādityaṃ madhyāhne dīptatejasaṃ //
Rām, Utt, 27, 4.1 ādityān savasūn rudrān viśvān sādhyānmarudgaṇān /
Rām, Utt, 28, 25.1 rudrair vasubhir ādityaiḥ sādhyaiśca samarudgaṇaiḥ /
Rām, Utt, 28, 34.1 tato rudrair mahābhāgaiḥ sahādityair niśācaraḥ /
Rām, Utt, 28, 44.2 nipātayāmāsa śarān pāvakādityavarcasaḥ //
Rām, Utt, 29, 31.1 rāvaṇastu samāsādya vasvādityamarudgaṇān /
Rām, Utt, 32, 50.2 tejoyuktāvivādityau pradahantāvivānalau //
Rām, Utt, 33, 5.1 pādacāram ivādityaṃ niṣpatantaṃ sudurdṛśam /
Rām, Utt, 43, 14.2 saṃdhyāgatam ivādityaṃ prabhayā parivarjitam //
Rām, Utt, 44, 7.1 candrādityau ca śaṃsete surāṇāṃ saṃnidhau purā /
Rām, Utt, 50, 6.2 babhūvuḥ paramarṣīṇāṃ madhyādityagate 'hani //
Rām, Utt, 72, 20.2 kṛtodakā naravyāghra ādityaṃ paryupāsate //
Rām, Utt, 88, 6.1 ādityā vasavo rudrā viśve devā marudgaṇāḥ /