Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 28, 2.0 pra devaṃ devyā dhiyā bharatā jātavedasam havyā no vakṣad ānuṣag iti gāyatrīm brāhmaṇasyānubrūyāt //
Atharvaveda (Śaunaka)
AVŚ, 4, 32, 1.1 yas te manyo 'vidhad vajra sāyaka saha ojaḥ puṣyati viśvam ānuṣak /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 7, 32.1 ā ghā ye agnim indhate stṛṇanti barhir ānuṣak /
Āpastambaśrautasūtra
ĀpŚS, 19, 18, 7.2 manye tvā jātavedasaṃ sa havyā vakṣyānuṣag ity ete āmnāte bhavataḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 3, 10.2 yatra vā asyai bahulatamā oṣadhayas tad asyā upajīvanīyatamaṃ tasmād bahulaṃ stṛṇīyād iti tad vai tadāhartaryevādhi trivṛt stṛṇāti trivṛddhi yajño 'tho api pravarhaṃ stṛṇīyāt stṛṇanti barhir ānuṣagiti tvṛṣiṇābhyanūktam adharamūlaṃ stṛṇāty adharamūlā iva hīmā asyām pṛthivyām oṣadhayaḥ pratiṣṭhitās tasmād adharamūlaṃ stṛṇāti //
Ṛgveda
ṚV, 1, 13, 5.1 stṛṇīta barhir ānuṣag ghṛtapṛṣṭham manīṣiṇaḥ /
ṚV, 1, 52, 14.2 nota svavṛṣṭim made asya yudhyata eko anyac cakṛṣe viśvam ānuṣak //
ṚV, 1, 58, 3.2 ratho na vikṣv ṛñjasāna āyuṣu vy ānuṣag vāryā deva ṛṇvati //
ṚV, 1, 72, 7.1 vidvāṁ agne vayunāni kṣitīnāṃ vy ānuṣak churudho jīvase dhāḥ /
ṚV, 2, 6, 8.1 sa vidvāṁ ā ca piprayo yakṣi cikitva ānuṣak /
ṚV, 3, 11, 1.2 sa veda yajñam ānuṣak //
ṚV, 3, 41, 2.1 satto hotā na ṛtviyas tistire barhir ānuṣak /
ṚV, 4, 4, 10.2 tasya trātā bhavasi tasya sakhā yas ta ātithyam ānuṣag jujoṣat //
ṚV, 4, 7, 2.1 agne kadā ta ānuṣag bhuvad devasya cetanam /
ṚV, 4, 7, 5.1 tam īṃ hotāram ānuṣak cikitvāṃsaṃ ni ṣedire /
ṚV, 4, 12, 3.2 dadhāti ratnaṃ vidhate yaviṣṭho vy ānuṣaṅ martyāya svadhāvān //
ṚV, 5, 6, 6.2 te hinvire ta invire ta iṣaṇyanty ānuṣag iṣaṃ stotṛbhya ā bhara //
ṚV, 5, 6, 10.1 evāṃ agnim ajuryamur gīrbhir yajñebhir ānuṣak /
ṚV, 5, 9, 1.2 manye tvā jātavedasaṃ sa havyā vakṣy ānuṣak //
ṚV, 5, 16, 2.2 vi havyam agnir ānuṣag bhago na vāram ṛṇvati //
ṚV, 5, 18, 2.2 induṃ sa dhatta ānuṣak stotā cit te amartya //
ṚV, 5, 21, 2.2 srucas tvā yanty ānuṣak sujāta sarpirāsute //
ṚV, 5, 22, 2.2 pra yajña etv ānuṣag adyā devavyacastamaḥ //
ṚV, 5, 26, 8.1 pra yajña etv ānuṣag adyā devavyacastamaḥ /
ṚV, 6, 5, 3.2 ata inoṣi vidhate cikitvo vy ānuṣag jātavedo vasūni //
ṚV, 6, 48, 4.1 maho devān yajasi yakṣy ānuṣak tava kratvota daṃsanā /
ṚV, 8, 9, 17.2 pra yajñahotar ānuṣak pra madāya śravo bṛhat //
ṚV, 8, 12, 11.1 garbho yajñasya devayuḥ kratum punīta ānuṣak /
ṚV, 8, 13, 30.2 mimīte yajñam ānuṣag vicakṣya //
ṚV, 8, 23, 6.1 agne yāhi suśastibhir havyā juhvāna ānuṣak /
ṚV, 8, 26, 6.1 dasrā hi viśvam ānuṣaṅ makṣūbhiḥ paridīyathaḥ /
ṚV, 8, 27, 7.1 vayaṃ vo vṛktabarhiṣo hitaprayasa ānuṣak /
ṚV, 8, 44, 8.1 juṣāṇo aṅgirastamemā havyāny ānuṣak /
ṚV, 8, 45, 1.1 ā ghā ye agnim indhate stṛṇanti barhir ānuṣak /
ṚV, 8, 53, 6.2 pra sū tirā śacībhir ye ta ukthinaḥ kratum punata ānuṣak //
ṚV, 9, 102, 7.2 tanvānā yajñam ānuṣag yad añjate //
ṚV, 10, 49, 5.1 ahaṃ randhayam mṛgayaṃ śrutarvaṇe yan mājihīta vayunā canānuṣak /
ṚV, 10, 49, 6.2 yad vardhayantam prathayantam ānuṣag dūre pāre rajaso rocanākaram //
ṚV, 10, 83, 1.1 yas te manyo 'vidhad vajra sāyaka saha ojaḥ puṣyati viśvam ānuṣak /
ṚV, 10, 176, 2.2 havyā no vakṣad ānuṣak //
Ṛgvedakhilāni
ṚVKh, 3, 5, 6.2 pra sū tirā śacībhir ye ta ukthinaḥ kratuṃ punata ānuṣak //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 17, 19.3 stīrṇaṃ barhir ānuṣag ā sadetopeḍānā iha no 'dya gaccha /
ŚāṅkhŚS, 6, 4, 3.4 agne kadā ta ānuṣag iti pañca //