Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10266
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ayam iha prathamo dhāyi dhātṛbhir hotā yajiṣṭho adhvareṣv īḍyaḥ / (1.1) Par.?
yam apnavāno bhṛgavo virurucur vaneṣu citraṃ vibhvaṃ viśe viśe // (1.2) Par.?
agne kadā ta ānuṣag bhuvad devasya cetanam / (2.1) Par.?
adhā hi tvā jagṛbhrire martāso vikṣv īḍyam // (2.2) Par.?
ṛtāvānaṃ vicetasam paśyanto dyām iva stṛbhiḥ / (3.1) Par.?
viśveṣām adhvarāṇāṃ haskartāraṃ dame dame // (3.2) Par.?
āśuṃ dūtaṃ vivasvato viśvā yaś carṣaṇīr abhi / (4.1) Par.?
ā jabhruḥ ketum āyavo bhṛgavāṇaṃ viśe viśe // (4.2) Par.?
tam īṃ hotāram ānuṣak cikitvāṃsaṃ ni ṣedire / (5.1) Par.?
raṇvam pāvakaśociṣaṃ yajiṣṭhaṃ sapta dhāmabhiḥ // (5.2) Par.?
taṃ śaśvatīṣu mātṛṣu vana ā vītam aśritam / (6.1) Par.?
citraṃ santaṃ guhā hitaṃ suvedaṃ kūcidarthinam // (6.2) Par.?
sasasya yad viyutā sasminn ūdhann ṛtasya dhāman raṇayanta devāḥ / (7.1) Par.?
mahāṁ agnir namasā rātahavyo ver adhvarāya sadam id ṛtāvā // (7.2) Par.?
ver adhvarasya dūtyāni vidvān ubhe antā rodasī saṃcikitvān / (8.1) Par.?
dūta īyase pradiva urāṇo viduṣṭaro diva ārodhanāni // (8.2) Par.?
kṛṣṇaṃ ta ema ruśataḥ puro bhāś cariṣṇv arcir vapuṣām id ekam / (9.1) Par.?
yad apravītā dadhate ha garbhaṃ sadyaś cij jāto bhavasīd u dūtaḥ // (9.2) Par.?
sadyo jātasya dadṛśānam ojo yad asya vāto anuvāti śociḥ / (10.1) Par.?
vṛṇakti tigmām ataseṣu jihvāṃ sthirā cid annā dayate vi jambhaiḥ // (10.2) Par.?
tṛṣu yad annā tṛṣuṇā vavakṣa tṛṣuṃ dūtaṃ kṛṇute yahvo agniḥ / (11.1) Par.?
vātasya meᄆiṃ sacate nijūrvann āśuṃ na vājayate hinve arvā // (11.2) Par.?
Duration=0.064382076263428 secs.