Occurrences

Rasaratnasamuccaya

Rasaratnasamuccaya
RRS, 2, 51.1 vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāśūlāmakuṣṭhāmayam /
RRS, 2, 51.2 jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān //
RRS, 2, 51.2 jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān //
RRS, 2, 70.2 yakṣmāṇaṃ jaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīm uraḥkṣatamukhān rogāñjayed dehakṛt //
RRS, 2, 77.1 mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ /
RRS, 2, 101.2 mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayaṃ kāmalāṃ sarvānpittamarudgadānkimaparairyogairaśeṣāmayān //
RRS, 2, 101.2 mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayaṃ kāmalāṃ sarvānpittamarudgadānkimaparairyogairaśeṣāmayān //
RRS, 2, 108.1 nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ śūlāmayonmūlanam /
RRS, 2, 114.2 pāṇḍau yakṣmagade tathāgnisadane meheṣu mūlāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye //
RRS, 2, 114.2 pāṇḍau yakṣmagade tathāgnisadane meheṣu mūlāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye //
RRS, 3, 59.2 sevitaṃ hanti vegena śvitraṃ pāṇḍukṣayāmayam //
RRS, 4, 33.1 āyuḥpradaṃ jhaṭiti sadguṇadaṃ ca vṛṣyaṃ doṣatrayapraśamanam sakalāmayaghnam /
RRS, 5, 10.2 medhābuddhismṛtisukhakaraṃ sarvadoṣāmayaghnaṃ rucyaṃ dīpi praśamitarujaṃ svādupākaṃ suvarṇam //
RRS, 5, 19.2 ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ pathyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut //
RRS, 5, 62.1 doṣatrayasamudbhūtānāmayāñjayati dhruvam /
RRS, 5, 66.2 gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvam idaṃ śrīsomanāthābhidham //
RRS, 5, 96.2 gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut //
RRS, 5, 109.2 pṛthagevaṃ saptakṛtvo bharjitamakhilāmaye yojyam //
RRS, 5, 114.1 kāntāyaḥ kamanīyakāntijananaṃ pāṇḍvāmayonmūlanam /
RRS, 5, 139.1 lohaṃ jantuvikārapāṇḍupavanakṣīṇatvapittāmayasthaulyārśograhaṇījvarārtikaphajicchophapramehapraṇut /
RRS, 5, 140.1 mṛtāni lohāni rasībhavanti nighnanti yuktāni mahāmayāṃśca /
RRS, 5, 155.2 mehaśleṣmāmayaghnaṃ ca medoghnaṃ kṛmināśanam //
RRS, 11, 77.2 tulyāṃśagandhaiḥ puṭitaḥ krameṇa nirbījanāmā sakalāmayaghnaḥ //
RRS, 11, 83.2 sa saptarātrāt sakalāmayaghno rasāyano vīryabalapradātā //
RRS, 13, 32.1 so 'yaṃ ratnakaraṇḍako rasavaro madhvājyasaṃkrāmaṇo hanyācchvāsagadaṃ jvaraṃ grahaṇikāṃ kāsaṃ ca hidhmāmayam /
RRS, 13, 82.1 viṣapādaṃ ca yuñjīta tatsādhyeṣvāmayeṣu ca /
RRS, 14, 95.1 sarvalakṣaṇasampūrṇaṃ vinihanti kṣayāmayam /
RRS, 14, 95.2 śvāsaṃ kāsaṃ viṣūcīṃ ca pramehamudarāmayam //
RRS, 15, 18.1 sājyo guñjādvimāno harati rasavaraḥ sarvalokāśrayo'yaṃ vātaśleṣmottharogāngudajanitagadaṃ śoṣapāṇḍvāmayaṃ ca /
RRS, 15, 36.2 arśāṃsy ānananāsikākṣigudajāny atyugrapīḍāni ca plīhānaṃ grahaṇīṃ ca gulmayakṛtau māndyaṃ ca kuṣṭhāmayān //
RRS, 15, 45.1 hanyātsarvagudāmayānkṣayagadaṃ kuṣṭhaṃ ca mandāgnitāṃ śūlādhmānagadaṃ kaphaṃ śvasanatām unmādakāpasmṛtī /
RRS, 15, 45.2 sarvā vātarujo mahājvaragadān nānāprakārāṃstathā vātaśleṣmabhavaṃ mahāmayacayaṃ duṣṭagrahaṇyāmayam //
RRS, 15, 45.2 sarvā vātarujo mahājvaragadān nānāprakārāṃstathā vātaśleṣmabhavaṃ mahāmayacayaṃ duṣṭagrahaṇyāmayam //
RRS, 16, 37.2 nānātīsaraṇāmayaṃ gudaparibhraṃśaṃ tathā biṃbiśim //
RRS, 16, 67.1 sāmāṃ ca grahaṇīṃ sadāṅgatudanaṃ śoṣotkaṭaṃ pāṇḍutām ārtiṃ vātakaphatridoṣajanitāṃ śūlaṃ ca gulmāmayam /
RRS, 16, 84.1 jagdho viśvaghanāmbunā sa hi rasaḥ śīghraprabhāvābhidho niṣkārdhapramito mahāgrahaṇikāroge'tisārāmaye /
RRS, 16, 128.0 kṣipraṃ kṣutparibodhinī khalu matā sarvāmayadhvaṃsinī śleṣmavyādhividhūnanī kasanahṛcchvāsāpahā śūlanut kṣudvaiṣamyaharā ca gulmaśamanī mūlārtimūlaṃkaṣā śophavyādhiharātra kiṃ bahugirā sarvāmayotsādinī //
RRS, 16, 128.0 kṣipraṃ kṣutparibodhinī khalu matā sarvāmayadhvaṃsinī śleṣmavyādhividhūnanī kasanahṛcchvāsāpahā śūlanut kṣudvaiṣamyaharā ca gulmaśamanī mūlārtimūlaṃkaṣā śophavyādhiharātra kiṃ bahugirā sarvāmayotsādinī //
RRS, 16, 141.2 pāṇḍuvyādhimahodarārtiśamanī śūlāntakṛt pācinī śophaghnī pavanārtināśanapaṭuḥ śleṣmāmayadhvaṃsinī //
RRS, 22, 22.2 dhanyo buddhikaraśca putrajananaḥ saubhāgyakṛdyoṣitāṃ nirdoṣaḥ smaramandirāmayaharo yogādaśeṣārtinut //
RRS, 22, 28.1 grahaṇyāmagnimāṃdye ca vidradhau jaṭharāmaye /