Occurrences

Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kūrmapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Aṣṭāṅganighaṇṭu
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Śyainikaśāstra
Abhinavacintāmaṇi
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haṭhayogapradīpikā
Rasasaṃketakalikā
Yogaratnākara

Carakasaṃhitā
Ca, Sū., 1, 103.1 praśastaṃ baddhaviṇmūtraviṣaśleṣmāmayārśasām /
Ca, Sū., 3, 30.3 cūrṇapradehān vividhāmayaghnānāragvadhīye jagato hitārtham //
Ca, Sū., 7, 14.1 kaṇḍūkoṭhārucivyaṅgaśothapāṇḍvāmayajvarāḥ /
Ca, Sū., 7, 62.1 jvarāsṛkpittavīsarpakuṣṭhapāṇḍvāmayabhramān /
Ca, Sū., 21, 13.1 vyāyāmamatisauhityaṃ kṣutpipāsāmayauṣadham /
Ca, Sū., 23, 5.2 pramehapiḍakākoṭhakaṇḍūpāṇḍvāmayajvarāḥ //
Ca, Sū., 26, 43.2 sa evaṃguṇo'pyeka evātyartham upayujyamānaḥ sthaulyaṃ mārdavam ālasyam atisvapnaṃ gauravamanannābhilāṣam agnerdaurbalyamāsyakaṇṭhayormāṃsābhivṛddhiṃ śvāsakāsapratiśyāyālasakaśītajvarānāhāsyamādhuryavamathusaṃjñāsvarapraṇāśagalagaṇḍagaṇḍamālāślīpadagalaśophabastidhamanīgalopalepākṣyāmayābhiṣyandān ityevaṃprabhṛtīn kaphajān vikārānupajanayati amlo raso bhaktaṃ rocayati agniṃ dīpayati dehaṃ bṛṃhayati ūrjayati mano bodhayati indriyāṇi dṛḍhīkaroti balaṃ vardhayati vātamanulomayati hṛdayaṃ tarpayati āsyamāsrāvayati bhuktamapakarṣayati kledayati jarayati prīṇayati laghuruṣṇaḥ snigdhaśca /
Ca, Cik., 5, 109.1 gulmakuṣṭhodaravyaṅgaśophapāṇḍvāmayajvarān /
Ca, Cik., 5, 146.2 plīhapāṇḍvāmayaśvāsagrahaṇīrogakāsanut //
Ca, Cik., 1, 3, 31.1 āyuḥpradānyāmayanāśanāni balāgnivarṇasvaravardhanāni /
Ca, Cik., 2, 4, 5.2 prakṛtyā cābalāḥ santi santi cāmayadurbalāḥ //
Mahābhārata
MBh, 6, BhaGī 17, 9.2 āhārā rājasasyeṣṭā duḥkhaśokāmayapradāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 17.1 visarpakoṭhakuṣṭhākṣikaṇḍūpāṇḍvāmayajvarāḥ /
AHS, Sū., 6, 38.2 saktavo laghavaḥ kṣuttṛṭśramanetrāmayavraṇān //
AHS, Sū., 6, 159.1 iyaṃ rasāyanavarā triphalākṣyāmayāpahā /
AHS, Sū., 10, 17.1 kaṭur galāmayodardakuṣṭhālasakaśophajit /
AHS, Sū., 11, 15.2 saṃjñāmohas tathā śleṣmavṛddhyuktāmayasambhavaḥ //
AHS, Sū., 12, 54.2 ity aśeṣāmayavyāpi yad uktaṃ doṣalakṣaṇam //
AHS, Sū., 14, 16.2 bṛṃhite syād balaṃ puṣṭis tatsādhyāmayasaṃkṣayaḥ //
AHS, Sū., 15, 13.2 rājāhvaṃ dāḍimaṃ śākaṃ tṛṇmūtrāmayavātajit //
AHS, Sū., 15, 40.2 kuṣṭhaṃ truṭī haimavatī ca yonistanyāmayaghnā malapācanāś ca //
AHS, Sū., 17, 20.1 stambhitaḥ syād bale labdhe yathoktāmayasaṃkṣayāt /
AHS, Sū., 22, 12.1 manyāśiraḥkarṇamukhākṣirogāḥ prasekakaṇṭhāmayavaktraśoṣāḥ /
AHS, Nidānasthāna, 6, 41.1 balakāladeśasātmyaprakṛtisahāyāmayavayāṃsi /
AHS, Cikitsitasthāna, 1, 63.2 kaṇṭhāmayāsyaśvayathukāsaśvāsān niyacchati //
AHS, Cikitsitasthāna, 1, 127.2 pratiśyāyāsyavairasyaśiraḥkaṇṭhāmayāpahān //
AHS, Cikitsitasthāna, 3, 57.1 peyānupānaṃ tat sarvavātaśleṣmāmayāpaham /
AHS, Cikitsitasthāna, 3, 101.2 putradaṃ chardimūrchāhṛdyonimūtrāmayāpaham //
AHS, Cikitsitasthāna, 5, 26.2 sādhayet sarpiṣaḥ prasthaṃ vātapittāmayāpaham //
AHS, Cikitsitasthāna, 6, 83.2 tṛṣyan pūrvāmayakṣīṇo na labheta jalaṃ yadi //
AHS, Cikitsitasthāna, 14, 37.2 prayāti nāśaṃ kaphavātajanmā nārācanirbhinna ivāmayaughaḥ //
AHS, Cikitsitasthāna, 14, 58.1 gulmakuṣṭhodaravyaṅgaśophapāṇḍvāmayajvarān /
AHS, Cikitsitasthāna, 14, 83.1 plīhapāṇḍvāmayaśvāsagrahaṇīrogakāsajit /
AHS, Cikitsitasthāna, 14, 106.2 apasmāragaronmādayoniśukrāmayāśmarīḥ //
AHS, Cikitsitasthāna, 21, 66.2 kalkitair vipacet sarvamārutāmayanāśanam //
AHS, Kalpasiddhisthāna, 1, 41.2 kuṣṭhapāṇḍvāmayaplīhaśophagulmagarādiṣu //
AHS, Kalpasiddhisthāna, 2, 50.1 śleṣmāmayodaragaraśvayathvādiṣu kalpayet /
AHS, Kalpasiddhisthāna, 4, 62.1 rajaḥśukrāmayaharaṃ putrīyaṃ cānuvāsanam /
AHS, Utt., 13, 25.2 sauvīrabhāganavakaṃ citrāyāṃ cūrṇitaṃ kaphāmayajit //
AHS, Utt., 13, 45.2 kucandanaṃ lohitagairikaṃ ca cūrṇāñjanaṃ sarvadṛgāmayaghnam //
AHS, Utt., 13, 55.2 nasyaṃ sarvordhvajatrūtthavātaśleṣmāmayārtijit //
AHS, Utt., 16, 22.2 śuṣke tu mastunā vartir vātākṣyāmayanāśinī //
AHS, Utt., 22, 101.2 gomūtreṇa vipakvā galāmayaghnī rasakriyā eṣā //
AHS, Utt., 28, 39.2 guggulunā sadṛśena sametaiḥ kṣaudrayutaiḥ sakalāmayanāśaḥ //
AHS, Utt., 33, 48.2 vātaśleṣmāmayavyāptā śvetapicchilavāhinī //
AHS, Utt., 39, 23.1 tandrāśramaklamavalīpalitāmayavarjitāḥ /
AHS, Utt., 39, 45.1 āyuḥpradāny āmayanāśanāni balāgnivarṇasvaravardhanāni /
AHS, Utt., 39, 168.1 bhavati vigatarogo yo 'pyasādhyāmayārtaḥ prabalapuruṣakāraḥ śobhate yo 'pi vṛddhaḥ /
AHS, Utt., 40, 61.1 kṣīyamāṇāmayaprāṇā viparītāstathāpare /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 44.1 iyaṃ rasāyanavarā triphalākṣyāmayāpahā /
ASaṃ, 1, 22, 13.4 prakṛtivikṛtibhuktam āsyarasaṃ tu praśnena tathā suchardaduśchardatvaṃ mṛdukrūrakoṣṭhatāṃ svapnadarśanamabhiprāyaṃ janmāmayapravṛttinakṣatradviṣṭeṣṭasukhaduḥkhāni ca /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 91.2 nibhṛtaśvasitāmayadhvaniṃ mṛtakalpāṃ praviveśa pālakaḥ //
Daśakumāracarita
DKCar, 2, 6, 262.1 sā tu sāndratrāsā svameva durṇayaṃ garhamāṇā jighāṃsantīva śramaṇikāṃ tadvraṇaṃ bhavanadīrghikāyāṃ prakṣālya dattvā paṭabandhanam āmayāpadeśād aparaṃ cāpanīya nūpuraṃ śayanaparā tricaturāṇi dinānyekānte ninye //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
Kirātārjunīya
Kir, 16, 24.2 alpīyaso 'py āmayatulyavṛtter mahāpakārāya ripor vivṛddhiḥ //
Kūrmapurāṇa
KūPur, 2, 30, 20.1 dīrghāmayānvitaṃ vipraṃ kṛtvānāmayameva tu /
Matsyapurāṇa
MPur, 134, 16.0 ityukto nāradastena mayenāmayavarjitaḥ //
MPur, 140, 78.3 tadetadadyāpi gṛhaṃ mayasyāmayavarjitam //
MPur, 154, 20.1 yamāmayamaye naiva śarīre tvaṃ virājase /
Nāradasmṛti
NāSmṛ, 2, 13, 21.1 dīrghatīvrāmayagrastā jaḍonmattāndhapaṅgavaḥ /
Suśrutasaṃhitā
Su, Sū., 34, 13.2 upasarpantyamohena viṣaśalyāmayārditāḥ //
Su, Sū., 38, 13.2 mehapāṇḍvāmayaharaḥ kaphamedoviśoṣaṇaḥ //
Su, Sū., 45, 118.2 kuṣṭhāmayakṛmiharaṃ dṛṣṭiśukrabalāpaham //
Su, Sū., 46, 38.2 kaphasya hantā nayanāmayaghno viśeṣato vanyakulattha uktaḥ //
Su, Cik., 12, 18.2 śophanudgulmahṛt kuṣṭhamehapāṇḍvāmayāpahaḥ //
Su, Cik., 13, 18.2 piban hanti jarākuṣṭhamehapāṇḍvāmayakṣayān //
Su, Cik., 24, 23.1 prasekaśamanaṃ hṛdyaṃ galāmayavināśanam /
Su, Cik., 24, 111.2 śūlakāsajvaraśvāsakārśyapāṇḍvāmayakṣayāḥ //
Su, Cik., 37, 17.2 sakṣīraṃ vipacettailaṃ mārutāmayanāśanam //
Su, Ka., 6, 11.1 pāṇḍvāmayagaraśvāsamandāgnijvarakāsanut /
Su, Utt., 8, 10.2 āgantunāmayayugena ca dūṣitāyāṃ dṛṣṭau na śastrapatanaṃ pravadanti tajjñāḥ //
Su, Utt., 23, 8.1 kuryāt svedān mūrdhni vātāmayaghnān snigdhān dhūmān yadyad anyaddhitaṃ ca /
Su, Utt., 40, 30.1 plīhapāṇḍvāmayānāhamehakuṣṭhodarajvarān /
Su, Utt., 44, 10.2 yo hyāmayānte sahasānnam amlam adyād apathyāni ca tasya pittam //
Su, Utt., 44, 26.1 mūlaṃ balācitrakayoḥ pibedvā pāṇḍvāmayārto 'kṣasamaṃ hitāśī /
Su, Utt., 47, 33.1 drākṣāyutaṃ hṛtamalaṃ madirāmayārtaistatpānakaṃ śuci sugandhi narair niṣevyam /
Su, Utt., 47, 79.1 evaṃvidho bhavedyastu madirāmayapīḍitaḥ /
Su, Utt., 51, 25.1 kaṭūṣṇaṃ pītametaddhi śvāsāmayavināśanam /
Su, Utt., 52, 41.2 strīṇāṃ ca vandhyāmayanāśanaḥ syāt kalyāṇako nāma guḍaḥ pratītaḥ //
Su, Utt., 52, 46.1 pāṇḍvāmayaśvāsaśirovikārān hṛdrogahikkāviṣamajvarāṃśca /
Su, Utt., 64, 58.1 kaphavātāmayāviṣṭān viriktān snehapāyinaḥ /
Viṣṇupurāṇa
ViPur, 6, 5, 4.1 tathākṣirogātīsārakuṣṭhāṅgāmayasaṃjñakaiḥ /
Yājñavalkyasmṛti
YāSmṛ, 3, 245.1 dīrghatīvrāmayagrastaṃ brāhmaṇaṃ gām athāpi vā /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 30.2 spṛkkā jātyajamodahiṅgutruṭibhiḥ bhārṅgīvilaṅgānvitaiḥ ebhir viṃśatibhiḥ kaphāmayaharaḥ kṛṣṇādiko 'yaṃ gaṇaḥ //
AṣṭNigh, 1, 48.2 rājāhvaṃ dāḍimaṃ śākaṃ tṛṇmūtrāmayavātajit //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 174.1 urvārukaṃ pittaharaṃ suśītalaṃ mūtrāmayaghnaṃ madhuraṃ rucipradam /
DhanvNigh, 1, 191.2 kuṣṭhapāṇḍvāmayaplīhaśophagulmagarādiṣu //
DhanvNigh, 1, 224.3 dīpanaḥ kaphavātaghno jaṭharāmayanāśanaḥ //
DhanvNigh, 1, 238.2 śophapāṇḍvāmayaplīhān hanti śreṣṭhā virecane //
DhanvNigh, Candanādivarga, 34.1 jātīphalaṃ kaṣāyoṣṇaṃ kaṭu kaṇṭhāmayārtijit /
DhanvNigh, Candanādivarga, 119.2 pāne lepe ca śiśiraḥ pradarāmayaśāntikṛt //
DhanvNigh, 6, 50.1 āyuṣpradaṃ jhaṭiti sadguṇadaṃ ca vṛṣyaṃ doṣatrayapraśamanaṃ sakalāmayaghnam /
Garuḍapurāṇa
GarPur, 1, 70, 19.2 taṃ śokacintāmayamṛtyuvittanāśādayo doṣagaṇā bhajante //
GarPur, 1, 166, 10.2 cakre tīvrarujāśvāsagarāmayavivarṇatāḥ //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 189.1 tejasvinī kaphaśvāsakāsāsyāmayavātajit /
MPālNigh, Abhayādivarga, 194.2 uṣṇaḥ snigdhaḥ samīrākṣikaṇṭhakarṇāmayāpahaḥ //
MPālNigh, Abhayādivarga, 204.2 hanti śvāsapramehārśaḥkāsakaṇṭhāmayārucīḥ //
MPālNigh, Abhayādivarga, 214.2 pakvātīsārapittāsrakaphakaṇṭhāmayāpahā //
MPālNigh, Abhayādivarga, 292.2 netrāmayaharā hanti kaṇḍūgrahavraṇān /
MPālNigh, 2, 18.0 uṣṇā nihantyatīsāraśvāsakaṇṭhāmayakṛmīn //
MPālNigh, 2, 28.0 netrāmayakrimichardisidhmabastirujo jayet /
Rasamañjarī
RMañj, 5, 49.2 mehaśleṣmāmayaghnaṃ ca kṛmighnaṃ mohanāśanam //
RMañj, 6, 157.2 mohe ca kṛcchre gatadhātuvṛddhau guñjādvayaṃ cāpi mahāmayaghnam //
RMañj, 6, 312.2 rāmāvaśyakaraṃ sukhātisukhadaṃ prauḍhāṅganādrāvakam kṣīṇe puṣṭikaraṃ kṣaye kṣayaharaṃ sarvāmayadhvaṃsanam //
RMañj, 8, 5.2 añjanaṃ dṛṣṭidaṃ nṛṇāṃ netrāmayavināśanam //
Rasaprakāśasudhākara
RPSudh, 3, 47.1 vyoṣaiḥ kanyārasairvāpi kaphāmayavināśinī /
RPSudh, 4, 91.3 medaḥkṛmyāmayaghnaṃ hi kaphadoṣaviṣāpaham //
RPSudh, 4, 94.2 kṛmimedāmayaghnaṃ hi kaphadoṣaviṣāpaham //
RPSudh, 5, 28.1 bhūtonmādanivāraṇaṃ smṛtikaraṃ śophāmayadhvaṃsanaṃ /
RPSudh, 5, 91.1 sarvāmayaghnaṃ satataṃ pāradasyāmṛtaṃ param /
RPSudh, 6, 71.1 vahniṃ ca dīpayatyāśu gulmaplīhāmayāpaham /
Rasaratnasamuccaya
RRS, 2, 77.1 mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ /
RRS, 2, 108.1 nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ śūlāmayonmūlanam /
RRS, 4, 33.1 āyuḥpradaṃ jhaṭiti sadguṇadaṃ ca vṛṣyaṃ doṣatrayapraśamanam sakalāmayaghnam /
RRS, 5, 10.2 medhābuddhismṛtisukhakaraṃ sarvadoṣāmayaghnaṃ rucyaṃ dīpi praśamitarujaṃ svādupākaṃ suvarṇam //
RRS, 5, 19.2 ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ pathyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut //
RRS, 5, 96.2 gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut //
RRS, 5, 114.1 kāntāyaḥ kamanīyakāntijananaṃ pāṇḍvāmayonmūlanam /
RRS, 5, 139.1 lohaṃ jantuvikārapāṇḍupavanakṣīṇatvapittāmayasthaulyārśograhaṇījvarārtikaphajicchophapramehapraṇut /
RRS, 5, 155.2 mehaśleṣmāmayaghnaṃ ca medoghnaṃ kṛmināśanam //
RRS, 11, 77.2 tulyāṃśagandhaiḥ puṭitaḥ krameṇa nirbījanāmā sakalāmayaghnaḥ //
RRS, 11, 83.2 sa saptarātrāt sakalāmayaghno rasāyano vīryabalapradātā //
RRS, 15, 45.2 sarvā vātarujo mahājvaragadān nānāprakārāṃstathā vātaśleṣmabhavaṃ mahāmayacayaṃ duṣṭagrahaṇyāmayam //
RRS, 16, 128.0 kṣipraṃ kṣutparibodhinī khalu matā sarvāmayadhvaṃsinī śleṣmavyādhividhūnanī kasanahṛcchvāsāpahā śūlanut kṣudvaiṣamyaharā ca gulmaśamanī mūlārtimūlaṃkaṣā śophavyādhiharātra kiṃ bahugirā sarvāmayotsādinī //
RRS, 16, 128.0 kṣipraṃ kṣutparibodhinī khalu matā sarvāmayadhvaṃsinī śleṣmavyādhividhūnanī kasanahṛcchvāsāpahā śūlanut kṣudvaiṣamyaharā ca gulmaśamanī mūlārtimūlaṃkaṣā śophavyādhiharātra kiṃ bahugirā sarvāmayotsādinī //
RRS, 16, 141.2 pāṇḍuvyādhimahodarārtiśamanī śūlāntakṛt pācinī śophaghnī pavanārtināśanapaṭuḥ śleṣmāmayadhvaṃsinī //
RRS, 22, 22.2 dhanyo buddhikaraśca putrajananaḥ saubhāgyakṛdyoṣitāṃ nirdoṣaḥ smaramandirāmayaharo yogādaśeṣārtinut //
Rasaratnākara
RRĀ, R.kh., 8, 101.0 lekhinaṃ pittalaṃ kiṃcit sarvadehāmayāpaham //
RRĀ, Ras.kh., 6, 86.2 śyāmāvaśyakaraḥ samādhisukhadaḥ saṅge'ṅganādrāvakaḥ kṣīṇe puṣṭikaraḥ kṣayakṣayakaro nānāmayadhvaṃsakaḥ //
Rasendracintāmaṇi
RCint, 8, 35.2 ānandasūtam akhilāmayakumbhisiṃhaṃ gadyāṇakārdhasitayā saha dehi paścāt //
RCint, 8, 209.2 nāḍīvraṇaṃ vraṇaṃ ghoraṃ gudāmayabhagandaram //
RCint, 8, 238.2 vāmāvaśyakaraḥ sukhātisukhadaḥ prauḍhāṅganādrāvakaḥ kṣīṇe puṣṭikaraḥ kṣayakṣayakaro nānāmayadhvaṃsakaḥ //
Rasendracūḍāmaṇi
RCūM, 10, 101.1 nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ mūtrāmayonmūlanam /
RCūM, 10, 131.1 mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ /
RCūM, 12, 26.1 āyuṣpradaṃ jhaṭiti sadguṇadaṃ ca vṛṣyaṃ doṣatrayapraśamanaṃ sakalāmayaghnam /
RCūM, 13, 17.2 vandhyāputrapradaṃ hyetat sūtikāmayanāśanam //
RCūM, 14, 22.2 medhābuddhismṛtisukhakaraṃ sarvadoṣāmayaghnaṃ rucyaṃ dīpi praśamitajaraṃ svādupākaṃ suvarṇam //
RCūM, 14, 23.2 ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ vṛṣyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut //
RCūM, 14, 94.2 gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut //
RCūM, 14, 115.1 etatsaṃsevamānānāṃ na bhavantyāmayoccayāḥ /
RCūM, 14, 133.2 medaḥśleṣmāmayaghnaṃ ca krimighnaṃ mehanāśanam //
Rasendrasārasaṃgraha
RSS, 1, 295.2 medaḥśleṣmāmayaghnaṃ ca krimighnaṃ mehanāśanam //
RSS, 1, 325.3 paittikāmayahantāyaṃ kirātādigaṇo mataḥ //
Rājanighaṇṭu
RājNigh, Guḍ, 91.2 vicchardikonmādamadabhramārtiśvāsātikāsāmayahāriṇī ca //
RājNigh, Guḍ, 130.2 vātahṛd dīpanī rucyā gulmaśleṣmāmayāpahā //
RājNigh, Parp., 89.3 viṣṇukrāntā kaṭus tiktā kaphavātāmayāpahā //
RājNigh, Pipp., 29.2 dīpanaṃ rucidaṃ śophakaphakaṇṭhāmayāpaham //
RājNigh, Pipp., 76.2 viṣṭhāvibandhadoṣaghnam ānāhāmayahāri ca //
RājNigh, Pipp., 78.2 pittapradaḥ so 'dhikasaṃnipātaśūlārtiśītāmayanāśakaś ca //
RājNigh, Pipp., 110.2 śūlādhmānārocakajaṭharāmayanāśanī caiva //
RājNigh, Pipp., 162.2 śūlakuṣṭhāmadoṣaghnī tvagāmayavināśanī //
RājNigh, Pipp., 165.2 dīpanaḥ kaphavātaghno jaṭharāmayaśodhanaḥ //
RājNigh, Pipp., 178.2 vastivātāmayaghnaṃ ca kaṇṭhaśīrṣarujāpaham //
RājNigh, Pipp., 194.2 vraṇamehajvaraśleṣmaviṣanetrāmayāpahā //
RājNigh, Pipp., 207.1 alaktakaḥ sutiktoṣṇaḥ kaphavātāmayāpahaḥ /
RājNigh, Pipp., 217.2 tridoṣadāvānaladoṣahāri kaphāmayabhrāntivirodhakāri //
RājNigh, Pipp., 228.2 kaphāsrakaṇḍūvraṇadoṣahantrī vaktrāmayadhvaṃsakarī ca soktā //
RājNigh, Pipp., 233.2 kaphakaṇṭhāmayaghnaṃ ca rucikṛt karṇarogahṛt //
RājNigh, Śat., 78.2 vātāmayabalāsaghnī rucikṛd dīpanī parā //
RājNigh, Śat., 136.2 vraṇadoṣaharā caiva netrāmayanikṛntanī //
RājNigh, Śat., 182.2 kaṇṭhāmayaharo rucyo raktapittārtidāhakṛt //
RājNigh, Śat., 184.2 kaṇṭhāmayaharā rucyā raktapittārtidāhanut //
RājNigh, Mūl., 22.1 soṣṇaṃ tīkṣṇaṃ ca tiktaṃ madhurakaṭurasaṃ mūtradoṣāpahāri śvāsārśaḥkāsagulmakṣayanayanarujānābhiśūlāmayaghnam /
RājNigh, Mūl., 70.1 piṇḍālur madhuraḥ śīto mūtrakṛcchrāmayāpahaḥ /
RājNigh, Mūl., 74.1 kāsālur ugrakaṇḍūtivātaśleṣmāmayāpahaḥ /
RājNigh, Mūl., 79.1 kaṭūṣṇo mahiṣīkandaḥ kaphavātāmayāpahaḥ /
RājNigh, Mūl., 82.1 hastikandaḥ kaṭūṣṇaḥ syāt kaphavātāmayāpahaḥ /
RājNigh, Mūl., 92.1 madhuro dhāriṇīkandaḥ kaphapittāmayāpahaḥ /
RājNigh, Mūl., 104.2 tiktā ca pittaśūlaghnī mūtramehāmayāpahā //
RājNigh, Mūl., 146.2 kaṇṭhāmayaharaṃ svādu vahnidīpanakārakam //
RājNigh, Mūl., 157.2 vātāmayaharaṃ grāhi dīpanaṃ rucidāyakam //
RājNigh, Mūl., 182.2 vātāmayadoṣakarī gurus tathārocakaghnī ca //
RājNigh, Mūl., 208.1 ervārukaṃ pittaharaṃ suśītalaṃ mūtrāmayaghnaṃ madhuraṃ rucipradam /
RājNigh, Mūl., 223.2 avalokya vargam imam āmayocitām agadaprayuktim avabudhyatāṃ budhaḥ //
RājNigh, Śālm., 32.2 vraṇakaṇṭhāmayaghnaś ca rucikṛd dīpanaḥ paraḥ //
RājNigh, Śālm., 38.1 barburas tu kaṣāyoṣṇaḥ kaphakāsāmayāpahaḥ /
RājNigh, Śālm., 40.1 jālabarburako rūkṣo vātāmayavināśakṛt /
RājNigh, Śālm., 46.2 rasāyanī hanti jantuvātāmayakaphavraṇān //
RājNigh, Śālm., 72.2 vahnidīptikaraḥ pathyo vātāmayavināśanaḥ //
RājNigh, Śālm., 154.2 vātāmayaharo nānāgrahasaṃcāradoṣajit //
RājNigh, Prabh, 77.2 vātāmayapraśamano nānāśvayathunāśanaḥ //
RājNigh, Prabh, 111.2 dāhaśoṣakaro grāhī kaṇṭhāmayaśamapradaḥ //
RājNigh, Prabh, 115.2 grāhako dāhajanano vātāmayaharaḥ paraḥ //
RājNigh, Prabh, 118.2 pittaśramatṛṣārtighno mārutāmayakopanaḥ //
RājNigh, Prabh, 143.2 vātāmayāsrakaṇḍūtikaphāmārśovraṇāpahaḥ //
RājNigh, Prabh, 150.2 jantudoṣaharo rucyo vaktrāmayaviśodhanaḥ //
RājNigh, Kar., 98.2 tiktahimapittakaphāmayajvaraghnyo vraṇādidoṣaharāḥ //
RājNigh, Kar., 131.1 uṣṇaḥ kaṭuḥ kuravako vātāmayaśophanāśano jvaranut /
RājNigh, Kar., 138.1 jhiṇṭikāḥ kaṭukās tiktā dantāmayaśāntidāś ca śūlaghnāḥ /
RājNigh, Kar., 159.1 trayo 'rjakāḥ kaṭūṣṇāḥ syuḥ kaphavātāmayāpahāḥ /
RājNigh, Kar., 159.2 netrāmayaharā rucyāḥ sukhaprasavakārakāḥ //
RājNigh, Kar., 201.1 utpalinī himatiktā raktāmayahāriṇī ca pittaghnī /
RājNigh, Kar., 203.1 puṣpadravaḥ surabhiśītakaṣāyagaulyo dāhaśramātivamimohamukhāmayaghnaḥ /
RājNigh, Āmr, 12.1 āmraḥ kaṣāyāmlarasaḥ sugandhiḥ kaṇṭhāmayaghno 'gnikaraś ca bālaḥ /
RājNigh, Āmr, 39.2 sadyaḥ śukravivṛddhidaṃ klamaharaṃ tṛṣṇāpahaṃ kāntidaṃ dīptāgnau sukhadaṃ kaphāmayakaraṃ saṃtarpaṇaṃ durjaram //
RājNigh, Āmr, 95.2 phalaṃ ca vātāmayapittanāśi jñeyaṃ madhūkadvayam evam etat //
RājNigh, Āmr, 139.2 tvacā visphoṭaśamanī bījaṃ netrāmayāpaham //
RājNigh, Āmr, 216.1 harītakī pañcarasā ca recanī koṣṭhāmayaghnī lavaṇena varjitā /
RājNigh, Āmr, 216.2 rasāyanī netrarujāpahāriṇī tvagāmayaghnī kila yogavāhinī //
RājNigh, Āmr, 224.1 syāc cetakī sarvarujāpahārikā netrāmayaghnīm abhayāṃ vadanti /
RājNigh, Āmr, 241.2 āmāpahaṃ rocanarucyapācanaṃ viṣṭambhatundāmayahāri dīpanam //
RājNigh, Āmr, 244.2 śuṣkaṃ kaṇṭhāmayaghnaṃ rucikaram uditaṃ pācanaṃ recanaṃ syāt tat parṇenāyutaṃ cet jhaṭiti vitanute pāṇḍuvātaṃ ca śoṣam //
RājNigh, Āmr, 256.2 śubhraṃ parṇaṃ śleṣmavātāmayaghnaṃ pathyaṃ rucyaṃ dīpanaṃ pācanaṃ ca //
RājNigh, 12, 36.2 madagandho nirunddhe 'yaṃ vraṇaraktāmayakrimīn //
RājNigh, 12, 77.1 jātīphalaṃ kaṣāyoṣṇaṃ kaṭu kaṇṭhāmayārtijit /
RājNigh, 12, 96.1 gandhamāṃsī tiktaśītā kaphakaṇṭhāmayāpahā /
RājNigh, 12, 112.2 pāne lepe ca śiśiraḥ pradarāmayaśāntikṛt //
RājNigh, 13, 46.2 nāgaṃ ca trapu cāṅgadoṣadam ayo gulmādidoṣapradaṃ tīkṣṇaṃ śūlakaraṃ ca kāntam uditaṃ kārṣṇyāmayasphoṭadam //
RājNigh, 13, 80.1 puṣpakāsīsaṃ tiktaṃ śītaṃ netrāmayāpaham /
RājNigh, 13, 92.2 nāśayed viṣakāsārtiṃ sarvanetrāmayāpaham //
RājNigh, 13, 102.1 tutthaṃ kaṭu kaṣāyoṣṇaṃ śvitranetrāmayāpaham /
RājNigh, 13, 125.2 gulmaśūlāmayaghnaśca netradoṣanikṛntanaḥ //
RājNigh, Pānīyādivarga, 8.1 sāgarasalilaṃ visraṃ lavaṇaṃ raktāmayapradaṃ coṣṇam /
RājNigh, Pānīyādivarga, 21.2 sakalāmayamardanaṃ ca rucyaṃ madhuraṃ mekalakanyakāsamuttham //
RājNigh, Pānīyādivarga, 26.1 śatadror vipāśāyujaḥ sindhunadyāḥ suśītaṃ laghu svādu sarvāmayaghnam /
RājNigh, Pānīyādivarga, 28.2 sarvāmayaharaṃ saukhyaṃ balakāntipradaṃ laghu //
RājNigh, Pānīyādivarga, 32.2 kuṣṭhādiduṣṭāmayadoṣahāri godāvarīvāri tṛṣānivāri //
RājNigh, Pānīyādivarga, 46.2 vātaghnaṃ tu śilāśirottham amalaṃ pathyaṃ laghu svādu ca śreṣṭhaṃ śyāmamṛdas tridoṣaśamanaṃ sarvāmayaghnaṃ payaḥ //
RājNigh, Pānīyādivarga, 59.1 taptaṃ pāthaḥ pādabhāgena hīnaṃ proktaṃ pathyaṃ vātajātāmayaghnam /
RājNigh, Pānīyādivarga, 65.1 rātrau pītamajīrṇadoṣaśamanaṃ śaṃsanti sāmānyataḥ pītaṃ vāri niśāvasānasamaye sarvāmayadhvaṃsanam /
RājNigh, Pānīyādivarga, 101.2 viṇmūtrāmayaśodhano'gnijananaḥ pāṇḍupramehāntakaḥ snigdhaḥ svādutaro laghuḥ śramaharaḥ pathyaḥ purāṇo guḍaḥ //
RājNigh, Pānīyādivarga, 132.1 pakvaṃ doṣatrayaghnaṃ madhu vividharujājāḍyajihvāmayādidhvaṃsaṃ dhatte ca rucyaṃ balamatidhṛtidaṃ vīryavṛddhiṃ vidhatte /
RājNigh, Pānīyādivarga, 132.2 āmaṃ ced āmagulmāmayapavanarujāpittadāhāsradoṣaṃ hanyād vātaṃ ca śoṣaṃ janayati niyataṃ dhvaṃsayaty antavṛddhim //
RājNigh, Pānīyādivarga, 155.2 jīrṇaṃ tu sarvaṃ sakalāmayaghnaṃ balapradaṃ vṛṣyakaraṃ ca dīpanam //
RājNigh, Kṣīrādivarga, 10.1 gavyaṃ kṣīraṃ pathyam atyantarucyaṃ svādu snigdhaṃ pittavātāmayaghnam /
RājNigh, Kṣīrādivarga, 20.2 taccettaptaṃ vartitaṃ pathyamuktaṃ nārīkṣīraṃ tv āmam evāmayaghnam //
RājNigh, Kṣīrādivarga, 21.2 sarvāmayaharaṃ pathyaṃ cirasaṃsthaṃ tu doṣadam //
RājNigh, Kṣīrādivarga, 26.2 sarvāmayaghnaṃ balapuṣṭikāri vīryapradaṃ kṣīram atipraśastam //
RājNigh, Kṣīrādivarga, 40.2 madhuramarocakahāri grāhi ca vātāmayaghnaṃ ca //
RājNigh, Kṣīrādivarga, 45.1 aśvīdadhi syānmadhuraṃ kaṣāyaṃ kaphārtimūrchāmayahāri rūkṣam /
RājNigh, Kṣīrādivarga, 67.2 balyaṃ netrāmayaghnaṃ ca kaphaghnaṃ dīpanaṃ param //
RājNigh, Kṣīrādivarga, 86.1 nārīsarpistu cakṣuṣyaṃ pathyaṃ sarvāmayāpaham /
RājNigh, Kṣīrādivarga, 114.1 eraṇḍatailaṃ kṛmidoṣanāśanaṃ vātāmayaghnaṃ sakalāṅgaśūlahṛt /
RājNigh, Kṣīrādivarga, 115.1 karañjatailaṃ nayanārtināśanaṃ vātāmayadhvaṃsanam uṣṇatīkṣṇakam /
RājNigh, Kṣīrādivarga, 125.2 karpūratailaṃ kaṭukoṣṇakaphāmahāri vātāmayaghnaradadārḍhyadapittahāri //
RājNigh, Śālyādivarga, 16.2 sarvāmayaharo rucyaḥ pittadāhānilāsrajit //
RājNigh, Śālyādivarga, 25.2 tridoṣaśamano rucyaḥ pathyaḥ sarvāmayāpanut //
RājNigh, Śālyādivarga, 77.2 raktamūtrāmayaghnaś ca śītalo laghudīpanaḥ //
RājNigh, Śālyādivarga, 95.2 vātāmayakaraś caiva mūtrakṛcchraharo laghuḥ //
RājNigh, Māṃsādivarga, 59.2 vahnikṛt sarvaśūlaghnam uṣṇaṃ vātāmayāpaham //
RājNigh, Rogādivarga, 1.1 gado rujā vyādhir apāṭavāmarogāmayātaṅkabhayopaghātāḥ /
RājNigh, Rogādivarga, 89.2 paṭvamlasaṃjñau ca rasau maruddharau itthaṃ dviśo'mī sakalāmayāpahāḥ //
RājNigh, Rogādivarga, 103.2 imamakhilamuditvā vargamutsargasiddhān pravadatu sa ca vidvān āmayapratyayāṃs tān //
RājNigh, Sattvādivarga, 107.2 vargaṃ svargasabhāsu bhāsvarabhiṣagvaryātivīryāmayadhvaṃsāścaryakarīṃ prayāti matimānenaṃ paṭhitvā prathām //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 23.2, 17.0 tathā hi rasāyanamidam āmayaghnatvādārogye ca sati medhāsmṛtyādiyuktasya dhanāyodyamaṃ kurvato'vaśyaṃ dhanasampattiriti yuktameva //
SarvSund zu AHS, Utt., 39, 23.2, 18.0 nanu āmayavarjitā ityanenaivoktārthatvāt tandrādigrahaṇam avācyameva //
SarvSund zu AHS, Utt., 39, 23.2, 20.0 āmayavarjite svāsthyānuvṛttikaraṇasāmarthyamasya rasāyanasyāvādīt tantrakṛt //
Ānandakanda
ĀK, 1, 1, 5.1 jarājanmāmayaghnaṃ ca khecaratvādisiddhidam /
ĀK, 1, 7, 14.2 vayaḥstaṃbhakarāḥ śūdrā nānāmayavināśanāḥ //
ĀK, 1, 7, 47.1 ṣaḍrasaṃ himavīryaṃ ca sarvāmayavināśanam /
ĀK, 1, 7, 135.1 asya vatsarayogena kṣudrāmayavināśanam /
ĀK, 1, 10, 112.1 dvādaśābdaṃ mukhāntasthā jarāmayavināśinī /
ĀK, 1, 16, 11.2 sa jīvettriśataṃ varṣaṃ sarvāmayavivarjitaḥ //
ĀK, 1, 20, 86.1 karṇāmayasamūhaghnaṃ mṛtyughnaṃ tatparaṃ bhavet /
ĀK, 1, 22, 40.2 kṣīreṇa piṣṭvā prapibed akhilāmayanāśanam //
ĀK, 1, 23, 174.2 evaṃ gandhakabaddho'yaṃ rasaḥ sarvāmayāpahaḥ //
ĀK, 2, 1, 140.1 mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ /
ĀK, 2, 1, 216.1 nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ mūlāmayonmūlanam /
ĀK, 2, 1, 235.1 syādagnijāraḥ kaṭukoṣṇavīryaḥ tundāmayaghnaḥ kaphavātahārī /
ĀK, 2, 1, 235.2 pittapradaḥ śoṇitasannipātaśūlādivātāmayanāśakaśca //
ĀK, 2, 1, 252.2 tutthaṃ kaṭukaṣāyoṣṇaṃ śvitranetrāmayāpaham //
ĀK, 2, 1, 296.2 nāśayed viṣakāsārtisarvanetrāmayāpaham //
ĀK, 2, 1, 310.1 gulmaśūlāmayaghnaśca netradoṣanikṛntanaḥ /
ĀK, 2, 1, 350.2 śṛṅgārī cābhradhārī ca sarvanetrāmayāpahā //
ĀK, 2, 4, 59.3 gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hareddhruvamidaṃ sarvāmayadhvaṃsanam //
ĀK, 2, 6, 15.1 medaḥśleṣmāmayaghnaṃ ca krimighnaṃ mehanāśanam /
ĀK, 2, 7, 95.1 mṛdusatvasya sindūraṃ sarvāmayanibarhaṇam /
ĀK, 2, 9, 62.2 nimbūsamānaiśca phalairupetā sarvāmayaghnī rasabandhanī ca //
ĀK, 2, 10, 18.2 vraṇadoṣaharā caiva netrāmayavināśinī //
ĀK, 2, 10, 50.2 vātahṛddīpanī rucyā gulmaśleṣmāmayāpahā //
Śyainikaśāstra
Śyainikaśāstra, 1, 11.1 ajīrṇādyāmayadhvaṃso divāsvapnaniṣevaṇāt /
Abhinavacintāmaṇi
ACint, 1, 95.1 harītakī pañcarasā ca recanī koṣṭhāmayaghnī lavaṇena varjitā /
ACint, 1, 95.2 rasāyanī netrarujāpahāriṇī tvagāmayaghnī kila yogavāhinī //
Bhāvaprakāśa
BhPr, 6, 2, 70.2 uṣṇā nihantyatīsāraṃ śvāsakaṇṭhāmayakrimīn //
BhPr, 6, 2, 166.2 kāsajvaraviṣāśītivātikāmayasidhmahṛt //
BhPr, 6, 2, 170.2 pakvātisārapittāsrakaphakaṇṭhāmayāpahā //
BhPr, 6, 2, 171.2 tejasvinī kaphaśvāsakāsāsyāmayavātahṛt /
BhPr, 6, 2, 183.2 hanti śvāsapramehārśaḥkāsakaṇṭhāmayārucīḥ //
BhPr, 6, Karpūrādivarga, 116.2 āsyadaurgandhyahṛdrogakaphavātāmayāndhyahṛt //
BhPr, 6, Karpūrādivarga, 119.2 tvagāmayasvedakṛcchradāhapittāsraroganut //
BhPr, 6, 8, 43.1 ṣaṇḍhatvakuṣṭhāmayamṛtyudaṃ bhaveddhṛdrogaśūlau kurute 'śmarīṃśca /
BhPr, 6, 8, 92.2 sarvāmayaharaḥ prokto viśeṣāt sarvakuṣṭhanut //
BhPr, 6, 8, 105.1 tiktaṃ kaṣāyaṃ kaṭu hiṅgulaṃ syānnetrāmayaghnaṃ kaphapittahāri /
BhPr, 7, 3, 89.1 khañjatvakuṣṭhāmayamṛtyukārī hṛdrogaśūlau kurute 'śmarīṃ ca /
BhPr, 7, 3, 201.1 tiktaṃ kaṣāyaṃ kaṭu hiṅgulaṃ syānnetrāmayaghnaṃ kaphapittahāri /
Gheraṇḍasaṃhitā
GherS, 1, 21.2 udarāmayajaṃ tyaktvā jāṭharāgniṃ vivardhayet /
Gokarṇapurāṇasāraḥ
GokPurS, 12, 100.1 sarvāmayavināśaḥ syāt sarvabhūtādināśanam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 8.0 svacchamanāḥ punaḥ śuciḥ pavitro rogī ayaṃ mṛgāṅkaḥ śleṣmādīn hanyāt mṛgāṅkaścandras tannāmā mṛtāmayatvādroganāśakaḥ //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 35.1 aśeṣadoṣāmayaśoṣaṇī ca haṭhakriyā maulir iyaṃ ca nauliḥ /
Rasasaṃketakalikā
RSK, 2, 12.1 vayaḥśukrabalotsāhakaraṃ sarvāmayāpaham /
RSK, 2, 24.1 hanti gulmakṣayājīrṇakāsapāṇḍvāmayajvarān /
RSK, 4, 76.1 kuryāddīpanam adbhutaṃ pacanaṃ duṣṭāmayocchedanaṃ tundasthaulyanibarhaṇaṃ garaharaḥ śūlārtimūlāpahaḥ /
RSK, 5, 27.2 nāgārjunena likhitā sarvanetrāmayāpahā //
Yogaratnākara
YRā, Dh., 17.2 ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ pathyaṃ sarvaviṣāpahaṃ gadaharaṃ duṣṭagrahaṇyādihṛt //
YRā, Dh., 19.2 hikkānāhaharaṃ paraṃ kaphaharaṃ nṛṇāṃ hitaṃ sarvadā tattadrogaharānupānasahitaṃ sarvāmayadhvaṃsanam //
YRā, Dh., 37.2 kaphāmayāruciplīhnas traputāmram idaṃ kṣaṇāt //
YRā, Dh., 78.2 pāṇḍugadāmayaśūlavināśi proktam aśuddhaṃ rogavikāsi //
YRā, Dh., 104.2 mehaśleṣmāmayaghnaṃ ca medoghnaṃ krimināśanam //
YRā, Dh., 169.1 mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ /
YRā, Dh., 220.2 śuddhaḥ syātsakalāmayaughaśamano yo yogavāho mṛto yuktyā ṣaḍguṇagandhayuggadaharo yogena dhātvādibhuk //
YRā, Dh., 221.1 mūrcchārto gadahṛttathaiva khagatiṃ datte nibaddho 'rthadas tadbhasmāmayavārddhakādiharaṇaṃ dṛkpuṣṭikāntipradam /
YRā, Dh., 292.2 ābhyāṃ kṛtā kajjalikānupānaiḥ sarvāmayaghnī rasagandhakābhyām //