Occurrences

Taittirīyasaṃhitā

Taittirīyasaṃhitā
TS, 1, 1, 6, 1.9 dīrghām anu prasitim āyuṣe dhām /
TS, 1, 1, 7, 1.4 dhruvam asi pṛthivīṃ dṛṃhāyur dṛṃha prajāṃ dṛṃha sajātān asmai yajamānāya pary ūha /
TS, 1, 1, 10, 2.3 sam āyuṣā sam prajayā sam agne varcasā punaḥ sam patnī patyāhaṃ gacche sam ātmā tanuvā mama /
TS, 1, 3, 14, 2.3 sa āyur āgāt surabhir vasāno bhadrām akar devahūtiṃ no adya /
TS, 1, 3, 14, 4.4 āyuṣ ṭe viśvato dadhad ayam agnir vareṇyaḥ /
TS, 1, 3, 14, 4.6 āyurdā agne haviṣo juṣāṇo ghṛtapratīko ghṛtayonir edhi /
TS, 1, 5, 2, 11.1 āyuṣy evendriye pratitiṣṭhati //
TS, 1, 5, 3, 10.1 punar ūrjā ni vartasva punar agna iṣāyuṣā /
TS, 1, 5, 5, 6.4 agna āyūṃṣi pavasa ā suvorjam iṣaṃ ca naḥ /
TS, 1, 5, 5, 13.1 āyurdā agne 'si //
TS, 1, 5, 5, 14.1 āyur me dehi //
TS, 1, 5, 5, 24.1 sam mām āyuṣā varcasā prajayā sṛja //
TS, 1, 5, 7, 36.1 āyurdā agne 'si //
TS, 1, 5, 7, 37.1 āyur me dehīti āha //
TS, 1, 5, 7, 38.1 āyurdā hy eṣa //
TS, 1, 5, 7, 52.1 śatāyuḥ puruṣaḥ śatendriyaḥ //
TS, 1, 5, 7, 53.1 āyuṣy evendriye pratitiṣṭhati //
TS, 1, 5, 9, 34.1 ya evaṃ vidvān agnim upatiṣṭhate suvargam eva lokam eti sarvam āyur eti //
TS, 1, 6, 11, 63.0 āyur evātman dhatte //
TS, 1, 7, 4, 11.1 āyur evātman dhatte //
TS, 1, 7, 6, 10.1 śreṣṭho raśmīnām āyurdhā asi //
TS, 1, 7, 6, 11.1 āyur me dhehīti //
TS, 2, 1, 11, 6.7 aheḍamāno varuṇeha bodhy uruśaṃsa mā na āyuḥ pra moṣīḥ //
TS, 2, 2, 2, 5.5 naiṣām purāyuṣo 'paraḥ pramīyate /
TS, 2, 2, 3, 2.8 sarvam āyur iyām iti /
TS, 2, 2, 3, 3.1 āyur dadhāti /
TS, 2, 2, 3, 3.2 sarvam āyur eti /
TS, 2, 2, 4, 3.4 āyur evāsmin tena dadhāty uta yadītāsur bhavati jīvaty eva /
TS, 2, 5, 2, 4.9 sarvam āyur eti /
TS, 5, 1, 5, 68.1 mā pādy āyuṣaḥ pureti āha //
TS, 5, 1, 5, 69.1 āyur evāsmin dadhāti //
TS, 5, 1, 5, 70.1 tasmād gardabhaḥ sarvam āyur eti //
TS, 5, 1, 5, 71.1 tasmād gardabhe purāyuṣaḥ pramīte bibhyati //
TS, 5, 3, 7, 22.0 āyur vikarṇī //
TS, 5, 3, 7, 23.0 prāṇaṃ caivāyuś ca prāṇānām uttamau dhatte //
TS, 5, 3, 7, 24.0 tasmāt prāṇaś cāyuś ca prāṇānām uttamau //
TS, 5, 3, 7, 26.0 yad anyām uttarām iṣṭakām upadadhyāt paśūnāṃ ca yajamānasya ca prāṇaṃ cāyuś cāpidadhyāt //
TS, 5, 3, 11, 24.0 āyur evāsmin dadhāti //
TS, 6, 1, 11, 7.0 ud āyuṣā svāyuṣety āha //
TS, 6, 1, 11, 7.0 ud āyuṣā svāyuṣety āha //
TS, 6, 4, 6, 27.0 yaṃ kāmayeta sarvam āyur iyād iti saṃspṛṣṭau tasya sādayet //
TS, 6, 4, 6, 29.0 sarvam āyur eti //
TS, 6, 5, 2, 1.0 āyur vā etad yajñasya yad dhruvaḥ //
TS, 6, 5, 2, 3.0 tasmād āyuḥ prāṇānām uttamam //
TS, 6, 5, 2, 7.0 vaiśvānaraṃ hi devatayāyuḥ //
TS, 6, 5, 2, 18.0 āyur vā etad yajñasya yad dhruvaḥ //
TS, 6, 5, 2, 20.0 yaddhotṛcamase dhruvam avanayaty ātmann eva yajñasyāyur dadhāti //
TS, 6, 5, 2, 22.0 purastāddhy āyuṣo bhuṅkte //
TS, 6, 5, 2, 24.0 madhyamena hy āyuṣo bhuṅkte //
TS, 6, 5, 2, 26.0 uttamena hy āyuṣo bhuṅkte //
TS, 6, 5, 2, 29.0 prajāsv evāyur dadhāti //
TS, 6, 6, 5, 4.0 tayā vai sa āyur indriyaṃ vīryam ātmann adhatta //
TS, 6, 6, 5, 7.0 yad eṣaikādaśinī bhavaty āyur eva tayendriyaṃ vīryaṃ yajamāna ātman dhatte //
TS, 6, 6, 10, 26.0 āyuḥ prāṇaḥ //
TS, 6, 6, 10, 27.0 āyuṣaivāmṛtam abhidhinoti //
TS, 6, 6, 10, 30.0 āyuṣy evendriye pratitiṣṭhati //