Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Mānavagṛhyasūtra
Taittirīyasaṃhitā
Ṛgveda
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kāvyālaṃkāra
Matsyapurāṇa
Nāradasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Rasārṇava
Ānandakanda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 7, 19, 3.0 taṃ kṣatram ananvāpya nyavartatāyudhebhyo ha smāsya vijamānaḥ parāṅ evaity athainam brahmānvait tam āpnot tam āptvā parastān nirudhyātiṣṭhat sa āptaḥ parastān niruddhas tiṣṭhañ jñātvā svāny āyudhāni brahmopāvartata tasmāddhāpy etarhi yajño brahmaṇy eva brāhmaṇeṣu pratiṣṭhitaḥ //
AB, 7, 19, 4.0 athainat kṣatram anvāgacchat tad abravīd upa māsmin yajñe hvayasveti tat tathety abravīt tad vai nidhāya svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartasveti tatheti tat kṣatraṃ nidhāya svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartata tasmāddhāpyetarhi kṣatriyo yajamāno nidhāyaiva svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartate //
AB, 7, 19, 4.0 athainat kṣatram anvāgacchat tad abravīd upa māsmin yajñe hvayasveti tat tathety abravīt tad vai nidhāya svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartasveti tatheti tat kṣatraṃ nidhāya svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartata tasmāddhāpyetarhi kṣatriyo yajamāno nidhāyaiva svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartate //
AB, 7, 19, 4.0 athainat kṣatram anvāgacchat tad abravīd upa māsmin yajñe hvayasveti tat tathety abravīt tad vai nidhāya svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartasveti tatheti tat kṣatraṃ nidhāya svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartata tasmāddhāpyetarhi kṣatriyo yajamāno nidhāyaiva svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartate //
AB, 7, 25, 4.0 nidhāya vā eṣa svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartata tasmāt tasya purohitasyārṣeyeṇa dīkṣām āvedayeyuḥ purohitasyārṣeyeṇa pravaram pravṛṇīran //
Atharvaveda (Paippalāda)
AVP, 4, 12, 1.2 tīkṣṇeṣava āyudhā saṃśiśānā upa pra yantu naro agnirūpāḥ //
Atharvaveda (Śaunaka)
AVŚ, 3, 19, 5.1 eṣām aham āyudhā saṃ syāmy eṣāṃ rāṣṭraṃ suvīraṃ vardhayāmi /
AVŚ, 4, 31, 1.2 tigmeṣava āyudhā saṃśiśānā upa pra yantu naro agnirūpāḥ //
AVŚ, 5, 2, 5.2 codayāmi ta āyudhā vacobhiḥ saṃ te śiśāmi brahmaṇā vayāṃsi //
AVŚ, 5, 20, 8.1 dhībhiḥ kṛtaḥ pra vadāti vācam ud dharṣaya satvanām āyudhāni /
Mānavagṛhyasūtra
MānGS, 1, 20, 3.0 ratnasuvarṇopaskarāṇy āyudhāni darśayet //
Taittirīyasaṃhitā
TS, 1, 6, 8, 11.0 yajñāyudhāni saṃbharati //
Ṛgveda
ṚV, 1, 61, 13.2 yudhe yad iṣṇāna āyudhāny ṛghāyamāṇo niriṇāti śatrūn //
ṚV, 1, 92, 1.2 niṣkṛṇvānā āyudhānīva dhṛṣṇavaḥ prati gāvo 'ruṣīr yanti mātaraḥ //
ṚV, 4, 16, 14.2 mṛgo na hastī taviṣīm uṣāṇaḥ siṃho na bhīma āyudhāni bibhrat //
ṚV, 5, 2, 3.1 hiraṇyadantaṃ śucivarṇam ārāt kṣetrād apaśyam āyudhā mimānam /
ṚV, 5, 30, 9.1 striyo hi dāsa āyudhāni cakre kim mā karann abalā asya senāḥ /
ṚV, 6, 44, 22.2 ayaṃ svasya pitur āyudhānīndur amuṣṇād aśivasya māyāḥ //
ṚV, 9, 35, 4.2 vratā vidāna āyudhā //
ṚV, 9, 57, 2.2 haris tuñjāna āyudhā //
ṚV, 9, 76, 2.1 śūro na dhatta āyudhā gabhastyoḥ svaḥ siṣāsan rathiro gaviṣṭiṣu /
ṚV, 9, 90, 1.2 indraṃ gacchann āyudhā saṃśiśāno viśvā vasu hastayor ādadhānaḥ //
ṚV, 9, 96, 12.2 evā pavasva draviṇaṃ dadhāna indre saṃ tiṣṭha janayāyudhāni //
ṚV, 9, 96, 19.1 camūṣacchyenaḥ śakuno vibhṛtvā govindur drapsa āyudhāni bibhrat /
ṚV, 10, 8, 7.2 sacasyamānaḥ pitror upasthe jāmi bruvāṇa āyudhāni veti //
ṚV, 10, 8, 8.1 sa pitryāṇy āyudhāni vidvān indreṣita āptyo abhy ayudhyat /
ṚV, 10, 84, 1.2 tigmeṣava āyudhā saṃśiśānā abhi pra yantu naro agnirūpāḥ //
ṚV, 10, 101, 2.2 iṣkṛṇudhvam āyudhāraṃ kṛṇudhvam prāñcaṃ yajñam pra ṇayatā sakhāyaḥ //
ṚV, 10, 103, 10.1 ud dharṣaya maghavann āyudhāny ut satvanām māmakānām manāṃsi /
ṚV, 10, 113, 3.1 vṛtreṇa yad ahinā bibhrad āyudhā samasthithā yudhaye śaṃsam āvide /
ṚV, 10, 120, 5.2 codayāmi ta āyudhā vacobhiḥ saṃ te śiśāmi brahmaṇā vayāṃsi //
ṚV, 10, 123, 7.1 ūrdhvo gandharvo adhi nāke asthāt pratyaṅ citrā bibhrad asyāyudhāni /
Mahābhārata
MBh, 1, 2, 130.3 dṛṣṭvā saṃnidadhustatra pāṇḍavā āyudhānyuta //
MBh, 1, 212, 1.341 kṣipram ādāya paryehi rathaṃ sarvāyudhāni ca /
MBh, 2, 61, 3.1 vāhanāni dhanaṃ caiva kavacānyāyudhāni ca /
MBh, 3, 6, 8.2 kaccit kṣudraḥ śakunir nāyudhāni jeṣyaty asmān punar evākṣavatyām //
MBh, 3, 31, 17.2 rājyaṃ vasūnyāyudhāni bhrātṝn māṃ cāsi nirjitaḥ //
MBh, 3, 103, 7.2 pragṛhya divyāni varāyudhāni tān dānavāñjaghnur adīnasattvāḥ //
MBh, 3, 189, 4.1 kṛṣṇājināni śaktīś ca triśūlānyāyudhāni ca /
MBh, 4, 5, 9.2 kvāyudhāni samāsajya pravekṣyāmaḥ puraṃ vayam /
MBh, 4, 5, 9.3 imāni puruṣavyāghra āyudhāni paraṃtapa /
MBh, 4, 5, 14.1 samāsajyāyudhānyasyāṃ gacchāmo nagaraṃ prati /
MBh, 4, 5, 15.5 āyudhāni kalāpāṃśca nistriṃśāṃścātulaprabhān /
MBh, 4, 5, 15.7 āruhyemāṃ śamīṃ vīra nidhatsvehāyudhāni naḥ /
MBh, 4, 5, 15.9 abravīd āyudhānīha nidhātuṃ bharatarṣabha //
MBh, 4, 5, 24.6 āyudhāni kalāpāṃśca gadāśca vipulāstathā /
MBh, 4, 5, 24.10 śamīm āruhya mahatīṃ nikṣipāmyāyudhāni naḥ /
MBh, 4, 5, 24.13 tānyāyudhānyupādāya kuntīputro yudhiṣṭhiraḥ /
MBh, 4, 5, 24.25 sarvāyudhānīha mahābalāni /
MBh, 5, 166, 23.1 na caiṣāṃ puruṣāḥ kecid āyudhāni gadāḥ śarān /
MBh, 6, 86, 42.1 āyudhāni ca sarveṣāṃ bāhūn api ca bhūṣitān /
MBh, 6, 116, 5.2 āyudhāni ca nikṣipya sahitāḥ kurupāṇḍavāḥ //
MBh, 7, 72, 8.2 vastrābharaṇaśastrāṇi dhvajavarmāyudhāni ca //
MBh, 7, 138, 12.2 utsṛjya sarve paramāyudhāni gṛhṇīta hastair jvalitān pradīpān //
MBh, 7, 149, 16.1 tilaśastasya tad yānaṃ sūtaṃ sarvāyudhāni ca /
MBh, 7, 150, 68.2 prapātair āyudhānyugrāṇyudvahantaṃ na cukṣubhe //
MBh, 7, 171, 13.1 tataścakṛṣatur bhīmaṃ tasya sarvāyudhāni ca /
MBh, 8, 15, 34.1 astrair astrāṇi saṃvārya chittvā sarvāyudhāni ca /
MBh, 8, 24, 78.1 svāny āyudhāni mukhyāni nyadadhācchaṃkaro rathe /
MBh, 8, 32, 12.1 sāyudhān udyatān bāhūn udyatāny āyudhāni ca /
MBh, 8, 37, 24.2 āyudhāni ca sarvāṇi visraṣṭum upacakramuḥ //
MBh, 11, 16, 38.1 bibhrataḥ kavacānyanye vimalānyāyudhāni ca /
MBh, 12, 87, 14.1 śaṇaṃ sarjarasaṃ dhānyam āyudhāni śarāṃstathā /
MBh, 12, 330, 56.3 nyasyāyudhāni viśveśa jagato hitakāmyayā //
MBh, 14, 86, 18.2 ratnānyanekānyādāya striyo 'śvān āyudhāni ca //
Rāmāyaṇa
Rām, Yu, 31, 86.2 pragṛhya rakṣāṃsi mahāyudhāni yugāntavātā iva saṃviceruḥ //
Rām, Yu, 59, 104.1 tānyāyudhānyadbhutavigrahāṇi moghāni kṛtvā sa śaro 'gnidīptaḥ /
Rām, Yu, 88, 9.2 āyudhāni vicitrāṇi rāvaṇasya camūmukhe //
Rām, Utt, 32, 69.2 āyudhānyamarārīṇāṃ jagrāha ripusūdanaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 128.2 abhyasyāmaḥ sayānāni niyuddhāny āyudhāni ca //
Daśakumāracarita
DKCar, 1, 3, 9.6 ahamapi sabahumānaṃ mantridattāni bahulaturaṅgamopetaṃ caturasārathiṃ rathaṃ dṛḍhataraṃ kavacaṃ madanurūpaṃ cāpaṃ ca vividhabāṇapūrṇaṃ tūṇīradvayaṃ raṇasamucitānyāyudhāni gṛhītvā yuddhasaṃnaddho madīyabalaviśvāsena ripūddharaṇodyuktaṃ mantriṇamanvagām /
Kirātārjunīya
Kir, 13, 54.1 jetum eva bhavatā tapasyate nāyudhāni dadhate mumukṣavaḥ /
Kāvyālaṃkāra
KāvyAl, 4, 44.1 asyanto vividhāny ājāv āyudhānyaparādhinam /
Matsyapurāṇa
MPur, 136, 30.2 āyudhāni samādāya kāśino dṛḍhavikramāḥ //
Nāradasmṛti
NāSmṛ, 2, 18, 11.1 āyudhāny āyudhīyānāṃ vāhyādīn vāhyajīvinām /
Bhāratamañjarī
BhāMañj, 7, 473.2 nardankarebhyo vīrāṇāmāyudhāni nyapātayat //
BhāMañj, 7, 485.1 sarvāyudhāni saṃrabdho virathasyopasarpataḥ /
BhāMañj, 7, 577.2 taṭāyudhāni dalayanneko drauṇirayodhayat //
BhāMañj, 9, 33.2 chittvāyudhāni sarvāṇi tilaśo vidadhe ratham //
Garuḍapurāṇa
GarPur, 1, 11, 26.1 vajrādīnyāyudhānyeva tathaiva viniveśayet /
GarPur, 1, 34, 46.2 triśūlaṃ cakrapadme ca āyudhānyatha pūjayet //
Rasārṇava
RArṇ, 12, 204.2 cakratulyaṃ bhramatyetadāyudhāni nikṛntati //
Ānandakanda
ĀK, 1, 23, 411.1 cakratulyaṃ bhramatyetadāyudhāni nikṛntati /
Gokarṇapurāṇasāraḥ
GokPurS, 10, 40.1 tato devāḥ svāyudhāni dadus tasmai mudānvitāḥ /
GokPurS, 10, 84.2 svāyudhāni ca saṃkṣālya śataśṛṅgataṭe śubhe //
Haribhaktivilāsa
HBhVil, 4, 246.2 matsyakūrmādicihnāni cakrādīny āyudhāni ca //
HBhVil, 4, 280.2 tathā dahyanti pāpāni dṛṣṭvā kṛṣṇāyudhāni vai //
HBhVil, 4, 299.1 iti pañcāyudhāny ādau dhārayed vaiṣṇavo janaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 48, 58.1 āyudhāni tatastyaktvā bāhuyuddham upasthitau /