Occurrences

Jaiminīyabrāhmaṇa

Jaiminīyabrāhmaṇa
JB, 1, 22, 1.0 āruṇir vājasaneyo prakur vārṣṇaḥ priyo jānaśruteyo buḍila āśvatarāśvir vaiyāghrapadya ity ete ha pañca mahābrahmā āsuḥ //
JB, 1, 60, 2.0 tad u hovācāruṇir dyaur vā agnihotrī tasyā āditya eva vatsa iyam evāgnihotrasthālī //
JB, 1, 157, 13.0 tad u hovācāruṇir aśvo vāva sa saṃhita āsīt //
JB, 1, 248, 15.0 atha ha smāhāruṇiḥ kiṃ so 'bhicaret kiṃ vābhicāryamāṇa ādriyeta ya etaṃ trivṛtaṃ vajraṃ tribhṛṣṭim acchidram acchambaṭkāriṇam ahar ahar imān lokān anuvartamānaṃ veda //
JB, 1, 271, 1.0 athaiteṣāṃ mahatāṃ brāhmaṇānāṃ samuditam āruṇer jīvalasya kārīrāder aṣāḍhasya sāvayasasyendradyumnasya bhāllabeyasyeti //
JB, 1, 271, 2.0 jīvalaś ca ha kārīrādir indradyumnaś ca bhāllabeyas tau hāruṇer ācāryasya sabhāgāv ājagmatuḥ //
JB, 1, 271, 4.0 sa hovācāṣāḍha ām āruṇe yat sahaiva brahmacaryam acarāva sahānvabravīvahy atha kenedaṃ tvam asmān atyanūciṣe //
JB, 1, 272, 1.0 te hāruṇim ūcus tvaṃ vai na ācāryo 'si //
JB, 1, 285, 30.0 atha ha saṃgamanaḥ kṣaimiḥ satyayajñaṃ pauluṣiṃ papracchācāryeṇa prahita āruṇinā satyayajña pauluṣe yat stutā gāyatrī bhavati stūyate triṣṭub astutā jagatī kathaṃ tāḥ sarvāḥ sampadya mādhyaṃdinaṃ savanam udyacchantīti //
JB, 1, 289, 3.0 tad u hovācāruṇir gāyatrīṃ vā ahaṃ sarvāṇi savanāni vahantīṃ veda //
JB, 1, 290, 9.0 atha haupāvir āruṇiṃ papracchāruṇa āruṇe kasmai kam anuṣṭub yajñam udyacchatīti //
JB, 1, 290, 9.0 atha haupāvir āruṇiṃ papracchāruṇa āruṇe kasmai kam anuṣṭub yajñam udyacchatīti //
JB, 1, 290, 9.0 atha haupāvir āruṇiṃ papracchāruṇa āruṇe kasmai kam anuṣṭub yajñam udyacchatīti //
JB, 1, 291, 12.0 bṛhatsāmnā yaṣṭavyam ity āhur āruṇisātyayajñayaḥ //
JB, 1, 296, 1.0 āruṇiṃ ha yāntam udīcyāḥ pariprajighyur āruṇa āruṇe kiyatā bṛhadrathantare prajāḥ prajanayataḥ kiyatā devayaśasam ānaśāte iti //
JB, 1, 296, 1.0 āruṇiṃ ha yāntam udīcyāḥ pariprajighyur āruṇa āruṇe kiyatā bṛhadrathantare prajāḥ prajanayataḥ kiyatā devayaśasam ānaśāte iti //
JB, 1, 296, 1.0 āruṇiṃ ha yāntam udīcyāḥ pariprajighyur āruṇa āruṇe kiyatā bṛhadrathantare prajāḥ prajanayataḥ kiyatā devayaśasam ānaśāte iti //
JB, 1, 316, 1.0 tā haitā gaḍūnā ārkṣākāyaṇaḥ śālāvatya āruṇer adhijage //