Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16238
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
gāyatrī vai prātassavanaṃ vahati gāyatrī mādhyaṃdinaṃ savanaṃ gāyatrī tṛtīyasavanam // (1) Par.?
sa ya etad evaṃ veda gāyatrī prātassavanaṃ vahati gāyatrī mādhyaṃdinaṃ savanaṃ gāyatrī tṛtīyasavanam ity ājarasaṃ hāsya yaśaḥ kīrtir na vyeti // (2) Par.?
tad u hovācāruṇir gāyatrīṃ vā ahaṃ sarvāṇi savanāni vahantīṃ veda // (3) Par.?
tasmān mamājarasaṃ yaśaḥ kīrtir na vyetīti // (4) Par.?
ājarasaṃ haivāsya yaśaḥ kīrtir na vyeti ya evaṃ veda // (5) Par.?
tānīmāni chandāṃsy abruvann iyaṃ vāva naś śreṣṭheyaṃ vīryavattamā yā somam āhārṣīd yā yajñam atata // (6) Par.?
etām evāpyayāmeti // (7) Par.?
tāṃ triṣṭubjagatyau savanābhyām apyaitām // (8) Par.?
atha yad uṣṇikkakubhor dve aṣṭākṣare pade tena te apyaitām // (9) Par.?
atha yad bṛhatyai trīṇy aṣṭākṣarāṇi padāni tena sāpyait // (10) Par.?
atha yad anuṣṭubhaś catvāry aṣṭākṣarāṇi padāni tena sāpyait // (11) Par.?
atha yat paṅkteḥ pañcāṣṭākṣarāṇi padāni tena sāpyait // (12) Par.?
Duration=0.058160066604614 secs.