Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 3, 16.1 sisṛkṣayā codyamānaḥ praviśyāvyaktamavyayam /
LiPur, 1, 3, 19.1 ahaṃkārācchabdamātraṃ tasmād ākāśamavyayam /
LiPur, 1, 6, 29.1 āśrayaṃ sarvabhūtānāmavyayaṃ jagatāṃ patim /
LiPur, 1, 7, 37.2 yogeśvarāṇāṃ catvāraḥ śiṣyāḥ pratyekamavyayāḥ //
LiPur, 1, 12, 13.2 punareva mahādevaṃ praviṣṭā rudramavyayam //
LiPur, 1, 14, 13.2 cintayanti mahādevaṃ gantāro rudramavyayam //
LiPur, 1, 17, 23.1 bhartā hartā bhavān aṅgādavatīrṇo mamāvyayāt /
LiPur, 1, 20, 71.2 pradhānamavyayo yoniravyaktaṃ prakṛtistamaḥ //
LiPur, 1, 21, 49.1 apramāṇāya sarvāya avyayāyāmarāya ca /
LiPur, 1, 30, 25.2 śilāśanātmajo 'vyayaṃ śivaṃ praṇamya śaṅkaram //
LiPur, 1, 31, 38.1 saṃhartre ca piśaṅgāya avyayāya vyayāya ca /
LiPur, 1, 36, 34.2 bhobho dadhīca brahmarṣe bhavārcanaratāvyaya /
LiPur, 1, 36, 52.1 cakrurdevāstatastasya viṣṇoḥ sāhāyyamavyayāḥ /
LiPur, 1, 38, 5.2 īśaṃ sarvasya jagataḥ prabhumavyayamīśvaram //
LiPur, 1, 42, 36.2 paśyadhvaṃ munayaḥ sarve mahābhāgyaṃ mamāvyayaḥ //
LiPur, 1, 43, 27.1 akṣayaścāvyayaścaiva sapitā sasuhṛjjanaḥ /
LiPur, 1, 43, 50.2 gaṇendraṃ vyāhariṣyāmi kiṃ vā tvaṃ manyase 'vyaye //
LiPur, 1, 65, 164.2 saṃyuktaḥ śobhano vaktā āśānāṃ prabhavo 'vyayaḥ //
LiPur, 1, 70, 6.1 anādyantamajaṃ sūkṣmaṃ triguṇaṃ prabhavāvyayam /
LiPur, 1, 70, 252.1 avyayaṃ ca vyayaṃ cāpi yadidaṃ sthāṇujaṅgamam /
LiPur, 1, 71, 12.2 tān abravīt tadā devo lokānāṃ prabhur avyayaḥ //
LiPur, 1, 71, 93.1 sukhāsīnau hyasaṃbhrāntau dharmavighnārthamavyayau /
LiPur, 1, 72, 122.3 prasīda jagatāṃ nātha prasīdānandadāvyaya //
LiPur, 1, 75, 22.1 jñānināṃ sūkṣmamamalaṃ bhavetpratyakṣamavyayam /
LiPur, 1, 76, 60.1 liṅgamūrtiṃ mahājvālāmālāsaṃvṛtam avyayam /
LiPur, 1, 80, 52.2 taṃ dṛṣṭvā devamīśānaṃ sāṃbaṃ sagaṇam avyayam //
LiPur, 1, 82, 18.2 sṛṣṭyarthaṃ sarvabhūtānāṃ prakṛtitvaṃ gatāvyayā //
LiPur, 1, 82, 107.1 siṃhārūḍhā mahādevī pārvatyāstanayāvyayā /
LiPur, 1, 84, 45.2 bhavānyā sadṛśībhūtvā sarvakalpeṣu sāvyayā //
LiPur, 1, 85, 43.1 ātmānaṃ praṇavaṃ viddhi sarvavyāpinamavyayam /
LiPur, 1, 86, 55.2 avyayaṃ cāpratiṣṭhaṃ ca tannityaṃ sarvagaṃ vibhum //
LiPur, 1, 86, 146.1 tamovidyāpadacchannaṃ citraṃ yatpadamavyayam /
LiPur, 1, 87, 12.1 bhavānī ca tamālokya māyāmaharadavyayā /
LiPur, 1, 88, 45.1 bhūtātmānaṃ mahātmānaṃ paramātmānamavyayam /
LiPur, 1, 89, 84.1 daśāhaṃ sūtikāśaucaṃ māturapyevamavyayāḥ /
LiPur, 1, 90, 24.2 sthānaṃ dhruvaṃ śāśvatamavyayaṃ tu paraṃ hi gatvā na punarhi jāyate //
LiPur, 1, 92, 153.1 śrīmatsiddhavaṭaṃ caiva sadāvāso mamāvyaye /
LiPur, 1, 92, 156.2 gajeśvaraṃ ca vaiśākhaṃ kapoteśvaramavyayam //
LiPur, 1, 94, 22.1 dharaṇi tvaṃ mahābhoge bhūmistvaṃ dhenuravyaye /
LiPur, 1, 95, 13.2 nijaghnurdevadevasya bhṛtyaṃ prahrādamavyayam //
LiPur, 1, 96, 21.1 tvam eva sarvabhūtānāṃ prabhāvaḥ prabhur avyayaḥ /
LiPur, 1, 98, 174.1 devairaśāntairyadrūpaṃ madīyaṃ bhāvayāvyayam /
LiPur, 1, 107, 47.2 atiṣṭhacca mahātejāḥ śuṣkendhanamivāvyayaḥ //
LiPur, 2, 3, 22.2 kiṃ kariṣyāmi śiṣyo'haṃ tava māṃ pālayāvyaya //
LiPur, 2, 7, 30.2 japedyaḥ puruṣo nityaṃ dvādaśākṣaramavyayam //
LiPur, 2, 13, 20.1 dehe dehe tu deveśo dehabhājāṃ yadavyayam /
LiPur, 2, 17, 18.2 bahiścāhaṃ tathā cāntaḥ purastādahamavyayaḥ //
LiPur, 2, 18, 8.1 etajjagaddhitaṃ divyamakṣaraṃ sūkṣmamavyayam //
LiPur, 2, 18, 9.1 prājāpatyaṃ pavitraṃ ca saumyamagrāhyamavyayam /
LiPur, 2, 18, 27.1 upāsitavyaṃ yatnena tadetatsadbhiravyayam /
LiPur, 2, 18, 35.1 mahato yo mahīyāṃśca hyaṇorapyaṇuravyayaḥ /
LiPur, 2, 25, 95.1 garbhādhānādikāryeṣu vahneḥ pratyekamavyaya /
LiPur, 2, 46, 21.1 tasmātsarvaṃ parityajya sthāpayelliṅgamavyayam /
LiPur, 2, 47, 1.3 śivataraṃ śivamīśvaramavyayaṃ manasi liṅgamayaṃ praṇipatya te //
LiPur, 2, 47, 30.2 kevalaṃ praṇavenāpi sthāpayecchivamavyayam //